Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Bodhicaryāvatāra
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 1, 78.2 praviṣṭamānasya śubhairvihārairekāgracittasya samāhitasya //
LalVis, 11, 1.6 niṣaṇṇaśca bodhisattvaścittaikāgratām āsādayati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 104, 12.4 ekāgrā cintayāmāsa kiṃ kṛtvā sukṛtaṃ bhavet //
MBh, 1, 189, 7.3 tasminn ekāgre kṛtasarvakārye tata eṣāṃ bhavitaivāntakālaḥ //
MBh, 1, 211, 15.2 taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārtham alakṣayat //
MBh, 2, 8, 38.3 tvam ekāgramanā rājann avadhāraya pārthiva //
MBh, 3, 27, 9.1 idaṃ tu vacanaṃ pārtha śṛṇvekāgramanā mama /
MBh, 3, 49, 24.2 ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ //
MBh, 3, 80, 29.3 tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam //
MBh, 3, 109, 6.3 tad ekāgramanā rājan nibodha gadato mama //
MBh, 3, 297, 4.3 ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam //
MBh, 5, 6, 10.2 punar ekāgrakaraṇaṃ teṣāṃ karma bhaviṣyati //
MBh, 5, 6, 11.1 etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ /
MBh, 5, 13, 8.2 mantrayāmāsur ekāgrāḥ śakrārthaṃ rājasattama //
MBh, 5, 67, 12.2 śuśrūṣamāṇam ekāgraṃ mokṣyate mahato bhayāt //
MBh, 5, 192, 6.2 svayaṃ kṛtvā vipralambhaṃ yathāvan mantraikāgro niścayaṃ vai jagāma //
MBh, 5, 196, 4.2 ekāgramanasaḥ sarve śraddadhānāḥ parasya ca //
MBh, 6, BhaGī 6, 12.1 tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ /
MBh, 6, BhaGī 18, 72.1 kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā /
MBh, 6, 53, 3.1 ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm /
MBh, 7, 57, 19.2 bhūmāvāsīna ekāgro jagāma manasā bhavam //
MBh, 7, 165, 40.2 ekāgram iva cāsīddhi jyotirbhiḥ pūritaṃ nabhaḥ /
MBh, 8, 30, 7.1 idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa /
MBh, 8, 30, 48.2 ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu //
MBh, 10, 4, 29.3 ekāgramanaso me 'dya kuto nidrā kutaḥ sukham //
MBh, 11, 12, 13.1 idānīṃ tvaham ekāgro gatamanyur gatajvaraḥ /
MBh, 12, 9, 1.2 muhūrtaṃ tāvad ekāgro manaḥśrotre 'ntarātmani /
MBh, 12, 20, 2.2 atra te vartayiṣyāmi tad ekāgramanāḥ śṛṇu //
MBh, 12, 35, 9.2 lokavedaviruddhāni tānyekāgramanāḥ śṛṇu //
MBh, 12, 56, 28.2 tau nibodha mahāprājña tvam ekāgramanā nṛpa //
MBh, 12, 66, 37.1 cāturāśramyam ekāgraḥ cāturvarṇyaṃ ca pāṇḍava /
MBh, 12, 188, 5.1 tatra svādhyāyasaṃśliṣṭam ekāgraṃ dhārayenmanaḥ /
MBh, 12, 192, 16.1 niyato japa caikāgro dharmastvāṃ samupaiṣyati /
MBh, 12, 198, 6.2 manasyekāgratāṃ kṛtvā tat paraṃ pratipadyate //
MBh, 12, 232, 24.2 ekāgraścintayennityaṃ yogānnodvejayenmanaḥ //
MBh, 12, 232, 26.2 śūnyāgārāṇi caikāgro nivāsārtham upakramet //
MBh, 12, 239, 8.3 śṛṇu tattvam ihaikāgro yathātattvaṃ yathā ca tat //
MBh, 12, 272, 33.2 ūcur ekāgramanaso jahi vṛtram iti prabho //
MBh, 12, 294, 8.1 ekāgratā ca manasaḥ prāṇāyāmastathaiva ca /
MBh, 12, 304, 23.2 tathaivottaramāṇasya ekāgramanasastathā //
MBh, 12, 308, 95.2 avikṣiptamanā rājann ekāgraḥ śrotum arhasi //
MBh, 12, 322, 29.1 ekāgramanaso dāntā munayaḥ saṃyame ratāḥ /
MBh, 12, 323, 32.3 tenaikāgramanastvena prīto bhavati vai hariḥ //
MBh, 12, 325, 3.1 bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ /
MBh, 12, 326, 18.2 ekāgrāścintayeyur māṃ naiṣāṃ vighno bhaved iti //
MBh, 12, 327, 41.1 ūrdhvaṃ dṛṣṭir bāhavaśca ekāgraṃ ca mano 'bhavat /
MBh, 12, 338, 21.3 atraikāgreṇa manasā puruṣaścintyate virāṭ //
MBh, 13, 20, 68.2 tataḥ sa ṛṣir ekāgrastāṃ striyaṃ pratyabhāṣata /
MBh, 13, 65, 58.1 sadbhyo dadāti yaścānnaṃ sadaikāgramanā naraḥ /
MBh, 14, 19, 34.2 kāyam abhyantaraṃ kṛtsnam ekāgraḥ paricintayet //
MBh, 14, 19, 50.1 kaccid etat tvayā pārtha śrutam ekāgracetasā /
MBh, 14, 30, 28.1 sa ekāgraṃ manaḥ kṛtvā niścalo yogam āsthitaḥ /
MBh, 15, 13, 13.1 śṛṇvantyekāgramanaso brāhmaṇāḥ kurujāṅgalāḥ /
Manusmṛti
ManuS, 1, 1.1 manum ekāgram āsīnam abhigamya maharṣayaḥ /
Rāmāyaṇa
Rām, Bā, 1, 32.2 tatrāgamanam ekāgre daṇḍakān praviveśa ha //
Rām, Ay, 13, 25.2 kāñcanapratimaikāgraṃ maṇividrumatoraṇam //
Rām, Ay, 14, 2.2 apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām //
Rām, Ay, 21, 24.3 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho //
Rām, Ay, 50, 15.1 śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt /
Rām, Ay, 60, 3.2 tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi //
Rām, Ār, 71, 2.2 hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt //
Rām, Ki, 51, 1.2 idaṃ vacanam ekāgrā tāpasī dharmacāriṇī //
Rām, Ki, 59, 3.1 kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama /
Rām, Yu, 94, 7.2 yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye //
Rām, Utt, 30, 18.2 tato 'ham ekāgramanāstāḥ prajāḥ paryacintayam //
Rām, Utt, 46, 17.2 upavāsaparaikāgrā vasa tvaṃ janakātmaje //
Saundarānanda
SaundĀ, 17, 45.2 ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ //
SaundĀ, 17, 47.1 athāvitarkaṃ kramaśo 'vicāram ekāgrabhāvānmanasaḥ prasannam /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Yogasūtra
YS, 2, 41.1 sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca //
Bodhicaryāvatāra
BoCA, 8, 39.1 sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ /
Harivaṃśa
HV, 4, 23.3 ekāgraḥ prayataś caiva śuśrūṣur janamejaya //
Kūrmapurāṇa
KūPur, 2, 14, 51.2 tato 'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ //
KūPur, 2, 41, 28.1 sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.112 ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti //
Liṅgapurāṇa
LiPur, 1, 8, 3.2 ekāgratā bhaveccaiva sarvadā tatprasādataḥ //
LiPur, 1, 85, 102.1 āsanaṃ ruciraṃ baddhvā maunī caikāgramānasaḥ /
LiPur, 1, 85, 145.2 bhoktā śiva iti smṛtvā maunī caikāgramānasaḥ //
LiPur, 1, 86, 100.1 prasannaṃ ca yadekāgraṃ tadā jñānamiti smṛtam /
LiPur, 1, 92, 136.2 sthāneśvaraṃ tathaikāgraṃ kāleśvaram ajeśvaram //
LiPur, 2, 15, 2.2 śivamāhātmyamekāgraḥ śṛṇu vakṣyāmi te mune /
Matsyapurāṇa
MPur, 1, 4.1 sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ /
Suśrutasaṃhitā
Su, Sū., 31, 11.2 ekāgradṛṣṭirmūḍhātmā sadyaḥ prāṇān jahāti saḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 53.1 evam ekāgracittena tanmayena dhṛtātmanā /
ViPur, 1, 12, 30.1 ekāgracetāḥ satataṃ viṣṇum evātmasaṃśrayam /
ViPur, 1, 12, 84.1 tvam āsīr brāhmaṇaḥ pūrvaṃ mayy ekāgramatiḥ sadā /
ViPur, 1, 14, 20.1 tatraiva te sthitā devam ekāgramanaso harim /
ViPur, 1, 15, 53.1 tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ /
ViPur, 1, 15, 53.2 brahmapāramayaṃ kurvañ japam ekāgramānasaḥ /
ViPur, 1, 19, 63.2 tuṣṭāvāhnikavelāyām ekāgramatir acyutam //
ViPur, 1, 20, 8.2 ekāgramatir avyagro yatavākkāyamānasaḥ //
ViPur, 3, 8, 21.3 tvamekāgramanā bhūtvā śṛṇu dharmānmayoditān //
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 14, 52.1 bhagavatā ca sa nidhanam upānītas tatraiva paramātmabhūte manasa ekāgratayā sāyujyam avāpa //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 4.1 kṣiptaṃ mūḍhaṃ vikṣiptaṃ ekāgraṃ niruddham iti cittabhūmayaḥ //
