Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 4.1 asyaikādaśasāhasre granthamānamiha dvijāḥ /
LiPur, 1, 2, 5.2 atraikādaśasāhasraiḥ kathito liṅgasambhavaḥ //
LiPur, 1, 18, 30.2 ekādaśavibhedāya sthāṇave te namaḥ sadā //
LiPur, 1, 22, 23.2 athaikādaśa te rudrā rudanto 'bhyakramaṃs tathā //
LiPur, 1, 41, 55.1 ko bhavān aṣṭamūrtir vai sthita ekādaśātmakaḥ /
LiPur, 1, 52, 17.2 ekādaśa sahasrāṇi śatāni daśapañca ca //
LiPur, 1, 59, 37.1 vivasvān daśabhir yāti yātyekādaśabhir bhagaḥ /
LiPur, 1, 63, 22.1 ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ /
LiPur, 1, 70, 189.2 ityete brahmaṇaḥ putrā divyā ekādaśā smṛtāḥ //
LiPur, 1, 70, 287.2 tābhyaḥ śiṣṭāyavīyasya ekādaśa sulocanāḥ //
LiPur, 1, 70, 327.1 sa evaikādaśārdhena sthito 'sau parameśvaraḥ /
LiPur, 1, 89, 81.2 arvāg ekādaśāhāntaṃ bāndhavānāṃ dvijottamāḥ //
LiPur, 1, 96, 103.2 ekādaśātman bhagavānvartate rūpavān haraḥ //
LiPur, 2, 37, 5.1 padmasyottaradigbhāge viprān ekādaśa nyaset /
LiPur, 2, 37, 8.2 kāṃsyapātraṃ śatapalaṃ vibhidyaikādaśāṃśakam //
LiPur, 2, 37, 11.1 rudraikādaśamantraistu rudrebhyo dāpayettadā /
LiPur, 2, 55, 36.1 granthaikādaśasāhasraṃ purāṇaṃ laiṅgamuttamam /