Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Ṛgveda
Mahābhārata
Kokilasaṃdeśa

Atharvaveda (Paippalāda)
AVP, 1, 107, 6.1 upatrikaṃ saṃcavicaṃ triryamaṃ caturekajam /
AVP, 4, 12, 3.2 ugraṃ te śardho nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
Atharvaveda (Śaunaka)
AVŚ, 6, 99, 1.2 hvayāmy ugraṃ cettāraṃ puruṇāmānam ekajam //
AVŚ, 9, 9, 16.1 sākaṃjānāṃ saptatham āhur ekajaṃ ṣaḍ id yamā ṛṣayo devajā iti /
AVŚ, 10, 8, 5.1 idaṃ savitar vi jānīhi ṣaḍ yamā eka ekajaḥ /
AVŚ, 10, 8, 5.2 tasmin hāpitvam icchante ya eṣām eka ekajaḥ //
Kātyāyanaśrautasūtra
Ṛgveda
ṚV, 1, 164, 15.1 sākañjānāṃ saptatham āhur ekajaṃ ṣaᄆ id yamā ṛṣayo devajā iti /
Mahābhārata
MBh, 1, 138, 24.2 sa jīvet susukhaṃ loke grāme druma ivaikajaḥ //
MBh, 5, 36, 60.1 mahān apyekajo vṛkṣo balavān supratiṣṭhitaḥ /
MBh, 5, 36, 62.2 śakyaṃ dviṣanto manyante vāyur drumam ivaikajam //
MBh, 5, 133, 2.2 īdṛśaṃ vacanaṃ brūyād bhavatī putram ekajam //
Kokilasaṃdeśa
KokSam, 2, 50.2 dhanyaṃ cetaḥ punaridam ahorātram anyānapekṣaṃ tvayyāmagnaṃ bata nanu pṛthagbhāgyamapyekajānām //