Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Abhidharmakośa
Kūrmapurāṇa
Liṅgapurāṇa
Rasādhyāya
Rasārṇava
Tantrāloka
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 10, 8.0 evam evopayaṣṭopayajati gudasya pracchedaṃ samudraṃ gaccha svāhety etair ekādaśabhiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 3.1 aśvo 'si hayo 'si mayo 'sīty ekādaśabhir aśvanāmabhir aśvaṃ yadyaśvena //
Kauśikasūtra
KauśS, 11, 6, 7.0 ekādaśabhir devadarśinām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 29.2 ekādaśabhir astuvata ṛtavo 'sṛjyantārtavā adhipataya āsan /
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 28.1 ekādaśabhiḥ pracarya svaruṃ juhvāṃ trir upariṣṭāt trir adhastād aktvā dadhāti divaṃ te dhūmo gacchatv iti //
Abhidharmakośa
AbhidhKo, 2, 17.1 ekādaśabhirarhattvamuktaṃ tvekasya saṃbhavāt /
AbhidhKo, 2, 19.1 aṣṭābhiḥ ekādaśabhis tv ājñājñātendriyānvitaḥ /
Kūrmapurāṇa
KūPur, 1, 41, 21.2 vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ //
Liṅgapurāṇa
LiPur, 1, 59, 37.1 vivasvān daśabhir yāti yātyekādaśabhir bhagaḥ /
Rasādhyāya
RAdhy, 1, 42.2 kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ //
Rasārṇava
RArṇ, 18, 45.2 mitaiḥ palaikādaśabhiḥ hemabhasmāni bhakṣayet //
Tantrāloka
TĀ, 8, 439.2 ekādaśabhirbāhye brahmāṇḍaṃ pañcabhis tathāntarikaiḥ //
Haribhaktivilāsa
HBhVil, 5, 472.2 ekādaśabhir aiśvaryam aniruddhaḥ prayacchati //