Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Mahācīnatantra
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 17.0 tāḥ parāgvacanenaikaviṃśatir bhavanty ekaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
AĀ, 1, 4, 2, 14.0 tā ekaviṃśatir dvipadā bhavanty ekaviṃśatir hīmāni pratyañci suparṇasya pattrāṇi bhavanti //
AĀ, 1, 4, 2, 14.0 tā ekaviṃśatir dvipadā bhavanty ekaviṃśatir hīmāni pratyañci suparṇasya pattrāṇi bhavanti //
AĀ, 1, 5, 1, 2.0 tā ekaviṃśatir bhavanty ekaviṃśatir hi tā antar udare vikṛtayaḥ //
AĀ, 1, 5, 1, 2.0 tā ekaviṃśatir bhavanty ekaviṃśatir hi tā antar udare vikṛtayaḥ //
AĀ, 5, 1, 1, 2.1 ekaviṃśatau prāg upottamāyāḥ samidhāgnim iti catasraḥ //
Aitareyabrāhmaṇa
AB, 1, 3, 8.0 ekaviṃśatyā darbhapiñjūlaiḥ pāvayanti //
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 5, 8.0 dvayor vā anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 19, 10.0 tā ekaviṃśatir bhavanti //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 1, 30, 31.0 ṛdhnoty etam evaitābhir ekaviṃśatyaikaviṃśatyā //
AB, 1, 30, 31.0 ṛdhnoty etam evaitābhir ekaviṃśatyaikaviṃśatyā //
AB, 4, 19, 6.0 ekaviṃśatiṃ sāmidhenīr anubrūyāt pratyakṣāddhyetad ahar ekaviṃśam //
Baudhāyanadharmasūtra
BaudhDhS, 3, 5, 6.0 ekaviṃśatirātrāt tāny api tarati tāny api jayati //
BaudhDhS, 3, 6, 13.1 api vā goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 29.1 sa eṣa carati daśa pūrvān daśāparān ātmānaṃ caikaviṃśatiṃ paṅktiṃ ca punāti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 16, 33, 39.0 athaikaviṃśatirātraḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 4.0 ekaviṃśatidārum idhmaṃ saṃnahyaty āhutiparimāṇaṃ vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 2.1 ekaviṃśatidārum idhmaṃ karoti pālāśaṃ khādiraṃ vā //
Chāndogyopaniṣad
ChU, 2, 10, 5.1 ekaviṃśatyādityam āpnoti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 12.0 ekaviṃśatyahaḥkāriṇa upariṣṭād abhijitaḥ pṛṣṭhyam upayanti prāk ca viśvajitaḥ svarasāmnaś cokthyān //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
Gopathabrāhmaṇa
GB, 1, 1, 12, 7.0 sa etaṃ trivṛtaṃ saptatantum ekaviṃśatisaṃsthaṃ yajñam apaśyat //
GB, 1, 4, 20, 15.0 ekaviṃśatir ukthyāḥ //
GB, 1, 5, 24, 15.2 ekaviṃśatir evaiṣāṃ saṃsthāyām aṅgiro vaha //
GB, 1, 5, 25, 1.1 sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 18.0 ekaviṃśatidārum idhmaṃ saṃnahyatyāhutiparimāṇaṃ vā //
Jaiminīyabrāhmaṇa
JB, 1, 204, 21.0 tato yāny ekaviṃśatiḥ pratiṣṭhā sā //
JB, 1, 232, 2.0 sa brūyād yad evaita ekaviṃśatiś ca trivṛto bhavanti nava caikaviṃśā iti //
JB, 1, 237, 10.0 ekaviṃśatyā trivṛdbhir imā avācīr abhyatiṣṭhat //
JB, 1, 240, 15.0 sa u evaikaviṃśatiṃ trivṛto 'bhisaṃpadyate //
JB, 1, 240, 20.0 sa eṣa ekaviṃśatyā trivṛdbhir amuṣminn āditye pratiṣṭhito navabhir asāv ekaviṃśair asmin //
Kauśikasūtra
KauśS, 2, 5, 20.0 ekaviṃśatyā śarkarābhiḥ pratiniṣpunāti //
KauśS, 4, 1, 17.0 ekaviṃśatiṃ yavān dohanyām adbhir ānīya drughnīṃ jaghane saṃstabhya phalato 'vasiñcati //
