Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 66, 13.0 saptadaśena prajayā paśubhiḥ prajanenaikaviṃśāya pratiṣṭhāyai jyotir adadhuḥ //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 195, 19.0 atho āhur ekaviṃśa eva kārya iti //
JB, 1, 195, 21.0 sa ekaviṃśaḥ ṣoḍaśī samapadyata //
JB, 1, 203, 20.0 sa ekaviṃśaḥ ṣoḍaśī samapadyata //
JB, 1, 203, 23.0 ekaviṃśāyatano ha khalu vai ṣoḍaśī //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 238, 7.0 yā hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam //
JB, 1, 240, 10.0 sa haiṣa navaikaviṃśān abhisaṃpadyate //
JB, 1, 240, 11.0 dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
JB, 1, 240, 20.0 sa eṣa ekaviṃśatyā trivṛdbhir amuṣminn āditye pratiṣṭhito navabhir asāv ekaviṃśair asmin //
JB, 1, 251, 32.0 ekaviṃśam agniṣṭomasāma //
JB, 1, 251, 36.0 asāv āditya ekaviṃśaḥ //
JB, 1, 251, 40.0 ātmaikaviṃśaḥ //
JB, 1, 256, 7.0 sa eṣa prajāpatir agniṣṭomo 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya etā dviṣṭanā virājo duhānaḥ pañca pañcadaśāni pañca saptadaśāni //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //