Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 1, 1.0 oṃ brahma ha vā idam agra āsīt svayaṃbhv ekam eva //
GB, 1, 1, 1, 3.0 mahad vai yakṣam yad ekam evāsmi //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 22, 1.0 saiṣaikākṣararg brahmaṇas tapaso 'gre prādurbabhūva brahmavedasyātharvaṇaṃ śukram //
GB, 1, 1, 25, 10.0 svaritodātta ekākṣara oṃkāra ṛgvede //
GB, 1, 1, 25, 11.0 traisvaryodātta ekākṣara oṃkāro yajurvede //
GB, 1, 1, 25, 12.0 dīrghaplutodātta ekākṣara oṃkāraḥ sāmavede //
GB, 1, 1, 25, 13.0 hrasvodātta ekākṣara oṃkāro 'tharvavede //
GB, 1, 1, 26, 3.0 avatim apy eke //
GB, 1, 1, 26, 15.0 eva dvivarṇa ekākṣara om ity oṃkāro nirvṛttaḥ //
GB, 1, 1, 27, 22.0 gāyatrī vai devānām ekākṣarā śvetavarṇā ca vyākhyātā //
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 1, 1, 33, 3.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 6.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 9.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 12.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 15.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 18.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 21.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 24.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 27.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 30.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 33.0 ete dve yonī ekaṃ mithunam //
GB, 1, 1, 33, 36.0 ete dve yonī ekaṃ mithunam //
GB, 1, 2, 5, 9.0 api caikopārāmād devā ārāmam upasaṃkrāmantīti //
GB, 1, 2, 5, 26.0 apy apakīrtitam ācāryo brahmacārīty eka āhur ākāśam adhidaivatam //
GB, 1, 2, 8, 14.0 brāhmyaṃ varṣasahasram ṛṣivane brahmacāryekapādenātiṣṭhati //
GB, 1, 2, 9, 18.0 atho āhur ekasaṃsthita iti //
GB, 1, 2, 9, 50.0 ekam eva saṃsthaṃ bhavatīti brāhmaṇam //
GB, 1, 3, 2, 11.0 tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti //
GB, 1, 3, 15, 6.0 teṣām ekaḥ sakṛd agnihotram ajuhod dvir ekas trir ekaḥ //
GB, 1, 3, 15, 6.0 teṣām ekaḥ sakṛd agnihotram ajuhod dvir ekas trir ekaḥ //
GB, 1, 3, 15, 6.0 teṣām ekaḥ sakṛd agnihotram ajuhod dvir ekas trir ekaḥ //
GB, 1, 3, 16, 15.0 ekaṃ padam //
GB, 1, 3, 16, 17.0 sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre //
GB, 1, 3, 20, 9.0 athavā u ekaṃ dīkṣayiṣyatha te vā ahīnartvijo gṛhapatayo bhaviṣyatha //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 4, 20, 16.0 eka ukthyaḥ ṣoḍaśī //
GB, 1, 4, 24, 49.0 ekam iti hovāca //
GB, 1, 4, 24, 50.0 ekaṃ vā iti hovāca //
GB, 1, 5, 1, 12.0 abhiplava ekāhaḥ //
GB, 1, 5, 1, 13.0 ekāhasya hi stomais tāyate //
GB, 1, 5, 5, 2.1 puruṣa ity ekam //
GB, 1, 5, 5, 3.1 saṃvatsara ity ekam //
GB, 1, 5, 6, 2.0 ekam eva purastād viṣuvato 'tirātram upayanty ekam upariṣṭāt //
GB, 1, 5, 6, 2.0 ekam eva purastād viṣuvato 'tirātram upayanty ekam upariṣṭāt //
GB, 1, 5, 23, 8.1 ahānyasya viṃśatiśatāni trīṇy ahaś caikaṃ tāvad asya /
GB, 1, 5, 23, 9.1 ṣaṭṣaṣṭiś ca dve ca śate bhavata stutaśastrāṇām ayutaṃ caikam asya /
GB, 1, 5, 23, 11.1 ayutam ekaṃ prayutāni triṃśad dve niyute tathā hy anusṛṣṭāḥ /
GB, 1, 5, 23, 13.1 prātaḥsavanastuta ekaviṃśo gāyatrastomamita eka eva /