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 1, 28.1, 1.2 tad asya yoginaḥ praṇavaṃ japataḥ praṇavārthaṃ ca bhāvayataścittam ekāgraṃ saṃpadyate /
YSBhā zu YS, 1, 32.1, 1.2 yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam /
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.4 yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt /
YSBhā zu YS, 1, 32.1, 1.4 yo 'pi sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt /
YSBhā zu YS, 1, 32.1, 1.6 sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ /
YSBhā zu YS, 1, 33.1, 1.3 tataśca cittaṃ prasīdati prasannam ekāgraṃ sthitipadaṃ labhate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 2.2 vikṣepaikāgrahṛdaya evam evāhaṃ āsthitaḥ //
Aṣṭāvakragīta, 18, 33.1 ekāgratā nirodho vā mūḍhair abhyasyate bhṛśam /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 79.2 japanta ekāgradhiyastapo mahatcaradhvamante tata āpsyathepsitam //
Bhāratamañjarī
BhāMañj, 1, 464.1 tvadvivāhe pratijñāṃ tāṃ smarāmyekāgramānasaḥ /
BhāMañj, 13, 1184.2 kāntaṃ dadṛśurekāgram asaṃkocakuñcitāḥ //
Garuḍapurāṇa
GarPur, 1, 17, 4.1 pauraṃdaryāṃ nyased dharmam ekāgrasthitamānasaḥ /
GarPur, 1, 89, 12.2 ekāgraprayato bhūtvā bhaktinamrātmakandharaḥ //
Kathāsaritsāgara
KSS, 1, 3, 1.1 evamuktvā vararuciḥ śṛṇvatyekāgramānase /
KSS, 2, 4, 33.2 lakṣmīriva tadekāgrā baddhasyāpyanapāyinī //
KSS, 3, 3, 35.1 tasyāḥ kaṇṭhagrahaikāgraḥ sa rājā sparśalolubhaḥ /
KSS, 4, 1, 29.1 ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā /
KSS, 6, 1, 52.2 ekāgro hi bahirvṛttinivṛttastattvam īkṣate //
Kālikāpurāṇa
KālPur, 53, 24.1 tatrasthitāṃ mahāmāyāṃ dhyāyedekāgramānasaḥ /
KālPur, 54, 11.1 paśyanniva tato devīm ekāgramanasā smaret /
Mātṛkābhedatantra
MBhT, 12, 63.1 śmaśānasādhanaṃ vakṣye śṛṇu caikāgracetasā /
Skandapurāṇa
SkPur, 5, 2.1 ekāgramanasaḥ sarve nirmamā hy anahaṃkṛtāḥ /
SkPur, 21, 2.1 tāṃ praviśya tato dhīmānekāgro hradamāsthitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
Tantrāloka
TĀ, 8, 29.2 ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam //
Ānandakanda
ĀK, 1, 2, 152.1 prāṇapratiṣṭhāṃ liṅgasya kurvītaikāgramānasaḥ /
ĀK, 1, 3, 87.2 yathāpūrvaṃ samāsīnaṃ śiṣyaṃ caikāgramānasam //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 7.0 manaḥpuraḥsarābhir iti ekāgramanaḥpraṇītābhiḥ //
Śukasaptati
Śusa, 23, 1.3 yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ //
Gheraṇḍasaṃhitā
GherS, 3, 90.1 virale nirjane deśe sthitvā caikāgramānasaḥ /
Haribhaktivilāsa
HBhVil, 1, 117.3 ekāgramanasaś cāpi viṣṇusāmānyadarśinaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 97.2 vismṛtya sarvam ekāgraḥ kutracin nahi dhāvati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 1.2 vyāsam ekāgram āsīnam apṛcchann ṛṣayaḥ purā //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 139.1 araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 15.2 ekāgramanaso ye tu śaṅkaraṃ śivamavyayam //
SkPur (Rkh), Revākhaṇḍa, 142, 6.1 taṃ te 'haṃ sampravakṣyāmi śṛṇuṣvaikāgramānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 119.2 tathānyattava vakṣyāmi śṛṇuṣvaikāgramānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 15.1 niviṣṭaikāgramanasā sarvānmāṇḍavyako 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 209, 57.2 sarvapāpaharaṃ divyamekāgrastvaṃ śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 220, 23.1 ekāgramanasā yaistu na dṛṣṭo loṭaṇeśvaraḥ /