Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Pipp., 32.2 samīrakṛmihṛdrogaharaṃ ca rucikārakam //
RājNigh, Śat., 74.2 kaṇṭapuṅkhā kaṭūṣṇā ca kṛmiśūlavināśanī //
RājNigh, Prabh, 10.1 prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye /
RājNigh, Prabh, 14.2 saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ //
RājNigh, Prabh, 43.2 udarakṛmimehaghno vraṇagulmanivāraṇaḥ //
RājNigh, Kar., 155.1 maruvaḥ kaṭutiktoṣṇaḥ kṛmikuṣṭhavināśanaḥ /
RājNigh, Kar., 185.2 pittakṛmiśoṣavāntibhrāntisaṃtāpaśāntikṛt //
RājNigh, Āmr, 128.2 kṛmikṛt pittaraktaghnaṃ mūrchādāhatṛṣāpaham //
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Āmr, 153.2 syād amladoṣakṛmināśakārī kaphāpahaḥ śvāsaniṣūdanaś ca //
RājNigh, Āmr, 185.2 śūlagulmodarādhmānakṛmighno vahnidīpanaḥ //
RājNigh, Āmr, 197.1 katakaḥ kaṭutiktoṣṇaś cakṣuṣyaḥ kṛmidoṣanut /
RājNigh, 12, 17.2 kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param //
RājNigh, 12, 154.2 kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī //
RājNigh, Kṣīrādivarga, 96.3 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut //
RājNigh, Kṣīrādivarga, 114.1 eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt /
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Śālyādivarga, 120.2 dāhapittapradā hanti kaphagulmakṛmivraṇān //
RājNigh, Siṃhādivarga, 78.0 tantuvāyastūrṇanābho lūtā markaṭakaḥ kṛmiḥ //