Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Tantrasāra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 3, 7, 10.0 ekādaśyāṃ keśaśmaśrulomanakhāni vāpayitvā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 26.1 ekādaśyāṃ dvādaśyāṃ vā śrāddhakarma //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 11.1 ekādaśyāṃ śrāddhaṃ tṛtīye pakṣe dvitīyaṃ saṃtatam ekaikenaikādaśa māsān nayanti na dvādaśamāsam abhyārohanti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 20, 4.0 prāṇāyāmaś caikādaśīprabhṛty ā viṃśatirātrāt //
BhārGS, 3, 20, 8.0 ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 20, 13.0 ekādaśīprabhṛti tisraś ca tantumatīḥ //
BhārGS, 3, 20, 14.0 uktaṃ dvādaśāhaṃ vicchinna ity ekādaśīprabhṛty upavāsaḥ pūrvavat //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 21.0 tathā satyekādaśyāṃ pūrvapakṣasya dīkṣitvā trayodaśa dīkṣāḥ kurvīran //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 48.0 ekādaśyāmayugmānbrāhmaṇānbhojayitvā māṃsavat //
Vaitānasūtra
VaitS, 6, 1, 1.1 māghyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 51.1 paurṇamāsī prathamā dīkṣāṇām ekādaśī vāparapakṣasya catasro 'vaśiṣyante //
Mahābhārata
MBh, 6, 16, 39.1 ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ /
MBh, 13, 87, 14.1 kupyabhāgī bhavenmartyaḥ kurvann ekādaśīṃ nṛpa /
Manusmṛti
ManuS, 3, 47.1 tāsām ādyāś catasras tu ninditaikādaśī ca yā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 27.1 ekādaśī ca yugmāsu syāt putro 'nyāsu kanyakā /
AHS, Nidānasthāna, 2, 62.2 dviguṇā saptamī yāvan navamyekādaśī tathā //
AHS, Utt., 4, 10.2 pañcamyāṃ śuklasaptamyekādaśyos tu dhaneśvarāḥ //
Kūrmapurāṇa
KūPur, 2, 20, 20.2 ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān //
KūPur, 2, 26, 33.1 ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam /
KūPur, 2, 33, 105.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
Liṅgapurāṇa
LiPur, 1, 89, 115.2 ekādaśyāṃ tathā nārīṃ janayetsaiva pūrvavat //
Matsyapurāṇa
MPur, 17, 7.1 phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā /
MPur, 69, 31.1 ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam /
MPur, 81, 4.2 ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam /
MPur, 99, 3.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
MPur, 101, 58.1 ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet /
Suśrutasaṃhitā
Su, Śār., 2, 30.0 ataḥ paraṃ pañcamyāṃ saptamyāṃ navamyāmekādaśyāṃ ca strīkāmas trayodaśīprabhṛtayo nindyāḥ //
Viṣṇusmṛti
ViSmṛ, 49, 1.1 mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet //
ViSmṛ, 78, 46.1 putrān brahmavarcasvina ekādaśyām //
Garuḍapurāṇa
GarPur, 1, 52, 21.1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
GarPur, 1, 59, 13.2 ekādaśyāṃ tṛtīyāyāmagnikoṇe tu vaiṣṇavī //
GarPur, 1, 59, 29.1 ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ /
GarPur, 1, 59, 30.2 dvādaśīṃ dahate bhānuḥ śaśī caikādaśīṃ dahet //
GarPur, 1, 116, 6.2 daśamyāṃ ca yamaścandra ekādaśyāmṛṣīnyajet //