KauśS, 4, 1, 37.0 ayaṃ devānām ityekaviṃśatyā darbhapiñjūlībhir valīkaiḥ sārdham adhiśiro 'vasiñcati //
KauśS, 4, 5, 24.0 ekaviṃśatim uśīrāṇi bhinadmīti mantroktam //
KauśS, 4, 5, 26.0 ekaviṃśatyā sahāplāvayati //
KauśS, 4, 9, 7.1 yadi somasyāsi rājñaḥ somāt tvā rājño 'dhikrīṇāmi yadi varuṇasyāsi rājño varuṇāt tvā rājño 'dhikrīṇāmīty ekaviṃśatyā yavaiḥ srajaṃ parikirati //
KauśS, 4, 11, 23.0 ekaviṃśatiṃ prācīnakaṇṭakān alaṃkṛtān anūktān ādadhāti //
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
KauśS, 7, 3, 14.0 nimṛjyaikaviṃśatiṃ śarkarāścatuṣpathe 'vakṣipyāvakirati //
KauśS, 11, 5, 3.1 ekaviṃśatyā yavaiḥ kṛśaraṃ randhayati yutam anyatprapākaṃ ca //
KauśS, 14, 2, 13.0 ekaviṃśatisaṃstho yajño vijñāyate //
Kauṣītakibrāhmaṇa
KauṣB, 11, 7, 2.0 tad ekaviṃśatiḥ //
KauṣB, 11, 7, 5.0 yad u evaikaviṃśatir dvādaśa māsāḥ pañcartavas traya ime lokāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 19.0 ekaviṃśatiṃ vā //
KātyŚS, 6, 1, 34.0 ekaviṃśatir aśvamedhe //
KātyŚS, 20, 4, 16.0 ekādaśinīvad ekaviṃśatir yūpāḥ //
KātyŚS, 20, 7, 22.0 ekaviṃśatipradānān eke 'nvak cāturmāsyadevatāḥ pitṛtraiyambakapunaruktavarjam //
KātyŚS, 20, 8, 23.0 ekaviṃśatiranūbandhyāḥ //
Kāṭhakasaṃhitā
KS, 11, 1, 2.0 tasyaikaviṃśatinirbādho harito rukmo 'pidhānas syāt tasyāpagrāham avadyed yat kṣatriyaṃ viṇ nirbādhe kurvīta //
KS, 11, 1, 5.0 ekaviṃśatinirbādho bhavati //
KS, 11, 1, 6.0 ekaviṃśatir vai mārutā gaṇāḥ //
KS, 11, 1, 7.0 yad ekaviṃśatinirbādhaḥ //
KS, 12, 6, 30.0 ekaviṃśatis sāmidhenyo bhavanti //
KS, 19, 11, 4.0 ekaviṃśatinirbādho bhavati pratiṣṭhityai //
KS, 19, 11, 5.0 ekaviṃśatir devalokāḥ //
KS, 20, 1, 34.0 tā ekaviṃśatis sampadyante //
KS, 20, 5, 18.0 ekaviṃśatinirbādho bhavati pratiṣṭhityai //
KS, 20, 5, 19.0 ekaviṃśatir devalokāḥ //
KS, 20, 8, 1.0 ekaviṃśatiṃ māṣān pratinyupya puruṣaśīrṣam āharati //
KS, 20, 8, 5.0 ekaviṃśatir bhavanti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 9, 27.0 mārutam ekaviṃśatikapālaṃ nirvaped abhicaran //
MS, 2, 3, 3, 22.0 ekaviṃśatiḥ sāmidhenīr bhavanti //
MS, 2, 8, 6, 31.0 ekaviṃśatyāstuvata //
Mānavagṛhyasūtra
MānGS, 1, 17, 3.1 agner āyur asīty anuvākena pratyṛcaṃ pratiparyāyam ekaviṃśatim ājyāhutīr juhoti //
MānGS, 1, 23, 15.0 vaitasamidhmam upasamādhāya navamenānuvākena hutvā ṣaṣṭhenopasthāpya vrataṃ pradāyādita ekaviṃśatyanuvākān anuvācayet //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 20.0 trayastriṃśadakṣarā vā etā virājo yad ekaviṃśatiḥ pratiṣṭhā sā yad dvādaśa prajātiḥ sā //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 8, 1.1 ekaviṃśatyā māṣaiḥ puruṣaśīrṣam acchaiti //
TS, 5, 1, 8, 4.1 ekaviṃśatir bhavanti //
TS, 5, 1, 8, 48.1 ekaviṃśatiṃ sāmidhenīr anvāha //
TS, 5, 1, 10, 30.1 ekaviṃśatinirbādho bhavati //
TS, 5, 1, 10, 31.1 ekaviṃśatir vai devalokā dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
TS, 5, 2, 3, 48.1 ekaviṃśatiḥ sampadyante //
TS, 6, 1, 1, 92.0 ekaviṃśatyā pavayati //
TS, 6, 2, 10, 56.0 ekaviṃśaticchadi pratiṣṭhākāmasya //
TS, 6, 3, 3, 6.8 ekaviṃśatyaratnim pratiṣṭhākāmasyaikaviṃśa stomānām pratiṣṭhā pratiṣṭhityai /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
Vaitānasūtra
VaitS, 6, 2, 5.1 ṣaṣṭhe abhi pra gopatiṃ girety ekaviṃśatiḥ //
VaitS, 7, 1, 24.2 ekaviṃśatir dīkṣāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 30.2 ekaviṃśatyāstuvataikaśaphāḥ paśavo 'sṛjyanta varuṇo 'dhipatir āsīt /
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 34.1 sauvarṇaṃ rukmaṃ pāśavantam ekaviṃśatinirbādham //
VārŚS, 2, 1, 4, 8.1 citaḥ stha paricitaḥ sthety ekaviṃśatyā śarkarābhiḥ pariśrayati //
VārŚS, 2, 2, 4, 23.1 aśmanavamā āgnīdhra ekaviṃśatiṃ hotriya ekādaśa brāhmaṇācchaṃsye ṣaṇ mārjālīye 'ṣṭāṣṭāv itareṣu //
VārŚS, 2, 2, 5, 22.1 yady agnicid anagnicityaṃ somam āhared ekaviṃśatim upadadhītāṣṭau nānāmantrās trayodaśa ca lokaṃpṛṇāḥ //
VārŚS, 3, 3, 2, 4.0 mādhyandinīyān savanīyān anu mārutam ekaviṃśatikapālaṃ nirvapati //
VārŚS, 3, 4, 1, 54.1 ekaviṃśatir yūpā rājjudālo 'gniṣṭha ekaviṃśatyaratniḥ pautudravāvamitaḥ //
VārŚS, 3, 4, 1, 54.1 ekaviṃśatir yūpā rājjudālo 'gniṣṭha ekaviṃśatyaratniḥ pautudravāvamitaḥ //
VārŚS, 3, 4, 3, 22.1 vasantāya kapiñjalān ity ekaviṃśatyanuvākair āraṇyān upākaroti kumbheṣu pannagān īṣajalajarāsu hastinaḥ pañjareṣu nakhino daṃṣṭriṇaś ca //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 14, 4.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity ekaviṃśatyā śarkarābhir gārhapatyaciter āyatanaṃ pariśrayati /
ĀpŚS, 18, 12, 11.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān puroḍāśān nirupya mārutam ekaviṃśatikapālaṃ nirvapati /
ĀpŚS, 19, 13, 9.1 athaikaviṃśatim āhutīr juhoty asave svāhā vasave svāhety anuvākena pratimantram //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 9, 6.1 rathavāhane havirdhāne rājjudālam ekaviṃśatyaratnim agniṣṭhaṃ minoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 4.1 mātuḥ pitā dakṣiṇata ekaviṃśatikuśapiñjūlāny ādāya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 11.5 ekaviṃśatiṃ trayastriṃśe /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 11.1 ekaviṃśatiṃ sāmidhenīḥ /
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 3, 1, 3, 21.2 sapta vā ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 6, 2, 2, 3.1 tasyaikaviṃśatiḥ sāmidhenyaḥ /
ŚBM, 6, 2, 2, 4.1 yad v evaikaviṃśatiḥ /
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 10, 4, 3, 13.4 tāsām ekaviṃśatiṃ gārhapatye pariśrayati dvābhyāṃ nāśītiṃ dhiṣṇyeṣu dve ekaṣaṣṭe śate āhavanīye //
ŚBM, 10, 4, 3, 20.4 tāsām ekaviṃśatiṃ gārhapatya upadadhāti dvābhyāṃ nāśītiṃ dhiṣṇyeṣv āhavanīya itarāḥ /
ŚBM, 10, 5, 4, 6.1 tā vā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 9.1 tā vā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 11.1 tā vā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 13.1 tā vā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 19.1 tā vā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 13, 1, 7, 3.0 ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśas tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tadbradhnasya viṣṭapaṃ tatsvārājyamaśnute //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 15.2 ekaviṃśatir ity etā yajñasaṃsthāḥ prakīrtitāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 6, 2.0 tā ekaviṃśatir ṛco bhavanti //
