Occurrences

Atharvaprāyaścittāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Garuḍapurāṇa

Atharvaprāyaścittāni
AVPr, 5, 3, 10.0 adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ //
Buddhacarita
BCar, 2, 2.2 tadā hi naikānsa nidhīnavāpa manorathasyāpy atibhārabhūtān //
BCar, 12, 95.1 upavāsavidhīnnaikān kurvannaradurācarān /
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Mahābhārata
MBh, 1, 190, 3.1 yathaiva kṛṣṇoktavatī purastān naikān patīn me bhagavān dadātu /
Garuḍapurāṇa
GarPur, 1, 12, 10.1 trayaṃ trayaṃ tathāṅgānāmekaikāndikpatīṃstathā /