Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 1, 12.1 eko nārāyaṇo devo devānāmīśvareśvaraḥ /
GarPur, 1, 2, 21.2 ṛtamekākṣaraṃ brahma yattatsadasataḥ param //
GarPur, 1, 6, 69.1 vidhāraṇaśca durmedhā ayam ekagaṇaḥ smṛtaḥ /
GarPur, 1, 10, 3.2 lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum //
GarPur, 1, 12, 10.1 trayaṃ trayaṃ tathāṅgānāmekaikāndikpatīṃstathā /
GarPur, 1, 12, 10.1 trayaṃ trayaṃ tathāṅgānāmekaikāndikpatīṃstathā /
GarPur, 1, 12, 15.2 ete ekādibhiścakrairvijñeyā lakṣitāḥ surāḥ //
GarPur, 1, 19, 9.2 bāṇadviṣaḍvahnivājiyugabhūr ekabhāgataḥ //
GarPur, 1, 22, 7.1 ācāmaṃ snapanaṃ pūjām ekādhāraṇatulyakam /
GarPur, 1, 23, 24.1 rūpakpena caikāhajapo jāpyasamarpaṇam /
GarPur, 1, 23, 38.1 vaktreṇa lāñchitaṃ vāyumekoddhātaguṇāḥ śarāḥ /
GarPur, 1, 23, 50.2 guṇa ekastathoddhātaḥ śuddhasphaṭikavatsmaret //
GarPur, 1, 23, 59.1 dinatrayasya cāreṇa varṣamekaṃ sa jīvati /
GarPur, 1, 30, 12.1 tato muhūrtamekaṃ tu dhyāyeddevaṃ hṛdi sthitam /
GarPur, 1, 32, 3.2 eka evāvyayaḥ śāntaḥ paramātmā sanātanaḥ //
GarPur, 1, 35, 2.2 viniyogaikanayanā kātyāyanasagotrajā //
GarPur, 1, 39, 6.3 ekacakrarathārūḍhaṃ dvibāhuṃ dhṛtapaṅkajam //
GarPur, 1, 40, 18.2 rūpaṃ dhyānaṃ japaṃ cātha ekavadbhāva eva ca //
GarPur, 1, 43, 27.2 sūtramekaṃ tu saṃgṛhya dadyāddevasya mṛrdhāni //
GarPur, 1, 43, 29.2 ekarātraṃ trirātraṃ vā adhivāsya pavitrakam //
GarPur, 1, 43, 37.1 aṣṭottaraśatenaiva dadyādekapavitrakam /
GarPur, 1, 43, 37.2 ādau dattvārghyamāditye tatra caikaṃ pavitrakam //
GarPur, 1, 45, 22.2 sadīrgharekhaḥ suṣira ekacakrāmbujaḥ pṛthuḥ //
GarPur, 1, 45, 24.1 vaikuṇṭho maṇiratnābha ekacakrāmbujo 'sitaḥ /
GarPur, 1, 45, 26.1 ekadvāraścatuścakro vanamālāvibhūṣitaḥ /
GarPur, 1, 45, 27.2 ekena lakṣito yo 'vyād gadādhārī sudarśanaḥ //
GarPur, 1, 46, 9.2 devānekottarān etān pūrvādau nāmataḥ śṛṇu //
GarPur, 1, 47, 10.1 bhāgamekaṃ gṛhītvā tu nirgamaṃ kalpayet punaḥ /
GarPur, 1, 48, 41.2 lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako vadet //
GarPur, 1, 50, 40.2 mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari //
GarPur, 1, 50, 73.1 ekaṃ tu bhojayedvipraṃ pitṝnuddiśya sattamāḥ /
GarPur, 1, 50, 84.2 ā dantajananāt sadya ā cūḍādekarātrakam //
GarPur, 1, 53, 8.1 nidhānamurvyāṃ kurute nidhiḥ so 'pyekapūruṣaḥ /
GarPur, 1, 53, 12.2 ekasya syānnidhiḥ śaṅkhaḥ svayaṃ bhuṅkte dhanādikam //