ŚāṅkhĀ, 2, 6, 3.0 ekaviṃśatir vā asyānūkasya parvāṇi bhavanti //
Arthaśāstra
ArthaŚ, 14, 3, 54.1 trirātropoṣitaḥ puṣyeṇa śarkarā ekaviṃśatisampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
Avadānaśataka
AvŚat, 17, 1.4 tasyaivaṃvidhā śaktiḥ ekasyāṃ tantryāṃ sapta svarān ādarśayati ekaviṃśatiṃ mūrcchanāḥ /
AvŚat, 17, 4.5 yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ yacchravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ /
Carakasaṃhitā
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Mahābhārata
MBh, 1, 1, 32.2 tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ //
MBh, 1, 2, 19.2 saṃkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ //
MBh, 1, 125, 24.2 nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim //
MBh, 1, 213, 42.2 dadau pārthāya śuddhātmā sahasrāṇyekaviṃśatim /
MBh, 3, 193, 5.1 kuvalāśvasya putrāṇāṃ sahasrāṇyekaviṃśatiḥ /
MBh, 3, 195, 11.1 sahasrair ekaviṃśatyā putrāṇām arimardanaḥ /
MBh, 7, 63, 14.1 padātīnāṃ sahasrāṇi daṃśitānyekaviṃśatiḥ /
MBh, 7, 164, 147.1 so 'carad vividhānmārgān prakārān ekaviṃśatim /
MBh, 9, 18, 37.2 ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire //
MBh, 9, 18, 47.2 ekaviṃśatisāhasrān padātīn avapothayat //
MBh, 9, 40, 4.2 balānvitān vatsatarānnirvyādhīn ekaviṃśatim //
MBh, 12, 29, 135.1 hairaṇyāṃstrinalotsedhān parvatān ekaviṃśatim /
MBh, 12, 321, 35.1 ekaviṃśatir utpannāste prajāpatayaḥ smṛtāḥ /
MBh, 12, 330, 32.1 ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate /
MBh, 13, 26, 30.2 ekaviṃśatirātreṇa svargam ārohate naraḥ //
MBh, 13, 44, 13.2 ekaviṃśativarṣo vā saptavarṣām avāpnuyāt //
MBh, 13, 52, 34.2 suṣvāpaikena pārśvena divasān ekaviṃśatim //
MBh, 13, 55, 3.1 śayanaṃ caikapārśvena divasān ekaviṃśatim /
MBh, 13, 55, 4.2 punaśca śayanaṃ vipra divasān ekaviṃśatim //
MBh, 13, 55, 15.1 etāṃ buddhiṃ samāsthāya divasān ekaviṃśatim /
MBh, 13, 55, 18.2 yogam āsthāya saṃviṣṭo divasān ekaviṃśatim //
MBh, 14, 29, 18.1 ekaviṃśatimedhānte rāmaṃ vāg aśarīriṇī /
Manusmṛti
ManuS, 4, 87.2 sa paryāyeṇa yātīmān narakān ekaviṃśatim //
ManuS, 4, 166.2 ekaviṃśatim ājātīḥ pāpayoniṣu jāyate //
ManuS, 5, 35.2 sa pretya paśutāṃ yāti sambhavān ekaviṃśatim //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 32.1 ebhyo dviśārivādīni jale paktvaikaviṃśatim /
AHS, Utt., 37, 66.1 ekaviṃśatirātreṇa viṣaṃ śāmyati sarvathā /
Divyāvadāna
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 8, 346.0 yatraikaviṃśatidhātugotrāṇi yaṃ paktvā suvarṇarūpyavaiḍūryānyabhinirvartante yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante //
Divyāv, 13, 11.1 tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam //
Harivaṃśa
HV, 28, 26.2 bāhubhyām eva govindo divasān ekaviṃśatim //
Kūrmapurāṇa
KūPur, 1, 50, 18.1 ekaviṃśatibhedena ṛgvedaṃ kṛtavān purā /
KūPur, 2, 22, 68.2 sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim //
KūPur, 2, 30, 7.2 ekaviṃśatisaṃkhyātāḥ prāyaścittaṃ vadanti vai //
Liṅgapurāṇa
LiPur, 2, 28, 56.3 ekaviṃśatisaṃkhyātaṃ mantreṇānena homayet //
Matsyapurāṇa
MPur, 76, 13.2 bhūtānbhavyāṃśca puruṣāṃstārayedekaviṃśatim /
Suśrutasaṃhitā
Su, Sū., 11, 11.5 tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 40, 42.2 ekaviṃśatirātraṃ vā yāvadvā sādhu manyate //
Su, Utt., 1, 44.1 nava sandhyāśrayāsteṣu vartmajāstvekaviṃśatiḥ /
Su, Utt., 3, 8.2 ekaviṃśatirityete vikārā vartmasaṃśrayāḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 21.1 śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa //
ViPur, 4, 13, 45.1 tayoś ca parasparam uddhatāmarṣayor yuddham ekaviṃśatidinānyabhavat //
ViPur, 5, 29, 32.2 kāmbojānāṃ tathāśvānāṃ niyutānyekaviṃśatim //
Viṣṇusmṛti
ViSmṛ, 24, 29.1 brāhmīputraḥ puruṣān ekaviṃśatiṃ punīte //
ViSmṛ, 46, 13.1 kṛcchrātikṛcchraḥ payasā divasaikaviṃśatikṣapaṇam //
ViSmṛ, 48, 17.1 gonihāramuktānāṃ yavānām ekaviṃśatirātraṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 58.2 tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim //
YāSmṛ, 3, 321.1 kṛcchrātikṛcchraḥ payasā divasānekaviṃśatim /
Abhidhānacintāmaṇi
AbhCint, 2, 45.1 atha duḥṣamaikaviṃśatirabdasahasrāṇi tāvatī tu syāt /
Bhāratamañjarī
BhāMañj, 13, 1513.2 ekapārśvena suptasya kṣapāstasyaikaviṃśatim /
Garuḍapurāṇa
GarPur, 1, 20, 9.2 ekaviṃśativārāṇi kṣetre tu nikhanenniśi //
GarPur, 1, 60, 2.2 rāhordvādaśavarṣāṇi ekaviṃśatirbhārgave //
GarPur, 1, 83, 21.2 brahmalokaṃ prayāntīha puruṣā ekaviṃśatiḥ //
GarPur, 1, 83, 27.1 brahmalokaṃ nayecchrāddhī puruṣānekaviṃśatim /
GarPur, 1, 83, 64.1 ekaviṃśativaṃśyānsa tārayennātra saṃśayaḥ /
GarPur, 1, 95, 7.2 tajjaḥ punātyubhayataḥ puruṣon ekaviṃśatim //
GarPur, 1, 105, 66.1 kṛcchrātikṛcchraṃ payasā divasānekaviṃśatim /
Kṛṣiparāśara
KṛṣiPar, 1, 118.1 ekaviṃśatiśalyastu viddhakaḥ parikīrtitaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 33.2 samādhivaradā jñānanāśinī caikaviṃśatiḥ //
Mātṛkābhedatantra
MBhT, 12, 68.1 ṣoḍaśair upacāraiś ca liṅgānāṃ caikaviṃśatim /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 2.0 ekaviṃśatisaṃkhyākeṣu bhāgeṣvanyatamo bhāga ekaviṃśakaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.3 ekaviṃśativarṣo vā saptavarṣāmavāpnuyāt //
Rasamañjarī
RMañj, 6, 10.1 ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ /
RMañj, 6, 176.1 guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ /
RMañj, 6, 316.1 mardayedbhāvayetsarvānekaviṃśativārakān /
Rasaprakāśasudhākara
RPSudh, 1, 74.2 jaṃbīrapūrakajalairmardayedekaviṃśatim //
RPSudh, 2, 29.1 ekaviṃśativārāṇi tataḥ khalve nidhāpayet /
RPSudh, 11, 75.1 nirvāpitaṃ nimbujale caikaviṃśativārakam /
RPSudh, 13, 8.2 bhāvanāṃ postatoyena ekaviṃśatisaṃkhyayā //
Rasaratnasamuccaya
RRS, 11, 96.2 sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ //
RRS, 11, 103.2 cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //
RRS, 13, 40.1 ekaviṃśativārāṇi śoṣayitvā vicūrṇayet /
RRS, 13, 58.1 babbulakvātham ādāya bhāvayed ekaviṃśatiḥ /