GB, 1, 5, 24, 8.1 hotā ca maitrāvaruṇaś ca pādam acchāvākaḥ saha grāvastutaikam /
GB, 1, 5, 24, 9.1 adhvaryuḥ pratiprasthātā neṣṭonnetā nihitaṃ pādam ekam /
GB, 1, 5, 24, 11.1 sāmnā divy ekaṃ nihitaṃ stuvantaḥ sūryaṃ pādaṃ brahmaṇā dhārayanti /
GB, 1, 5, 24, 11.2 brahmā haikaṃ brāhmaṇācchaṃsinaḥ saha potāgnīdhro nihitaṃ pādam ekam //
GB, 1, 5, 24, 11.2 brahmā haikaṃ brāhmaṇācchaṃsinaḥ saha potāgnīdhro nihitaṃ pādam ekam //
GB, 1, 5, 25, 2.1 eteṣu vedeṣv api caikam evāpavrajam ṛtvijāṃ saṃbharanti /
GB, 2, 1, 3, 15.0 tad u haika āhur indrāya paryaharann iti //
GB, 2, 1, 11, 6.0 ekām eva yajeta //
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
GB, 2, 1, 18, 12.0 tad u haika ekādaśānvāhuḥ //
GB, 2, 1, 22, 10.0 atha yat kāya ekakapālaḥ prajāpatir vai kaḥ //
GB, 2, 1, 23, 22.0 atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati //
GB, 2, 1, 24, 6.0 atha yad ekāṃ sāmidhenīṃ trir anvāha sakṛd u ha vai pitaraḥ //
GB, 2, 1, 24, 7.0 tasmād ekāṃ sāmidhenīṃ trir anvāha //
GB, 2, 1, 24, 10.0 na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam //
GB, 2, 2, 4, 7.0 aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha //
GB, 2, 2, 7, 10.0 ekayāmuṣmāllokād ekayāntarikṣād ekayā pṛthivyāḥ //
GB, 2, 2, 7, 10.0 ekayāmuṣmāllokād ekayāntarikṣād ekayā pṛthivyāḥ //
GB, 2, 2, 7, 10.0 ekayāmuṣmāllokād ekayāntarikṣād ekayā pṛthivyāḥ //
GB, 2, 2, 10, 15.0 ekānnatriṃśat stomabhāgāḥ //
GB, 2, 2, 17, 8.0 tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ //
GB, 2, 2, 21, 2.0 abhitṛṇṇavatībhir eke //
GB, 2, 2, 22, 1.0 tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati //
GB, 2, 3, 9, 28.0 atho khalv āhur eko vai prajāpater vrataṃ bibharti gaur eva //
GB, 2, 3, 12, 15.0 tasmād ekam evokthaṃ hotā marutvatīyena pratipadyate niṣkevalyam eva //
GB, 2, 3, 20, 15.0 tasmād ekasya bahvyo jāyā bhavanti //
GB, 2, 3, 20, 16.0 na haikasyā bahavaḥ saha patayaḥ //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 2.0 dve saṃśasyaṃsta aindraṃ ca bārhaspatyaṃ caikam aindrābārhaspatyaṃ bhavati //
GB, 2, 4, 14, 3.0 dve saṃśasyaṃsta aindraṃ ca vaiṣṇavaṃ caikam aindrāvaiṣṇavaṃ bhavati //
GB, 2, 4, 15, 15.0 saikapādinī bhavati //
GB, 2, 4, 15, 16.0 ekapādinyā hotā paridadhāti //
GB, 2, 5, 9, 5.0 tā ekena stomenopāgṛhṇāt //
GB, 2, 5, 9, 10.0 tā ekena pṛṣṭhenopāgṛhṇāt //
GB, 2, 6, 6, 1.0 tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti //
GB, 2, 6, 6, 1.0 tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti //
GB, 2, 6, 6, 3.0 sa vā eka eva //
GB, 2, 6, 6, 4.0 tasmād ekasūktaḥ //
GB, 2, 6, 6, 10.0 tasmād ekokthāḥ //
GB, 2, 6, 6, 13.0 sa vā eka eva //
GB, 2, 6, 6, 14.0 tasmād ekasūktaḥ //
GB, 2, 6, 6, 18.0 tasmād ekokthāḥ //
GB, 2, 6, 6, 21.0 sa vā eka eva //
GB, 2, 6, 6, 22.0 tasmād ekasūktaḥ //
GB, 2, 6, 6, 26.0 tasmād ekokthāḥ //
GB, 2, 6, 6, 28.0 tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati //
GB, 2, 6, 6, 28.0 tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati //
GB, 2, 6, 15, 23.0 sarvā eva ṣoḍaśa śaṃsed iti haike //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //