Occurrences

Sātvatatantra

Sātvatatantra
SātT, 1, 1.2 ya eko bahudhā kṛṣṇaḥ sṛṣṭyādau bahudheyate /
SātT, 1, 9.2 yadāsīd ekam avyaktaṃ nityaṃ cidrūpam avyayam //
SātT, 1, 12.1 sarvalokaikanilayo bhagavān iti śabdyate /
SātT, 1, 40.1 sarvajīvaikanilayaṃ bhagavantaṃ pracakṣate /
SātT, 1, 51.1 ya īśa eko bhagavān ananto brahmasvarūpī puruṣo 'dhiyajñaḥ /
SātT, 2, 69.2 manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ //
SātT, 3, 37.2 kim ekatattvam eteṣām athavā kiṃ pṛthak pṛthak //
SātT, 3, 40.1 ekam eva paraṃ tattvam avatāri sanātanam /
SātT, 4, 12.1 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ /
SātT, 4, 83.1 yāmaikamātraṃ yaḥ kuryāc chravaṇaṃ kīrtanaṃ hareḥ /
SātT, 5, 47.2 kaler doṣasamudrasya guṇa eko mahān yataḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 7.2 yasyaikasmaraṇenaiva pumān siddhim avāpnuyāt //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 16.2 siddheśaḥ siddhamārgāgraḥ siddhalokaikapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 28.2 nāraikaphalado nāramuktido nāranāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 46.2 maheśaśūladamano maheśaikavarapradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 70.1 brahmacarmāvṛtaśirāḥ śivaśīrṣaikanūpuraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 70.2 dvādaśādityaśīrṣaikamaṇir dikpālabhūṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 73.1 svāṅghrivārihatāghaugho viśvarūpaikadarśanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 93.2 duṣṭadurbuddhidalano dīnahīnaikapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 187.2 svabhaktoddhavamukhyaikajñānado jñānavigrahaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 192.1 viśvaikasukhado viśvasajjanānandapālakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 196.2 vaikuṇṭhalokaikapatir vaikuṇṭhajanavallabhaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 208.2 karmakāṇḍaikapravado vedatantrapravartakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 220.1 yasyaikakīrtanenāpi bhavabandhād vimucyate /
SātT, 7, 2.2 ekaṃ vā kāmato bhaktyā viṣṇupādāmbujāśrayāḥ //
SātT, 7, 26.1 tasmān nāmaikamātreṇa taraty eva bhavārṇavam /
SātT, 8, 4.2 ekam eva yajet kṛṣṇaṃ sarvadevamayaṃ dhiyā //
SātT, 8, 15.2 te śocyā sthāvarādīnām apy ekaśaraṇā yadi //
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /
SātT, 9, 27.2 kathāḥ paramakalyāṇīḥ sarvalokaikapāvanīḥ //
SātT, 9, 47.2 ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ //
SātT, 9, 57.1 yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ vā /