Occurrences

Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Liṅgapurāṇa

Maitrāyaṇīsaṃhitā
MS, 3, 11, 12, 4.1 śāradena ṛtunā devā ekaviṃśa ṛbhavaḥ stutam /
Pañcaviṃśabrāhmaṇa
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
Vaitānasūtra
VaitS, 8, 2, 14.2 pṛṣṭhasyaikaviṃśa indro dadhīco asthabhir viśvāḥ pṛtanā abhibhūtaraṃ naram evā hyasi vīrayur iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 11.2 navaikaviṃśe /
Mahābhārata
MBh, 13, 110, 87.1 ekaviṃśe tu divase yo bhuṅkte hyekabhojanam /
Liṅgapurāṇa
LiPur, 1, 24, 99.2 ekaviṃśe punaḥ prāpte parivarte kramāgate //