RRS, 14, 53.1 aśnīyātpūrvavatpathyaṃ vāsarāṇyekaviṃśatiḥ /
RRS, 16, 105.1 mardayed bhāvayet sarvam ekaviṃśativārakam /
Rasaratnākara
RRĀ, R.kh., 9, 28.2 divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai //
RRĀ, Ras.kh., 6, 72.2 ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, V.kh., 2, 36.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 3, 31.1 secanāntaṃ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 4, 55.2 paceccaṇḍāgninā tāvaddinānāmekaviṃśatim //
RRĀ, V.kh., 4, 100.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
RRĀ, V.kh., 6, 24.2 drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam //
RRĀ, V.kh., 6, 43.1 palāni daśa gandhasya sūtakasyaikaviṃśatiḥ /
RRĀ, V.kh., 8, 24.2 ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //
RRĀ, V.kh., 8, 37.1 evaṃ punaḥ punas tāpyam ekaviṃśativārakam /
RRĀ, V.kh., 9, 67.1 dattvā viḍavaṭīṃ caiva ekaviṃśativārakam /
RRĀ, V.kh., 9, 96.1 punarmardyaṃ punaḥ pācyam ekaviṃśativārakam /
RRĀ, V.kh., 10, 37.1 drāvitaṃ tārabījaṃ tu ekaviṃśativārakam /
RRĀ, V.kh., 10, 77.2 ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //
RRĀ, V.kh., 16, 115.1 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /
Rasendracintāmaṇi
RCint, 3, 77.2 ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe //
RCint, 3, 137.2 drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam //
Rasendracūḍāmaṇi
RCūM, 10, 144.2 vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim //
RCūM, 15, 64.1 ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine /
Rasādhyāya
RAdhy, 1, 9.2 ekaviṃśatyadhīkāraṃ rasādhyāyaṃ nibaddhavān //
RAdhy, 1, 268.2 gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //
RAdhy, 1, 291.1 ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ /
RAdhy, 1, 363.1 nikṣiptaśca rahāsmoyann ekaviṃśativāsarān /
RAdhy, 1, 369.1 ahorātraṃ mṛduvahnimekaviṃśativāsarān /
RAdhy, 1, 370.1 śuddhasūtas tvahorātram ekaviṃśativāsaraḥ /
RAdhy, 1, 407.2 jale dhānyābhrakaṃ tasminnekaviṃśativārakān //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
RAdhyṬ zu RAdhy, 374.2, 7.0 evamekaviṃśatidināni nirantaraṃ gandhakavāriṇā siktaḥ susūto niṣpadyate baddhaḥ ṣoṭaśca bhavati //
RAdhyṬ zu RAdhy, 478.2, 33.0 granthe'sminnekaviṃśatyadhikārāḥ //
RAdhyṬ zu RAdhy, 478.2, 57.0 ityekaviṃśatiradhikārā nibaddhāḥ santi //
Rasārṇava
RArṇ, 7, 143.2 tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //
RArṇ, 9, 9.1 ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ /
RArṇ, 12, 139.2 ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 162.1 gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam /
RArṇ, 12, 196.1 ekaviṃśatirātreṇa jīvedbrahmadinatrayam /
RArṇ, 12, 221.1 sthāpayeddhānyarāśau tu divasānekaviṃśatim /
RArṇ, 12, 246.1 ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ /
RArṇ, 14, 2.1 gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim /
RArṇ, 17, 104.2 ekaviṃśativārāṇi vaṅgaśodhanamuttamam //
Rājanighaṇṭu
RājNigh, Guḍ, 32.2 ity eṣā māṣaparṇī syād ekaviṃśatināmakā //
