Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 77.2 apaśyadekāmabhyetya pulomāṃ kāntibhūṣaṇām //
BhāMañj, 1, 85.2 babhūva satataṃ sarpanidhanaikavrataḥ kila //
BhāMañj, 1, 100.2 vibhedāṇḍadvayādekamīrṣyayā vinatā tadā //
BhāMañj, 1, 365.2 eko niṣkāsyate svargātkāmī veśyāgṛhādiva //
BhāMañj, 1, 397.2 kiṃ tu tasya nṛpasyaikaḥ putro 'stu bhavatā mataḥ //
BhāMañj, 1, 424.2 ekasyāpyaparādhena vṛndamāyāti vācyatām //
BhāMañj, 1, 439.1 sutena pṛṣṭaḥ provāca tvamevaikaḥ suto mama /
BhāMañj, 1, 439.2 apaiti naikaputrāṇāṃ saṃtānakṣayajaṃ bhayam //
BhāMañj, 1, 523.2 ekādhikaṃ śatamabhūdgarbhato muṣṭitāḍanāt //
BhāMañj, 1, 525.2 vikarṇaduḥśalamukhā duḥśalaikā ca kanyakā //
BhāMañj, 1, 542.1 kupito vidadhe strīṇāmekabhartṛvratāṃ sthitim /
BhāMañj, 1, 597.1 śatamekottaraṃ rājñaḥ kumārāṇāṃ mahaujasām /
BhāMañj, 1, 721.1 channo vidura evaikaḥ pārthānāṃ hitakṛtsadā /
BhāMañj, 1, 815.1 adyaiko rakṣase rājñā madgṛhātparikalpitaḥ /
BhāMañj, 1, 821.1 tasmādadya parityajya māmekāmastu vaḥ śivam /
BhāMañj, 1, 827.2 vāreṇa bhuṅkte paurāṇāmekaṃ sa puruṣaṃ sadā //
BhāMañj, 1, 938.2 prāpteṣveko mahāmātyaḥ samabhyetya dadarśa tam //
BhāMañj, 1, 961.2 vrajanvaśiṣṭhatanayaṃ dadarśaikāyane pathi //
BhāMañj, 1, 1001.2 bhayādekā bhṛguvadhūścyutaṃ garbhamadhārayat //
BhāMañj, 1, 1064.2 ekasyāpi nikāreṇa sarvaḥ sārtho vinaśyati //
BhāMañj, 1, 1117.1 ekapatnīvratā nāryaḥ puruṣā bahuyoṣitaḥ /
BhāMañj, 1, 1167.2 nirapāyo jayastūlameka eva parākramaḥ //
BhāMañj, 1, 1206.1 ekapatnīsamāsaktairbhavadbhiḥ sahatairmithaḥ /
BhāMañj, 1, 1219.2 asidhārāvratamidaṃ yadekastrīniṣevanam //
BhāMañj, 1, 1257.2 ekaputrakrameṇaiva dviḥ prasṛtirna vidyate //
BhāMañj, 1, 1258.1 seyamekaiva me jātā kanyāpi tanayo yathā /
BhāMañj, 1, 1262.1 tatraikasmin atha snāto jānulagnaṃ mahābalam /
BhāMañj, 5, 2.1 abhimanyoḥ pariṇaye saṃgatānekabāndhavāḥ /
BhāMañj, 5, 4.1 ekāsanagatau tatra janārdanayudhiṣṭhirau /
BhāMañj, 5, 23.1 vadhaikabheṣaje śatrau yatsnihyati mano nṛṇām /
BhāMañj, 5, 36.2 dattvā sthānadvaye pādau vicintyaikaṃ samāśrayet //
BhāMañj, 5, 120.2 kulaikanāśapiśune na putravacane sthitaḥ //
BhāMañj, 5, 217.1 kṛṣṇāvekarathe ko nu draṣṭumutsahate pumān /
BhāMañj, 5, 274.2 ekaṃ cānyamapi jñātaṃ grāmānpañca dadātu naḥ //
BhāMañj, 5, 300.2 sahasramātrānucaro niśāmekāmathānayat //
BhāMañj, 5, 306.1 matimāneka evāsau pāṇḍavānāṃ parāyaṇam /
BhāMañj, 5, 308.1 durnimittaikapiśunastanayaḥ śalabhastava /
BhāMañj, 5, 317.1 atha kurukulavṛddhāṃstūrṇamāmantrya kṛṣṇo viduraśibiramāpadbhaktimātraikatoṣaḥ /
BhāMañj, 5, 411.2 api kelikalālokaḥ kalahaikakutūhalī //
BhāMañj, 5, 433.2 eka eveśvaro rājā yayātiramitānugaḥ //
BhāMañj, 5, 438.2 ātmajaṃ janayitvaikaṃ dāsyāmyenāṃ punastava /
BhāMañj, 5, 460.2 na hyekamanayoḥ pakṣamahaṃ paśyāmi nirmalam //
BhāMañj, 5, 481.1 ekastvaṃ dhīmatāṃ dhuryo yadi jānāsi kathyatām /
BhāMañj, 5, 508.2 kathamekapade yāntu nīcasauhārdavadvṛthā //
BhāMañj, 5, 526.1 sa daśaikādhikāḥ śrīmānkarṣannakṣauhiṇīrbabhau /
