Occurrences

Bhāradvājaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 2.0 āmāvāsyena haviṣā yakṣyamāṇa ekasyā dvayor vā pūrvedyur havirātañcanaṃ dohayati //
BhārŚS, 1, 1, 20.0 ekamantrāṇi karmāṇi //
BhārŚS, 1, 2, 13.0 yāvatīnām ekā kumbhī dugdhaṃ saṃbharet tāvatī parārdhyā mātrā syāt //
BhārŚS, 1, 2, 14.0 ekaṃ śākhayopaspṛśati //
BhārŚS, 1, 2, 17.0 ekāṃ śākhayopaspṛśati //
BhārŚS, 1, 3, 3.0 paścātprācīm ity ekeṣām //
BhārŚS, 1, 3, 15.0 kulmimātra ity ekeṣām //
BhārŚS, 1, 3, 16.0 ūrvasthimātra ity ekeṣām //
BhārŚS, 1, 3, 17.0 srugdaṇḍamātra ity ekeṣām //
BhārŚS, 1, 3, 18.0 aparimita ity ekeṣām //
BhārŚS, 1, 3, 21.0 prastaro yuktam ity ekeṣām ayuktam ity ekeṣām //
BhārŚS, 1, 3, 21.0 prastaro yuktam ity ekeṣām ayuktam ity ekeṣām //
BhārŚS, 1, 3, 22.0 ayuñji nidhanāni lunotīty ekeṣām //
BhārŚS, 1, 4, 14.0 purastāt pratyañcam ity ekeṣām //
BhārŚS, 1, 5, 3.1 aṣṭādaśadārum idhmaṃ saṃnahyatīty ekeṣāṃ //
BhārŚS, 1, 6, 6.1 nityavat pūrvau kalpāv eke samāmananti //
BhārŚS, 1, 6, 8.1 śulbāt prādeśamātra ity ekeṣām //
BhārŚS, 1, 6, 9.1 prajñātāni vedāgrāṇi nidhāya yayā śākhayā vatsān apākaroti tasyā antarvedi palāśānām ekadeśaṃ praśātayati //
BhārŚS, 1, 7, 3.1 adhvaryur yajñopavītī dakṣiṇataḥ śakaṭād ekapavitre 'dhi sthālyāṃ nirvapati //
BhārŚS, 1, 8, 5.1 dakṣiṇāgner ekolmukaṃ nirūhati /
BhārŚS, 1, 8, 11.1 na jīvantam atidadātīty ekeṣām //
BhārŚS, 1, 10, 13.1 anyaṃ gārhapatyasthānīyam āgamayed ity ekam //
BhārŚS, 1, 14, 3.1 prāg ity ekeṣāṃ prāgudag ity ekeṣām //
BhārŚS, 1, 14, 3.1 prāg ity ekeṣāṃ prāgudag ity ekeṣām //
BhārŚS, 1, 15, 9.1 saṃnayed ity ekeṣām //
BhārŚS, 1, 15, 10.1 aindram eke sāṃnāyyaṃ samāmananti māhendram eke //
BhārŚS, 1, 15, 10.1 aindram eke sāṃnāyyaṃ samāmananti māhendram eke //
BhārŚS, 7, 2, 6.0 ekāratniprabhṛtīni pramāṇāny ā trayastriṃśadaratner bhavanti //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 2, 11.2 dvyaṅgulam ity ekeṣāṃ tryaṅgulam ity ekeṣām //
BhārŚS, 7, 2, 11.2 dvyaṅgulam ity ekeṣāṃ tryaṅgulam ity ekeṣām //
BhārŚS, 7, 4, 5.0 pūrvedyur agniṃ praṇayed ity ekaṃ prokṣāntāṃ parivased ity aparam //
BhārŚS, 7, 5, 2.2 nācchinnastukasyety ekeṣām /
BhārŚS, 7, 5, 7.0 atra pūrṇāhutim eke samāmananti //
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 12, 5.0 paśum eva paryagnikarotīty ekeṣām //
BhārŚS, 7, 13, 7.0 ekaśūlayā pāśa upatṛdya cātvāle 'pāsyaty utkare vā aditiḥ pāśaṃ pra mumoktv iti //
BhārŚS, 7, 14, 3.0 adhvaryur āpyāyayati patny abhiṣiñcatīty ekeṣām //
BhārŚS, 7, 14, 14.0 ūrje tveti taniṣṭha ekaśūlayopatṛṇatti //
BhārŚS, 7, 16, 10.2 prācīṃ dviśūlāṃ pratīcīm ekaśūlām //