RājNigh, Guḍ, 127.2 taruvallī dīrghaphalā ekaviṃśatisaṃjñakā //
RājNigh, Parp., 48.3 sukaṇṭakā sthūladalety ekaviṃśatināmakā //
RājNigh, Pipp., 221.2 maraṃ halāhalaṃ śṛṅgī bhūgaraṃ caikaviṃśatiḥ //
RājNigh, Śat., 45.3 triparṇikā ca gāndhārī caikaviṃśatināmabhiḥ //
RājNigh, Śālm., 107.2 amṛtā vijayā gaurī śāntā syād ekaviṃśatiḥ //
RājNigh, Prabh, 117.3 pṛthājaḥ phālguno dhanvī kakubhaś caikaviṃśatiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 10.0 tathaiva ca bhallātakaprayogānta ekaviṃśatisaptāhān ghṛtakṣīraśāliṣaṣṭikabhojanaṃ kuryāt //
Tantrasāra
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
Tantrāloka
TĀ, 6, 127.1 śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam /
TĀ, 6, 133.2 hatvā tāṃ caikaviṃśatyā sahasraiḥ ṣaṭśatena ca //
TĀ, 7, 9.2 adhiṣaṣṭyekaviṃśatyā śatānāṃ daśavarṇake //
TĀ, 8, 261.1 tisro dvātriṃśadekātastriṃśadapyekaviṃśatiḥ /
TĀ, 16, 165.2 śodhyaśodhakabhedena śatāni tvekaviṃśatiḥ //
TĀ, 16, 166.2 śataikaviṃśatibhidā jananādyujjhitā bhavet //
Ānandakanda
ĀK, 1, 3, 106.1 ekaviṃśatisāhasraṣaṭśatādhikasaṃkhyakam /
ĀK, 1, 4, 27.2 mardanaṃ kṣālanaṃ caivamekaviṃśativāsaram //
ĀK, 1, 4, 440.1 tasmin niṣecayed bījam ekaviṃśativārakam /
ĀK, 1, 4, 466.2 bhūyo bhūyo drāvayitvā secayedekaviṃśatim //
ĀK, 1, 9, 53.2 ekaviṃśativāraṃ taṃ mardayedbhāvayetpriye //
ĀK, 1, 9, 91.2 dhātrībhṛṅgarasairmardyamekaviṃśativārakam //
ĀK, 1, 9, 95.1 jyotiṣmatīrasair bhāvyamekaviṃśativārakam /
ĀK, 1, 9, 170.2 varābhṛṅgarasair ekaviṃśatiṃ vāramātape //
ĀK, 1, 9, 180.1 taṃ palāśakaṣāyeṇa bhāvanāścaikaviṃśatiḥ /
ĀK, 1, 9, 184.2 tato bhṛṅgavarānīrairekaviṃśatibhāvanāḥ //
ĀK, 1, 12, 83.1 evaṃ kuryātprayatnena caikaviṃśativāsaram /
ĀK, 1, 15, 21.2 kṣīrāhārī bhavennityamekaviṃśativāsaram //
ĀK, 1, 15, 204.1 ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim /
ĀK, 1, 15, 204.2 phalāni ca dinānyekaviṃśatiḥ kramaśaḥ priye //
ĀK, 1, 15, 619.1 guḍūcīsvarasenāpi bhāvayedekaviṃśatim /
ĀK, 1, 21, 98.1 śivatoyena sammiśraṃ prapibedekaviṃśatim /
ĀK, 1, 23, 362.1 ekaviṃśativāreṇa śuddhaṃ śulbaṃ bhaviṣyati /
ĀK, 1, 23, 377.2 ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca //
ĀK, 1, 23, 381.2 gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam //
ĀK, 1, 23, 423.1 ekaviṃśatirātreṇa jīved brahmadinatrayam /
ĀK, 1, 23, 435.2 sthāpayeddhānyamadhye tu divasānekaviṃśatim //
ĀK, 1, 23, 457.2 ekaviṃśatirātraṃ tu kṣīrāhāro'tha yatnataḥ //
ĀK, 1, 23, 599.2 gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim //
ĀK, 2, 8, 87.2 evaṃ punaḥ punaḥ kuryādekaviṃśativārakam //
ĀK, 2, 8, 95.2 secanāntaṃ tataḥ kuryādekaviṃśativārakam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 8.0 ṣaṭśatāni divārātraṃ sahasrāṇy ekaviṃśatiḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 57.2 māṃsena śākhināṃ deyamekaviṃśativāsaram //
Śyainikaśāstra, 6, 19.2 ekaviṃśatyaśvavārair maṇḍalaṃ parikīrtitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 225.2 mardayedbhāvayetsarvamekaviṃśativārakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 3.0 yāvadekaviṃśatisaṃkhyakaṃ bhavati tāvadbhāvayed ityarthaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 101.2 ekaviṃśativārais tanmriyate nātra saṃśayaḥ /