BhāMañj, 5, 591.2 apyudyatāstraḥ strīrūpamekaṃ muktvā śikhaṇḍinam //
BhāMañj, 6, 17.1 śatānyekena jīyante naiko jeyaḥ śatairapi /
BhāMañj, 6, 17.1 śatānyekena jīyante naiko jeyaḥ śatairapi /
BhāMañj, 6, 20.1 ekataḥ pippalācchāyam anyataḥ śaśakākṛti /
BhāMañj, 6, 115.2 bhūtānyekastu bhagavānavyakto na vinaśyati /
BhāMañj, 6, 121.1 madekaśaraṇā nityaṃ kṛtino 'nanyayājinaḥ /
BhāMañj, 6, 154.2 ekasthānaṃ pṛthagbhāvaṃ bhūtānāṃ yo 'nupaśyati //
BhāMañj, 6, 184.1 abhyāhate ca raṇaraṅgamṛdaṅgatūrye pārthānguṇaikarasiko guṇavānyuyutsuḥ /
BhāMañj, 6, 264.2 ekenaikena bāṇena bhinneṣu triṣu dantiṣu //
BhāMañj, 6, 264.2 ekenaikena bāṇena bhinneṣu triṣu dantiṣu //
BhāMañj, 6, 269.1 tatkaṅkapattrinirbhinnau kṛṣṇāvekarathe sthitau /
BhāMañj, 6, 296.2 eko droṇimukhānvīrānabhimanyurayodhayat //
BhāMañj, 6, 352.1 droṇo 'tha tau pitāputrau vilokyaikarathe sthitau /
BhāMañj, 6, 366.2 babhūvābhimukhaḥ kopādeka eva vṛkodaraḥ //
BhāMañj, 7, 111.1 tau bāṇavarṣiṇau pārthaśareṇaikena saṃhatau /
BhāMañj, 7, 120.2 pratyudyayau dhairyanidhir drauṇireko dhanurdharaḥ //
BhāMañj, 7, 154.2 lāghave sauṣṭhave citre yātamekamanekatām //
BhāMañj, 7, 173.2 tenaikena niruddheṣu prasabhaṃ pāṇḍusūnuṣu //
BhāMañj, 7, 194.1 eko viśvakṣayāyeva prayāto viśvarūpatām /
BhāMañj, 7, 246.1 jayadratho vadatyeṣa dinamekamalakṣitaḥ /
BhāMañj, 7, 250.1 adhunaivākhilāṃ senāmekaḥ kruddho vināśayet /
BhāMañj, 7, 331.2 idamantaramityāptānekaḥ sarvānayodhayat //
BhāMañj, 7, 525.1 eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ /
BhāMañj, 7, 577.2 taṭāyudhāni dalayanneko drauṇirayodhayat //
BhāMañj, 7, 588.2 tejasāmāśrayaḥ śūra tvamevaikaḥ parāyaṇam //
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 7, 680.2 ekavīravadhāyattāṃ suciraṃ parirakṣitām //
BhāMañj, 8, 78.1 ekastu haṃso jaladhau vrajāva iti saṃvidā /
BhāMañj, 8, 85.2 ityetacchidramekaṃ me durjayo 'hamato 'nyathā //
BhāMañj, 8, 159.1 mayaikena hatāḥ sarve saṃhatā daityadānavāḥ /
BhāMañj, 9, 26.2 avārayadbalādekaḥ pūjyamāno nabhaścaraiḥ //
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
BhāMañj, 10, 20.1 uttiṣṭha yuddhamekena tavāstu vijitaḥ sa cet /
BhāMañj, 11, 6.2 pratijñāṃ śatrunidhane drauṇireko vyacintayat //
BhāMañj, 12, 32.2 dhanyābhimānitevaikā kīrtistvadanuyāyinī //
BhāMañj, 12, 39.2 tvaṃ śakrasadṛśaḥ śaurye kathameko hataḥ paraiḥ //
BhāMañj, 13, 32.2 yāte duryodhane pūrvameko darpādayodhayat //
BhāMañj, 13, 74.2 duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāśinaḥ //
BhāMañj, 13, 128.1 eke 'dya prātarapare paścādanye punaḥ pare /
BhāMañj, 13, 137.1 śibirauśīnaraḥ pṛthvīmekacchatrāṃ śaśāsa yaḥ /
BhāMañj, 13, 226.2 jalānāmiva jantūnāṃ sthairyameko hariḥ smṛtaḥ //
BhāMañj, 13, 230.2 sāṃkhyayogapratiṣṭhāya namo mokṣaikahetave //
BhāMañj, 13, 278.1 avaśyamekacaraṇo dharmo 'sminkalikardame /
BhāMañj, 13, 352.1 dāsādhipaśatasyaiko bhaveduparicintakaḥ /
BhāMañj, 13, 420.2 mayaivaikena bhṛtyena bhavitavyaṃ sadā tvayā //
