Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Mukundamālā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 25, 4.0 tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 1.2 mama vācam ekamanāḥ śṛṇu mām evānuvratā sahacaryā mayā bhava iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 3.3 mama vācam ekamanā śṛṇu mām evānuvratā bhava sahacaryā mayā bhaveti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
Mānavagṛhyasūtra
MānGS, 1, 10, 13.3 mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 2, 2, 16.3 mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyamiti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 4, 1.0 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva bṛhaspatiṣ ṭvā niyunaktu mahyam iti //
Carakasaṃhitā
Ca, Śār., 5, 4.1 tamuvāca bhagavānātreyaḥ aparisaṃkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa /
Ca, Śār., 7, 4.1 tamuvāca bhagavānātreyaḥ śṛṇu matto'gniveśa sarvaśarīram ācakṣāṇasya yathāpraśnamekamanā yathāvat /
Mahābhārata
MBh, 1, 38, 34.2 gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ //
MBh, 1, 160, 5.2 tat te 'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama //
MBh, 3, 181, 10.1 atra te vartayiṣyāmi tad ihaikamanāḥ śṛṇu /
MBh, 6, 79, 11.2 tanmamaikamanā bhūtvā śṛṇu devāsuropamam //
MBh, 7, 1, 13.2 śṛṇu rājann ekamanā vacanaṃ bruvato mama /
MBh, 7, 91, 1.2 śṛṇuṣvaikamanā rājan yanmāṃ tvaṃ paripṛcchasi /
MBh, 8, 27, 72.2 śrutvā caikamanā mūḍha kṣama vā brūhi vottaram //
MBh, 12, 16, 7.2 hetum atra pravakṣyāmi tad ihaikamanāḥ śṛṇu //
MBh, 12, 57, 2.2 tam ihaikamanā rājan gadatastvaṃ nibodha me //
MBh, 12, 57, 43.2 rājadharmeṣu rājendra tāvihaikamanāḥ śṛṇu //
MBh, 12, 69, 67.1 trivargaścāpi yaḥ proktastam ihaikamanāḥ śṛṇu /
MBh, 12, 88, 2.3 hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu //
MBh, 12, 202, 6.2 manaḥprahlādinīṃ divyāṃ tām ihaikamanāḥ śṛṇu //
MBh, 12, 233, 4.2 śṛṇuṣvaikamanāḥ putra gahvaraṃ hyetad antaram //
MBh, 12, 237, 2.3 yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛṇu //
MBh, 12, 242, 2.3 viśiṣṭaṃ sarvadharmebhyastam ihaikamanāḥ śṛṇu //
MBh, 12, 260, 4.2 śṛṇuṣvaikamanāḥ pārtha chinnadharmārthasaṃśayam //
MBh, 12, 270, 13.1 asminn arthe purā gītaṃ śṛṇuṣvaikamanā nṛpa /
MBh, 12, 271, 18.2 tat te 'nupūrvyā vyākhyāsye tad ihaikamanāḥ śṛṇu //
MBh, 12, 308, 96.2 tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛṇu //
MBh, 12, 324, 39.3 tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa //
MBh, 12, 329, 2.3 ātmatejodbhavaṃ pārtha śṛṇuṣvaikamanā mama //
MBh, 13, 10, 47.3 avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija //
MBh, 13, 11, 19.1 nārāyaṇe tvekamanā vasāmi sarveṇa bhāvena śarīrabhūtā /
MBh, 13, 25, 2.3 tat te 'haṃ sampravakṣyāmi tad ihaikamanāḥ śṛṇu //
MBh, 13, 130, 4.3 śrutvā caikamanā devi dharmabuddhiparā bhava //
MBh, 15, 40, 2.2 śucir ekamanāḥ sārdham ṛṣibhistair upāviśat //
MBh, 16, 8, 3.2 nakulo yājñasenī ca ṣaḍ ekamanaso vayam //
Rāmāyaṇa
Rām, Ay, 95, 36.2 apy ekamanaso jagmur yathāsthānaṃ pradhāvitāḥ //
Rām, Ki, 5, 18.2 sugrīvaḥ prāha tejasvī vākyam ekamanās tadā //
Rām, Ki, 11, 3.2 tan mamaikamanāḥ śrutvā vidhatsva yadanantaram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 25.2 saṃpadvipatsv ekamanā hetāvīrṣyet phale na tu //
Kūrmapurāṇa
KūPur, 2, 38, 6.2 idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham //
Matsyapurāṇa
MPur, 23, 32.2 bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva //
Suśrutasaṃhitā
Su, Sū., 33, 3.2 rasāyanādvinā vatsa tān śṛṇvekamanā mama //
Su, Utt., 27, 3.2 utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu //
Sūryasiddhānta
SūrSiddh, 1, 8.1 śṛṇuṣvaikamanāḥ pūrvaṃ yad uktaṃ jñānam uttamam /
Viṣṇupurāṇa
ViPur, 2, 9, 8.1 yena vipra vidhānena tan mamaikamanāḥ śṛṇu /
ViPur, 3, 10, 3.3 tadahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 33.3 sattva evaikamanaso vṛttiḥ svābhāvikī tu yā //
Kathāsaritsāgara
KSS, 3, 1, 70.1 rājāsyāṃ pariṇītāyāmetadekamanāstyajet /
Mukundamālā
MukMā, 1, 32.2 govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 45.2 nandigītāmimāṃ rājañchṛṇuṣvaikamanāḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 21, 4.2 tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 26, 114.1 tatte rājñi pravakṣyāmi śṛṇuṣvaikamanāḥ sati /
SkPur (Rkh), Revākhaṇḍa, 29, 6.3 śṛṇuṣvaikamanā bhūtvā kāverīphalam uttamam //
SkPur (Rkh), Revākhaṇḍa, 44, 5.2 śṛṇuṣvaikamanā bhūtvā tīrthāt tīrthāntaraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 45, 36.1 śṛṇuṣvaikamanā bhūtvā gṛhāṇa varamuttamam /
SkPur (Rkh), Revākhaṇḍa, 53, 2.2 śṛṇuṣvaikamanā bhūtvā kathāṃ divyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 3.2 śṛṇuṣvaikamanā bhūtvā yathā gaṅgāvatāritā /
SkPur (Rkh), Revākhaṇḍa, 85, 64.2 somanāthaprabhāvo 'yaṃ śṛṇuṣvaikamanā vidhim /
SkPur (Rkh), Revākhaṇḍa, 125, 23.2 yatpuṇyaṃ ca bhavet teṣāṃ tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 125, 38.2 yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 156, 37.1 tadahaṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 159, 10.2 tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 181, 5.3 tatsarvaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 189, 25.2 yatphalaṃ labhate pārtha tadihaikamanāḥ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 220, 44.2 tasya tīrthasya māhātmyaṃ śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 221, 26.1 stuvannekamanā devaṃ na dainyaṃ prāpnuyāt kvacit /