GarPur, 1, 59, 41.2 bhāge dviśeṣe strīnāśaḥ puṃsaḥ syādekaśūnyayoḥ //
GarPur, 1, 60, 19.2 hṛdaye pañca ṛkṣāṇi ekaṃ nābhau pradāpayet //
GarPur, 1, 60, 20.1 ṛkṣamekaṃ nyasedguhye ekaikaṃ jānuke nyaset /
GarPur, 1, 63, 7.1 sthūlaliṅgo daridraḥ syād duḥkhyekavṛṣṇī bhavet /
GarPur, 1, 63, 12.1 viṃśatyabdaṃ tvekarekhā ākarṇāntāḥ śatāyuṣaḥ //
GarPur, 1, 65, 14.1 durbalastvekavṛṣaṇo viṣamābhyāṃ calaḥ striyām /
GarPur, 1, 65, 16.2 ekadvitricatuḥpañcaṣaḍbhir dhārābhireva ca //
GarPur, 1, 65, 18.1 ekadhārāśca vanitāḥ snigdhairmaṇibhirunnataiḥ /
GarPur, 1, 65, 28.1 ekabaliḥ śatāyuḥ syācchrībhogī dvivaliḥ smṛtaḥ /
GarPur, 1, 66, 17.1 tithī ekāgnikoṣṭheṣu trayo rājātha sājayāḥ /
GarPur, 1, 68, 27.1 ekamapi yasya śṛṅgaṃ vidalitamavalokyate viśīrṇaṃ vā /
GarPur, 1, 68, 29.1 yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
GarPur, 1, 68, 36.2 dvābhyāṃ kramādvānim upāgatasya tvekāvamānasya viniścayo 'yam //
GarPur, 1, 69, 2.1 tatraiva caikasya hi mūlamātraṃ niviśyate ratnapadasya jātu /
GarPur, 1, 69, 44.2 na tasya bhartāramanarthajāta eko 'pi kaścit samupaiti doṣaḥ //
GarPur, 1, 70, 30.1 cāṇḍāla eko 'pi yathā dvijātīnsametya bhūrīnapi hantyayatnāt /
GarPur, 1, 71, 2.2 rājataḥ sa mahānekaḥ khaṇḍaseturivābabhau //
GarPur, 1, 72, 5.1 ekaprakārā vispaṣṭavarṇaśobhāvabhāsinaḥ /
GarPur, 1, 74, 3.1 ālohitastu pītaḥ svacchaḥ kāṣāyakaḥ sa ekoktaḥ /
GarPur, 1, 75, 6.1 eke 'panahya vikṛtākulanīlabhāsaḥ pramlānarāgalulitāḥ kaluṣā virūpāḥ /
GarPur, 1, 81, 29.1 sahyādrau devadeveśa ekavīraḥ sureśvarī /
GarPur, 1, 83, 3.1 pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ /
GarPur, 1, 83, 22.2 phalgutīrthaṃ gamiṣyanti vāramekaṃ dine dine //
GarPur, 1, 83, 32.2 snānasandhyātarpaṇakṛcchrāddhī caikottaraṃ śatam //
GarPur, 1, 84, 32.1 ekasmin bhojite vipra koṭirbhavati bhojitāḥ /
GarPur, 1, 84, 33.2 eṣṭavyā bahavaḥ puttrā yadyeko 'pi gayāṃ vrajet //
GarPur, 1, 84, 40.1 ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam /
GarPur, 1, 87, 63.2 eko devaścaturdhā tu vyāsarūpeṇa viṣṇunā //
GarPur, 1, 88, 3.1 anagnimaniketaṃ tam ekāhāram anāśramam /
GarPur, 1, 93, 9.2 sā brūte yatsvadharmaḥ syādeko vādhyātmavittamaḥ //
GarPur, 1, 94, 1.3 rājñām ekādaśe saike viśāmeke yathākulam //
GarPur, 1, 94, 1.3 rājñām ekādaśe saike viśāmeke yathākulam //