Gheraṇḍasaṃhitā
GherS, 5, 86.1 ṣaṭśatāni divārātrau sahasrāṇy ekaviṃśatiḥ /
Gorakṣaśataka
GorŚ, 1, 42.1 ṣaṭśatāni tv ahorātre sahasrāṇy ekaviṃśatiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 6.0 gomūtre svedayennityam ekaviṃśativāsaram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
Haribhaktivilāsa
HBhVil, 5, 397.2 tenārcito 'haṃ satataṃ yugānām ekaviṃśatim //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 25.3 punarutthāpitaṃ kuryād ekaviṃśativārakam //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 18.2, 10.1 tryahaṃ saptadinaṃ vātha caturdaśaikaviṃśatim /
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 18.1 ekaviṃśatim ūrubhyāṃ dviśataṃ jānujaṅghayoḥ /
Rasakāmadhenu
RKDh, 1, 5, 26.2 ekaviṃśativārāṃśca pratyekaṃ śoṣitaṃ ca tat //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
Rasasaṃketakalikā
RSK, 4, 19.2 kāravellyā rasairbhāvyamekaviṃśativārakān //
RSK, 4, 66.1 kārayettena cābhyaṅgaṃ dinānāmekaviṃśatim /
RSK, 5, 8.1 ekaviṃśativārāṃśca madhunākṣamitā vaṭī /
Rasārṇavakalpa
RAK, 1, 368.2 vajrāṇyekaviṃśativārāṇi tataś cūrṇena dolāsvedanena vajrāṇi dravanti //
RAK, 1, 425.1 ekaviṃśativārāṇi gomūtre ca niṣecayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 46.2 ekaviṃśatikalpāstu narmadāyāḥ śivāṅgataḥ //
SkPur (Rkh), Revākhaṇḍa, 25, 3.2 uddharedātmanā sārdhaṃ puruṣānekaviṃśatim //
SkPur (Rkh), Revākhaṇḍa, 51, 58.1 tārayenniyataṃ dattā kulānām ekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 55, 20.2 raudravāruṇakāṣṭhāyāṃ pramāṇaṃ caikaviṃśati //
SkPur (Rkh), Revākhaṇḍa, 55, 24.2 ekaviṃśatiṃ pituḥ pakṣe mātuśvaivekaviṃśatim //
SkPur (Rkh), Revākhaṇḍa, 78, 12.1 sapta svarāstrayo grāmā mūrcchanāścaikaviṃśatiḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 78.1 vṛṣotsargeṇa tānsarvāṃstārayedekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 203, 5.1 narakād uddharaty āśu puruṣānekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.2 ekaviṃśatikalpānāṃ tadvannāmānukīrtanam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 29.2 ekaviṃśativāraṃ hi mantreṇānena mantritām //
UḍḍT, 2, 33.2 ekaviṃśativāraṃ ca mantreṇānena mantritam //
UḍḍT, 2, 35.3 ekaviṃśativāraṃ hi mantritaṃ lavaṇaṃ kharam //
UḍḍT, 9, 72.1 ekaviṃśatighasrāntaṃ prasannā vitaret sadā /
UḍḍT, 9, 79.1 dinaikaviṃśatir yāvat pūjāṃ kṛtvā tato niśi /
UḍḍT, 12, 37.3 ekaviṃśatijaptena jalena jvarapīḍitaḥ //
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 1.0 ekaviṃśatir yūpā ekaviṃśatyaratnayaḥ //
ŚāṅkhŚS, 16, 3, 1.0 ekaviṃśatir yūpā ekaviṃśatyaratnayaḥ //
ŚāṅkhŚS, 16, 3, 5.0 ekaviṃśatir agnīṣomīyāḥ //
ŚāṅkhŚS, 16, 3, 15.0 paśavaś caikaviṃśatir ekaviṃśatir ekaviṃśataye cāturmāsyadevatābhyaḥ //
ŚāṅkhŚS, 16, 3, 15.0 paśavaś caikaviṃśatir ekaviṃśatir ekaviṃśataye cāturmāsyadevatābhyaḥ //
ŚāṅkhŚS, 16, 3, 15.0 paśavaś caikaviṃśatir ekaviṃśatir ekaviṃśataye cāturmāsyadevatābhyaḥ //