GarPur, 1, 121, 1.2 cāturmāsyavratānyūce ekādaśyāṃ samācaret /
GarPur, 1, 122, 2.1 āśvinasya site pakṣe ekādaśyāmupoṣitaḥ /
GarPur, 1, 123, 4.1 tataḥ śreṣṭhavrataṃ śuklasyaikādaśyāṃ samācaret /
GarPur, 1, 123, 12.1 ekādaśī dvādaśī ca niśānte ca trayodaśī /
GarPur, 1, 123, 12.2 nityamekādaśī yatra tatra saṃnihito hariḥ //
GarPur, 1, 123, 13.1 daśamyekādaśī yatra tatrasthāścāsurādayaḥ /
GarPur, 1, 125, 1.2 māndhātā cakravartyāsīdupoṣyaikādaśīṃ nṛpaḥ /
GarPur, 1, 125, 1.3 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
GarPur, 1, 125, 2.1 daśamyekādaśīmiśrā gāndhāryā samupoṣitā /
GarPur, 1, 125, 3.1 dvādaśyekādaśī yatra tatra saṃnihito hariḥ /
GarPur, 1, 125, 3.2 daśamyekādaśī yatra tatra saṃnihito 'suraḥ /
GarPur, 1, 125, 4.2 ekādaśī kalāpisyād upoṣyā dvādaśī tathā //
GarPur, 1, 125, 5.1 ekādaśī dvādaśī ca viśeṣeṇa trayodaśī /
GarPur, 1, 125, 6.1 ekādaśīm upoṣyaiva dvādaśīm athavā dvija /
GarPur, 1, 125, 7.2 gadādharaṃ pūjayaṃśca upoṣyaikādaśīdvayam /
GarPur, 1, 127, 1.3 ekādaśī tathā caikā bhīmena samupoṣitā //
GarPur, 1, 127, 11.1 caiva sarvatīrthāni ekādaśyāḥ samāni hi /
GarPur, 1, 127, 12.2 tato 'pyekā mahāpuṇyā iyamekādaśī varā //
GarPur, 1, 127, 20.2 upoṣyaikādaśīṃ puṇyāṃ mucyate vai ṛṇatrayāt /
GarPur, 1, 135, 4.2 ekādaśyāmṛṣipūjā kāryā sarvopakārikā /
GarPur, 1, 135, 7.1 damanākhyā digdaśamī navamyekādaśī tathā //
GarPur, 1, 136, 1.3 ekādaśī dvādaśī ca śravaṇena ca saṃyutā //
GarPur, 1, 137, 18.2 indro daśamyāṃ dhanada ekādaśyāṃ munīśvarāḥ //
GarPur, 1, 147, 49.1 dviguṇā saptamī yā ca navamyekādaśī tathā /
Kathāsaritsāgara
KSS, 2, 4, 167.1 ekādaśyāṃ punaḥ prātardvāramudghāṭyate divi /
Kṛṣiparāśara
KṛṣiPar, 1, 124.1 daśamyekādaśī caiva dvitīyā pañcamī tathā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 123.1 kalāvedhe tu viprendrā daśamyaikādaśīṃ tyajet /
KAM, 1, 124.2 ekādaśīṃ dvijaśreṣṭhāḥ pakṣayor ubhayor api //
KAM, 1, 125.1 tasmād viprā na viddhā hi kartavyaikādaśī kvacit /
KAM, 1, 127.1 ekādaśyāṃ yadā brahman dinakṣayatithir bhavet /
KAM, 1, 129.2 pāpamūlaṃ tadā jñeyam ekādaśyupavāsanam //
KAM, 1, 130.2 na tatraikādaśī kāryā dharmakāmārthanāśinī //
KAM, 1, 132.2 sampūrṇaikādaśī nāma tatraivopavased vratī //
KAM, 1, 133.1 udayāt prāk trighaṭikā vyāpiny ekādaśī yadā /
KAM, 1, 133.2 saṃdigdhaikādaśī nāma varjyā dharmārthanāśinī //
KAM, 1, 135.1 udayāt prāg dvighaṭikāvyāpinyekādaśī yadā /
KAM, 1, 135.2 saṃkīrṇaikādaśī nāma varjyā dharmārthakāṅkṣibhiḥ //
KAM, 1, 139.1 ekādaśyāṃ tu viddhāyāṃ samprāpte śravaṇe tathā /
KAM, 1, 141.2 viṣaṃ tu daśamī jñeyā 'mṛtaṃ caikādaśī tithiḥ /
KAM, 1, 148.1 ekādaśyā hy avedhe tu dvādaśīṃ na parityajet /
KAM, 1, 150.2 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
KAM, 1, 151.1 ekādaśyāṃ tu yo bhuṅkte mohenāvṛtacetanaḥ /
KAM, 1, 152.2 ekādaśīṃ sa vai yāti nirayaṃ nātra saṃśayaḥ //
KAM, 1, 153.2 ekādaśyāṃ na bhuñjīta pakṣayor ubhayor api //
KAM, 1, 154.1 yāni kāni ca vākyāni kṛṣṇaikādaśivarjane /
