Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Kāśikāvṛtti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Rājanighaṇṭu
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 6, 21, 2.0 ko vai prajāpatiḥ prajāpater āptyai //
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 3.1 ka etena sahasrākṣaṃ pavitreṇākarocchucim /
BaudhDhS, 4, 8, 4.2 viprādi tat kṛtaṃ kena pavitrakriyayānayā //
Gopathabrāhmaṇa
GB, 2, 1, 22, 10.0 atha yat kāya ekakapālaḥ prajāpatir vai kaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 2, 10.2 prajāpatir vai kaḥ /
JUB, 3, 14, 3.1 tasmā u haitena prabruvīta ko 'ham asmi suvas tvam /
JUB, 3, 14, 4.1 ko ha vai prajāpatir atha haivaṃvid eva suvargaḥ /
JUB, 4, 23, 4.1 prāṇo vāva ko vāg ṛk tad arkyam //
Jaiminīyabrāhmaṇa
JB, 1, 18, 8.2 tasmā u haitena prabruvīta ko 'ham asmi suvas tvaṃ //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 327, 5.0 prajāpatir vai kaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 5, 5, 14.0 atha yat kāya ekakapālaḥ //
KauṣB, 5, 5, 15.0 prajāpatir vai kaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 10, 35.0 prajāpatir vai kaḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 3.0 yat kavatīṣu tena prājāpatyaṃ ko hi prajāpatir yad aniruktāsu tena prājāpatyam anirukto hi prajāpatiḥ //
PB, 11, 4, 2.0 kayā naś citra ābhuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai //
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 5.5 prajāpatir vai kaḥ /
Taittirīyasaṃhitā
TS, 1, 6, 8, 32.0 prajāpatir vai kaḥ //
TS, 1, 7, 6, 67.1 kas tvā yunakti sa tvā vimuñcatv iti //
TS, 1, 7, 6, 69.1 prajāpatir vai kaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 3, 4, 1, 48.1 catasra ādhvarikīḥ saptāhaṃ juhoti kāya svāheti cārdhānuvākasya miśramiśrān anvahaṃ pūrṇāhutivarjam //
Āpastambaśrautasūtra
ĀpŚS, 19, 12, 15.1 atha nābhyāṃ catvāri saṃvatsaranāmāny upadadhāti prajāpatiḥ saṃvatsaro mahān ka iti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 6, 4.2 prajāpatir vai kaḥ /
ŚBM, 4, 5, 6, 4.4 prajāpatir vai ko nāma /
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 135.0 igupadhajñāprīkiraḥ kaḥ //
Aṣṭādhyāyī, 3, 2, 3.0 āto 'nupasarge kaḥ //
Aṣṭādhyāyī, 3, 2, 77.0 sthaḥ ka ca //
Aṣṭādhyāyī, 3, 3, 41.0 nivāsacitiśarīropasamādhāneṣv ādeś ca kaḥ //
Aṣṭādhyāyī, 4, 2, 65.0 sūtrāc ca kopadhāt //
Aṣṭādhyāyī, 4, 2, 80.0 vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako 'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣāśmasakhisaṅkāśabalapakṣakarṇasutaṅgamapragadivarāhakumudādibhyaḥ //
Aṣṭādhyāyī, 4, 2, 110.0 prasthottarapadapaladyādikopadhād aṇ //
Aṣṭādhyāyī, 4, 2, 132.0 kopadhād aṇ //
Aṣṭādhyāyī, 4, 2, 140.0 rājñaḥ ka ca //
Aṣṭādhyāyī, 4, 4, 4.0 kulatthakopadhād aṇ //
Aṣṭādhyāyī, 5, 3, 70.0 prāg ivāt kaḥ //
Aṣṭādhyāyī, 5, 3, 72.0 kasya ca daḥ //
Aṣṭādhyāyī, 6, 1, 135.0 suṭ kāt pūrvaḥ //
Aṣṭādhyāyī, 6, 2, 144.0 thāthaghañktājabitrakāṇām //
Aṣṭādhyāyī, 6, 2, 157.0 ackāv aśaktau //
Aṣṭādhyāyī, 6, 3, 37.0 na kopadhāyāḥ //
Aṣṭādhyāyī, 7, 2, 9.0 titutratathasisusarakaseṣu ca //
Aṣṭādhyāyī, 7, 2, 103.0 kimaḥ kaḥ //
Aṣṭādhyāyī, 7, 3, 44.0 pratyayasthāt kāt pūrvasya ata id āpy asupaḥ //
Aṣṭādhyāyī, 7, 3, 46.0 udīcām ātaḥ sthāne yakapūrvāyāḥ //
Aṣṭādhyāyī, 7, 3, 51.0 isusuktāntāt kaḥ //