GarPur, 1, 94, 18.1 brahmacāryāsthito naikamannamadyādanāpadi /
GarPur, 1, 94, 20.2 ekadeśamupādhyāya ṛtvigyajñakṛducyate //
GarPur, 1, 94, 22.1 grahaṇāntikamityeke keśāntaścaiva ṣoḍaśe /
GarPur, 1, 95, 6.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
GarPur, 1, 96, 37.2 na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ //
GarPur, 1, 99, 9.2 dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak //
GarPur, 1, 99, 31.2 ekoddiṣṭaṃ daivahīnaṃ ekānnaikapavitrakam //
GarPur, 1, 99, 31.2 ekoddiṣṭaṃ daivahīnaṃ ekānnaikapavitrakam //
GarPur, 1, 100, 5.2 yā āhṛtā ekavarṇaiścaturbhiḥ kalaśairhradāt //
GarPur, 1, 105, 32.2 ṛṣabhaikaṃ sahasraṃ gā dadyāt kṣatravadhe pumān //
GarPur, 1, 105, 33.2 vaiśyahābdaṃ cared etad dadyādvaikaśataṃ gavām //
GarPur, 1, 105, 43.1 goṣṭhe vasanbrahmacārī māsamekaṃ payovratī /
GarPur, 1, 105, 63.2 ekarātropavāsaśca taptakṛcchraśca pāvanaḥ //
GarPur, 1, 105, 64.1 ekabhaktena naktena tathaivāyācitena ca /
GarPur, 1, 106, 12.1 jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye /
GarPur, 1, 107, 12.2 ekapiṇḍāstu dāyādāḥ pṛthagdvāraniketanāḥ //
GarPur, 1, 107, 22.2 gograhādau vipannānāmekarātraṃ tu sūtakam //
GarPur, 1, 109, 2.1 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
GarPur, 1, 109, 4.1 calatyekena pādena tiṣṭhatyekena buddhimān /
GarPur, 1, 109, 4.1 calatyekena pādena tiṣṭhatyekena buddhimān /
GarPur, 1, 113, 46.1 ekavṛkṣe sadā rātrau nānāpakṣisamāgamaḥ /
GarPur, 1, 113, 47.1 ekasārthaprayātānā sarveṣāṃ tatra gāminām /
GarPur, 1, 113, 47.2 yastvekastvarito yāti kā tatra parivedanā //
GarPur, 1, 114, 10.1 ekaḥ vai sevate nityam anyaś cetapi rocate /
GarPur, 1, 114, 56.1 ekenāpi suputreṇa vidyāyuktena dhīmatā /
GarPur, 1, 114, 57.1 ekenāpi suvṛkṣeṇa puṣpitena sugandhinā /
GarPur, 1, 114, 58.1 eko hi guṇavānputro nirguṇena śatena kim /
GarPur, 1, 114, 58.2 candro hanti tamāṃsyeko na ca jyotiḥsahasrakam //
GarPur, 1, 114, 62.1 ekaḥ kṣamāvatāṃ doṣo dvitīyo nopapadyate /
GarPur, 1, 115, 8.1 āsanādekaśayyāyāṃ bhojanāt paṅktisaṅkarāt /
GarPur, 1, 115, 21.2 ekaḥ pramāthī sa kathaṃ na ghātyo yaḥ sevate pañcabhireva pañca //
GarPur, 1, 116, 2.1 ekabhaktena naktena upavāsaphalādinā /
GarPur, 1, 121, 5.2 snātvā yaccaturo māsānekabhaktena pūjayet /
GarPur, 1, 121, 7.1 ekarātropavāsācca devo vaimāniko bhavet /
