Occurrences

Baudhāyanaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa

Baudhāyanaśrautasūtra
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 18.2 sthavimopayaḍbhyo madhyaṃ juhvāṃ dvedhā kṛtvāvadyaty aṇima tryaṅgeṣv athaikacarāyai śroṇer etāvan nu juhvāmavadyati //
Arthaśāstra
ArthaŚ, 1, 18, 8.1 ekacaraḥ suvarṇapākamaṇirāgahemarūpyapaṇyākarakarmāntān ājīvet //
Mahābhārata
MBh, 1, 86, 5.2 anokasārī laghur alpacāraś caran deśān ekacaraḥ sa bhikṣuḥ //
MBh, 3, 78, 21.2 munir ekacaraḥ śrīmān dharmo vigrahavān iva //
MBh, 7, 19, 48.2 diśo jagmur mahānāgāḥ kecid ekacarā iva //
Rāmāyaṇa
Rām, Ay, 61, 18.1 nārājake janapade caraty ekacaro vaśī /
Kirātārjunīya
Kir, 3, 53.1 mā gāś cirāyaikacaraḥ pramādaṃ vasann asaṃbādhaśive 'pi deśe /
Kir, 13, 3.2 ayam ekacaro 'bhivartate māṃ samarāyeva samājuhūṣamāṇaḥ //
Matsyapurāṇa
MPur, 40, 5.2 anokaśāyī laghu lipsamānaś caran deśānekacaraḥ sa bhikṣuḥ //