BhāMañj, 13, 421.1 tvadekasaṃśrayaṃ bhaktyā na ca saṃghātavāsinam /
BhāMañj, 13, 423.1 tamāśvāsya bhuvaṃ nītamekaṃ sarvādhipaṃ kṛtam /
BhāMañj, 13, 472.2 pṛṣṭo babhāṣe kālena prajākāryaikasaktadhīḥ //
BhāMañj, 13, 493.2 javādanusasāraikaṃ kuraṅgaṃ vegavattaram //
BhāMañj, 13, 505.1 putre mṛte vā naṣṭe vā piturekātmajasya vā /
BhāMañj, 13, 542.2 ekapāśāṃśaśeṣaṃ taṃ cakāra nayakovidaḥ //
BhāMañj, 13, 548.2 uccaikapādanibhṛtaṃ tamabhāṣata mūṣikaḥ //
BhāMañj, 13, 651.2 uvācābhyetya gomāyuḥ punaḥ svārthaikapaṇḍitaḥ //
BhāMañj, 13, 681.2 satāṃ na naśyati prītirguṇādānaikatatparaiḥ //
BhāMañj, 13, 705.2 anāgataṃ ciraṃ dhyātvā svayamekābravīnniśi //
BhāMañj, 13, 726.1 lobhaśuṣkakalatrasya duḥkhaikaphalabhāginaḥ /
BhāMañj, 13, 810.1 eko 'vadaddhenuphalaṃ deyamasmai dadāmyaham /
BhāMañj, 13, 872.1 dṛṣṭvā tamūce trailokyanātho bhūtvaikaśāsanaḥ /
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 929.1 eka evāsti nikhilapriyaḥ pūjyaśca nāradaḥ /
BhāMañj, 13, 938.1 śūnyasthānaikanilayaḥ samo brahmaṇi līyate /
BhāMañj, 13, 960.1 ātmayajñāptapuṇyānām ātmatīrthaikasevinām /
BhāMañj, 13, 975.1 ekasya hi vadhenaiva te bhāryāputrabāndhavāḥ /
BhāMañj, 13, 996.2 dhuryo 'hamasmi sukhināmeka evārthavarjitaḥ /
BhāMañj, 13, 1018.2 teṣu teṣūtkaṭo yatnādekaḥ ko nu saheta tam //
BhāMañj, 13, 1085.2 īṣadunnamitaikabhrūrhāsapallavitādharā //
BhāMañj, 13, 1097.2 nivasāmi kṣapāmekāṃ kā nu te nṛpate kṣatiḥ //
BhāMañj, 13, 1147.1 eka eva śukastasthau tatra dhyānaparāyaṇaḥ /
BhāMañj, 13, 1191.1 eka eva paro devaḥ ko vedya iti bhūbhujā /
BhāMañj, 13, 1194.1 ekāyanair ekadevair ekavratadharaiḥ sadā /
BhāMañj, 13, 1194.1 ekāyanair ekadevair ekavratadharaiḥ sadā /
BhāMañj, 13, 1194.1 ekāyanair ekadevair ekavratadharaiḥ sadā /
BhāMañj, 13, 1284.2 eka eva śukastasthau satāṃ prītiracañcalā //
BhāMañj, 13, 1332.1 putrāṇāṃ śatamekaṃ te madvarādadya jīvatu /
BhāMañj, 13, 1343.2 ekaiva mūrtiranayoḥ kāraṇāddvaitamāśritā //
BhāMañj, 13, 1391.2 ekaiva śāntahṛdayā paricaryāṃ karotu me //
BhāMañj, 13, 1392.2 ekaiva jaratī tatra tasthau śaśisitāṃśukā //
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kā kathā //
BhāMañj, 13, 1455.2 vāsanā iva saṃsāre mohanaikaratāḥ striyaḥ //
BhāMañj, 13, 1513.2 ekapārśvena suptasya kṣapāstasyaikaviṃśatim /
BhāMañj, 13, 1543.1 tathāpyeko na tatyāja gāṃ pratigrahapālanāt /
BhāMañj, 13, 1742.1 daivataṃ paramaṃ śarma kimekaṃ sarvadehinām /
BhāMañj, 14, 58.1 ahaṃkāraikasārāṇāṃ dehināṃ vismṛtātmanām /
BhāMañj, 14, 202.1 tatpātrasalilaspṛṣṭamekaṃ pārśvamidaṃ mama /
BhāMañj, 15, 2.1 ekacchatrāṃ mahīṃ rājñi praśāsati yudhiṣṭhire /
BhāMañj, 16, 70.2 avasānaikavirasā yadi na syādbhavasthitiḥ //
BhāMañj, 17, 8.1 śvā tānanuyayāveko vāryamāṇo 'pi yatnataḥ /
BhāMañj, 17, 21.1 tato 'bhūdeka evātha vrajannanugataḥ śunā /
BhāMañj, 18, 13.2 kṣaṇamekamito rājanmā nivartasva śītalaiḥ //
BhāMañj, 19, 22.2 bahūnāṃ prāṇarakṣārthamekahiṃsā praśasyate //