KAM, 1, 161.1 ekādaśīm upoṣyātha dvādaśīm apy upoṣayet /
KAM, 1, 164.2 ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 165.1 ekādaśīsamutthena vahninā pātakendhanam /
KAM, 1, 168.2 ekādaśyupavāsena tat sarvaṃ vilayaṃ nayet //
KAM, 1, 169.1 ekādaśīsamaṃ kiṃcit pāpatrāṇaṃ na vidyate /
KAM, 1, 170.3 ekādaśyāṃ tu bhuñjānaḥ pakṣayor ubhayor api //
KAM, 1, 171.2 varaṃ hatyā surāpānam ekādaśyāṃ tu bhojanāt //
KAM, 1, 172.1 ekādaśīdine puṇye bhuñjate ye narādhamāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 34.1 tāsāmādyāścatasrastu ninditaikādaśī ca yā /
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Haribhaktivilāsa
HBhVil, 1, 25.2 pakṣeṣv ekādaśī sāṅgā śrīdvādaśyaṣṭakaṃ mahat //
HBhVil, 2, 149.1 ekādaśyāṃ na cāśnīyāt pakṣayor ubhayor api /
HBhVil, 2, 174.2 śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine //
HBhVil, 2, 203.3 ekādaśyām upoṣyātha snātvā devālayaṃ vrajet //
HBhVil, 3, 216.2 pratipaddaraṣaṣṭhīṣu navamyekādaśīravau /
HBhVil, 3, 220.2 tṛṇaparṇais tu tat kuryād amām ekādaśīṃ vinā //
HBhVil, 4, 123.2 tuṣyaty āmalakair viṣṇur ekādaśyāṃ viśeṣataḥ /
HBhVil, 4, 139.1 tulasīdalajasnāne ekādaśyāṃ viśeṣataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 13.1 kṛṣṇāṣṭamī tv amāvāsyā kṛṣṇā caikādaśī ca yā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 121.2 ekādaśyāmupoṣyātha dvādaśyāmudakapradā //
SkPur (Rkh), Revākhaṇḍa, 51, 6.1 phālgunasya tvamāvāsyā pauṣasyaikādaśī sitā /
SkPur (Rkh), Revākhaṇḍa, 51, 10.1 madhumāse site pakṣa ekādaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 43.2 ekādaśyām upoṣitvā pakṣayor ubhayor api //
SkPur (Rkh), Revākhaṇḍa, 56, 65.1 caitramāse site pakṣe ekādaśyāṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 56, 73.2 adya caikādaśī puṇyā sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 56, 75.1 adya tvekādaśī puṇyā bālavṛddhair upoṣitā /
SkPur (Rkh), Revākhaṇḍa, 90, 74.2 māsi mārgaśire pārtha hyekādaśyāṃ site 'hani //
SkPur (Rkh), Revākhaṇḍa, 101, 5.2 ekādaśyāṃ site pakṣe madhunā snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 167, 20.1 evaṃ kṛtvā caturdaśyāmekādaśyāṃ narottama /
SkPur (Rkh), Revākhaṇḍa, 172, 43.1 ekādaśyāṃ tu kṛṣṇasya na paśyanti yamaṃ tu te /
SkPur (Rkh), Revākhaṇḍa, 188, 6.1 māsi mārgaśire śuklā bhavatyekādaśī yadā /
SkPur (Rkh), Revākhaṇḍa, 189, 18.1 jyeṣṭhe māsi site pakṣa ekādaśyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 34.1 jyeṣṭhasyaikādaśītithau dhruvaṃ tatra vasennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 35.2 jyeṣṭhasyaikādaśītithau viṣṇunā prabhuviṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 189, 40.2 ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām //
SkPur (Rkh), Revākhaṇḍa, 195, 17.1 upoṣyaikādaśīṃ bhaktyā pūjayed yaḥ śriyaḥ patim /
SkPur (Rkh), Revākhaṇḍa, 195, 20.1 yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim /
SkPur (Rkh), Revākhaṇḍa, 195, 25.2 nārāyaṇagiriṃ vāpi gṛhe vaikādaśītithau //