Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 104.2 ślokāścaikādaśa jñeyāḥ parvaṇyasmin prakīrtitāḥ //
MBh, 1, 2, 129.1 ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca /
MBh, 1, 16, 3.1 ekādaśa sahasrāṇi yojanānāṃ samucchritam /
MBh, 1, 57, 99.6 vaiśyāputro yuyutsuśca ekādaśa mahārathāḥ //
MBh, 1, 60, 1.3 ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ //
MBh, 1, 60, 3.2 sthāṇur bhavaśca bhagavān rudrā ekādaśa smṛtāḥ //
MBh, 1, 98, 26.2 janayāmāsa dharmātmā putrān ekādaśaiva tu //
MBh, 3, 46, 22.2 ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ //
MBh, 3, 83, 11.2 vṛṣabhaikādaśaphalaṃ labhate nātra saṃśayaḥ //
MBh, 3, 134, 17.2 ekādaśaikādaśinaḥ paśūnām ekādaśaivātra bhavanti yūpāḥ /
MBh, 3, 134, 17.2 ekādaśaikādaśinaḥ paśūnām ekādaśaivātra bhavanti yūpāḥ /
MBh, 3, 134, 17.3 ekādaśa prāṇabhṛtāṃ vikārā ekādaśoktā divi deveṣu rudrāḥ //
MBh, 3, 134, 17.3 ekādaśa prāṇabhṛtāṃ vikārā ekādaśoktā divi deveṣu rudrāḥ //
MBh, 3, 203, 29.1 ekādaśavikārātmā kalāsambhārasaṃbhṛtaḥ /
MBh, 3, 245, 1.3 varṣāṇyekādaśātīyuḥ kṛcchreṇa bharatarṣabha //
MBh, 5, 20, 18.1 ekādaśaitāḥ pṛtanā ekataśca samāgatāḥ /
MBh, 6, 7, 33.2 ekādaśa sahasrāṇi varṣāṇāṃ paramāyuṣaḥ //
MBh, 6, 9, 7.1 ekādaśa sahasrāṇi varṣāṇāṃ te janādhipa /
MBh, 6, 13, 42.1 candramāstu sahasrāṇi rājann ekādaśa smṛtaḥ /
MBh, 6, 16, 44.1 ekādaśaitāḥ śrījuṣṭā vāhinyastava bhārata /
MBh, 6, 91, 5.1 ekādaśa samākhyātā akṣauhiṇyaśca yā mama /
MBh, 9, 7, 37.1 ekādaśa sahasrāṇi rathānāṃ bharatarṣabha /
MBh, 9, 28, 14.2 ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ //
MBh, 9, 28, 25.1 ekādaśacamūbhartā putro duryodhanastava /
MBh, 9, 28, 76.2 ekādaśacamūbhartā bhrātaraścāsya sūditāḥ /
MBh, 9, 55, 2.2 ekādaśacamūbhartā yatra putro mamābhibhūḥ //
MBh, 9, 63, 9.1 ekādaśacamūbhartā so 'ham etāṃ daśāṃ gataḥ /
MBh, 10, 1, 57.2 pātito bhīmasenena ekādaśacamūpatiḥ //
MBh, 10, 9, 10.3 ekādaśacamūbhartā śete duryodhano hataḥ //
MBh, 11, 22, 8.1 ekādaśa camūr jitvā rakṣyamāṇaṃ mahātmanā /
MBh, 12, 212, 22.2 evam ekādaśaitāni buddhyā tvavasṛjenmanaḥ //
MBh, 12, 233, 17.1 ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ /
MBh, 12, 271, 20.2 ekādaśavikārātmā jagat pibati raśmibhiḥ //
MBh, 12, 326, 48.1 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān /
MBh, 12, 327, 31.2 ekādaśaite rudrāstu vikārāḥ puruṣāḥ smṛtāḥ //
MBh, 13, 15, 14.1 ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam /
MBh, 13, 61, 56.2 ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ //
MBh, 13, 88, 8.1 māsān ekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu /
MBh, 13, 106, 9.1 daśaikarātrān daśa pañcarātrān ekādaśaikādaśakān kratūṃśca /
MBh, 13, 106, 31.1 ekādaśāhair ayajaṃ sadakṣiṇair dvirdvādaśāhair aśvamedhaiśca deva /
MBh, 14, 36, 2.1 ekādaśaparikṣepaṃ mano vyākaraṇātmakam /
MBh, 14, 42, 12.1 ekādaśa ca yānyāhur indriyāṇi viśeṣataḥ /
MBh, 14, 42, 17.1 ityuktānīndriyāṇīmānyekādaśa mayā kramāt /
MBh, 14, 59, 8.1 bhīṣmaḥ senāpatir abhūd ekādaśacamūpatiḥ /