GarPur, 1, 123, 1.3 ekabhaktena naktena māsaṃ vāyācitena vā //
GarPur, 1, 124, 7.2 śaraḥ pramādenaikastu pracyutaḥ karapallavāt //
GarPur, 1, 127, 1.3 ekādaśī tathā caikā bhīmena samupoṣitā //
GarPur, 1, 127, 12.2 tato 'pyekā mahāpuṇyā iyamekādaśī varā //
GarPur, 1, 128, 11.2 ghṛtam ekaphalaṃ dadyātpalamekaṃ kuśodakam //
GarPur, 1, 128, 11.2 ghṛtam ekaphalaṃ dadyātpalamekaṃ kuśodakam //
GarPur, 1, 129, 2.1 pratipadyekabhaktāśī samāpte kapilāpradaḥ /
GarPur, 1, 129, 25.1 gaṇapūjyo vakratuṇḍa ekadaṃṣṭrī triyambakaḥ /
GarPur, 1, 133, 8.1 aṣṭamyāṃ nava gehāni dārujānyekameva vā /
GarPur, 1, 135, 1.2 navamyāmāśvine śukle ekabhaktena pūjayet /
GarPur, 1, 135, 1.3 devīṃ vipraṃllakṣam ekaṃ japedvīraṃ vratī naraḥ //
GarPur, 1, 135, 3.2 daśamyāmekabhaktāśī samānte daśadhenudaḥ /
GarPur, 1, 136, 2.2 ekabhaktena naktena tathaivāyācitena ca //
GarPur, 1, 137, 2.2 yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt //
GarPur, 1, 137, 15.1 ekabhaktena naktena tathaivāyācitena ca /
GarPur, 1, 138, 31.1 keśinyāmeka evāsāvasamañjasasaṃjñakaḥ //
GarPur, 1, 141, 15.1 ātmā pareśvaro viṣṇureko nārāyaṇo naraḥ /
GarPur, 1, 145, 21.2 varṣamekaṃ mahāprājñā gograhāt tam apālayan //
GarPur, 1, 147, 58.2 sapṛṣṭhasyānilakaphātsa caikāhāntaraḥ smṛtaḥ //
GarPur, 1, 147, 61.1 tridhā tryahaṃ jvarayati dinamekaṃ tu muñcati /
GarPur, 1, 150, 13.1 adhodṛṣṭiḥ śutākṣastu snihyadraktaikalocanaḥ /
GarPur, 1, 151, 1.3 śvāsaikahetuḥ prāgrūpaṃ saṃkhyā prakṛtisaṃśrayā //
GarPur, 1, 155, 7.1 eko 'yaṃ bahumārgāyāḥ durgarter darśakaḥ param /
GarPur, 1, 156, 55.2 bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca //
GarPur, 1, 158, 2.1 ekasaṃvahanāḥ proktā gudāsthivivarāśrayāḥ /
GarPur, 1, 159, 15.2 ekasthānāsanavati śayanaṃ vinivartanam //
GarPur, 1, 163, 19.1 prāyeṇāmāśayaṃ gṛhṇannekadeśaṃ na cātiruk /
GarPur, 1, 164, 36.1 kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ bhavet /
GarPur, 1, 164, 41.1 sparśaikāhārasaṃgādisevanātprāyaśo gadāḥ /
GarPur, 1, 164, 41.2 ekaśayyāsanāccaiva vastramālyānulepanāt //
GarPur, 1, 165, 4.1 kuṣṭhaikahetavo 'ntarjāḥ śleṣmajā bāhyasambhavāḥ /
GarPur, 1, 165, 10.2 ṣaṭte kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ //
GarPur, 1, 167, 17.1 ekadoṣaṃ ca saṃsādhyaṃ yāpyaṃ caiva dvidoṣajam /
GarPur, 1, 167, 60.2 bhāvitā triphalā saptavāram ekam athāpi vā //