Aṣṭādhyāyī, 7, 3, 64.0 oka ucaḥ ke //
Aṣṭādhyāyī, 8, 2, 41.0 ṣaḍhoḥ kaḥ si //
Aṣṭādhyāyī, 8, 2, 51.0 śuṣaḥ kaḥ //
Aṣṭādhyāyī, 8, 4, 18.0 śeṣe vibhāṣā 'kakhādāvaṣānta upadeśe //
Buddhacarita
BCar, 2, 51.2 cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle //
Mahābhārata
MBh, 12, 201, 7.2 tasya dve nāmanī loke dakṣaḥ ka iti cocyate //
MBh, 13, 109, 5.1 adharmānmucyate kena dharmam āpnoti vai katham /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.7 nāsikāgrahaṇaṃ kim kacaṭatapānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.15 āsyagrahaṇaṃ kim kacaṭatapānāṃ bhinnasthānānāṃ tulyaprayatnānāṃ mā bhūt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.15 kākacoryathāyogaṃ vṛttiḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 108.1 satyena mābhirakṣa tvaṃ varuṇety abhiśāpya kam /
Abhidhānacintāmaṇi
AbhCint, 2, 125.2 kamanaḥ kaviḥ sāttvikavedagarbhau sthaviraḥ śatānandapitāmahau kaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 32.2 kastasya meḍhraṃ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo 'sthisaṅghāḥ //
BhāgPur, 3, 6, 19.1 meḍhraṃ tasya vinirbhinnaṃ svadhiṣṇyaṃ ka upāviśat /
BhāgPur, 3, 13, 28.2 karāladaṃṣṭro 'py akarāladṛgbhyām udvīkṣya viprān gṛṇato 'viśat kam //
Bhāratamañjarī
BhāMañj, 6, 369.2 mahodaraṃ maṇḍitakaṃ sunābhaṃ ca nihatya tān //
Kālikāpurāṇa
KālPur, 52, 12.2 kaikādaśāṣṭādiṣaṣṭhaḥ khānto viṣṇupuraḥsaraḥ //
KālPur, 56, 11.2 aḥ pātu pūrvakāṣṭhāyāmāgneyyāṃ pātu kaḥ sadā //
KālPur, 56, 13.2 mūrdhni rakṣatu māṃ so'sau bāhau māṃ dakṣiṇe tu kaḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 1.2 āpaḥ kavāruṇakabandhajalāni nīrakīlālavārikamalāni viṣārṇasī ca //
Tantrāloka
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 149.1 tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ /
TĀ, 3, 180.1 kādihāntam idaṃ prāhuḥ kṣobhādhāratayā budhāḥ /
TĀ, 5, 67.3 tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ //
TĀ, 5, 133.2 tathā hyanacke sācke vā kādau sānte punaḥpunaḥ //
TĀ, 6, 222.1 kādipañcakamādyasya varṇasyāntaḥ sadoditam /
TĀ, 6, 225.2 kālo 'rdhamātraḥ kādīnāṃ trayastriṃśata ucyate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 8.0 anāhatahataś ca anackakalātmakavaktrasaṃsthāno vāmārūpaḥ suṣuptaḥ //
Ānandakanda
ĀK, 1, 20, 59.1 hṛdaye kādiṭhāntārṇaṃ viśuddhistu praśasyate /
ĀK, 1, 20, 84.2 kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ //
ĀK, 1, 21, 43.2 kādyaiśca pañcabhirvarṇairaṣṭavargāḥ samīritāḥ //
Gheraṇḍasaṃhitā
GherS, 1, 6.1 abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 1.2 vedāś caturbhyaś catvāraḥ sarahasyāḥ saśākhakāḥ //
Haribhaktivilāsa
HBhVil, 1, 170.7 tad iha kād āpaḥ /
HBhVil, 2, 60.1 adhunā tasmin kuṇḍe sūryakalānāṃ nyāsādikaṃ likhati kādyair iti /
HBhVil, 2, 60.7 prayogaś ca kaṃ bhaṃ tapanyai nama ityādi //
HBhVil, 2, 70.1 tathaivākārajā varṇaiḥ kādibhir daśabhir daśa /
HBhVil, 5, 123.1 vāsudevaṃ ṣakāreṇa parameṣṭhiyutaṃ ca ke /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Paraśurāmakalpasūtra, 3, 20.3 kavargaṃ kalahrīṃ ca nigadya kāmeśvarīvāgdevatāyai namaḥ iti lalāṭe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 84.3 kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 2, 10.0 ko vai prajāpatir vājapeyaḥ //