Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 21, 4.2 samudrakukṣāvekānte tatra māṃ vinate vaha //
MBh, 1, 24, 2.2 samudrakukṣāvekānte niṣādālayam uttamam /
MBh, 1, 32, 4.2 ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ /
MBh, 1, 110, 33.1 ekāntaśīlī vimṛśan pakvāpakvena vartayan /
MBh, 1, 201, 13.2 srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ //
MBh, 1, 208, 16.2 rūpavantam adhīyānam ekam ekāntacāriṇam //
MBh, 3, 33, 37.2 ekāntena hyanīho 'yaṃ parābhavati pūruṣaḥ //
MBh, 3, 33, 38.2 ekāntaphalasiddhiṃ tu na vindatyalasaḥ kvacit //
MBh, 3, 33, 42.1 ekāntena hyanartho 'yaṃ vartate 'smāsu sāmpratam /
MBh, 3, 65, 31.2 sudevena sahaikānte kathayantīṃ ca bhārata //
MBh, 3, 137, 5.1 tata ekāntam unnīya majjayāmāsa bhārata /
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 198, 10.3 ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ //
MBh, 3, 280, 15.2 ekāntastham idaṃ vākyaṃ prītyā bharatasattama //
MBh, 4, 32, 15.2 ekāntam āśrito rājan paśya me 'dya parākramam //
MBh, 4, 41, 17.2 ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya /
MBh, 4, 44, 18.1 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam /
MBh, 4, 47, 12.2 ekāntasiddhiṃ rājendra samprāptaśca dhanaṃjayaḥ //
MBh, 4, 64, 2.2 bhūmāvāsīnam ekānte sairandhryā samupasthitam //
MBh, 5, 15, 3.2 gatvā nahuṣam ekānte bravīhi tanumadhyame //
MBh, 5, 51, 8.2 ekāntavijayastveva śrūyate phalgunasya ha //
MBh, 5, 62, 1.3 katham ekāntatasteṣāṃ pārthānāṃ manyase jayam //
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 73, 7.1 ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ /
MBh, 5, 75, 13.2 naikāntasiddhir mantavyā kurubhiḥ saha saṃyuge //
MBh, 5, 190, 20.2 eka ekāntam utsārya raho vacanam abravīt //
MBh, 7, 161, 22.1 tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu /
MBh, 9, 49, 29.1 lokān samutpatantaṃ ca śubhān ekāntayājinām /
MBh, 10, 5, 28.3 ekānte yojayitvāśvān prāyād abhimukhaḥ parān //
MBh, 12, 9, 10.1 ekāntaśīlī vimṛśan pakvāpakvena vartayan /
MBh, 12, 13, 8.1 tasmād ekāntam utsṛjya pūrvaiḥ pūrvataraiśca yaḥ /
MBh, 12, 19, 18.1 athaikāntavyudāsena śarīre pañcabhautike /
MBh, 12, 21, 9.2 hatvā bhittvā ca chittvā ca kecid ekāntaśīlinaḥ //
MBh, 12, 23, 8.2 dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ //
MBh, 12, 52, 26.2 dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata //
MBh, 12, 76, 28.1 naikāntavinipātena vicacāreha kaścana /
MBh, 12, 81, 10.1 ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ /
MBh, 12, 83, 27.1 naikāntenāpramādo hi kartuṃ śakyo mahīpatau /
MBh, 12, 90, 18.1 ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum /
MBh, 12, 128, 15.1 yasmād dhanasyopapattir ekāntena na vidyate /
MBh, 12, 131, 11.1 ekāntena hyamaryādāt sarvo 'pyudvijate janaḥ /
MBh, 12, 148, 9.2 yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaścaret //
MBh, 12, 173, 22.2 naikāntasukham eveha kvacit paśyāmi kasyacit //
MBh, 12, 215, 8.1 śakraḥ prahrādam āsīnam ekānte saṃyatendriyam /
MBh, 12, 288, 29.2 svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ //
MBh, 12, 304, 12.1 tad evam upaśāntena dāntenaikāntaśīlinā /
MBh, 12, 306, 46.2 ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ //
MBh, 12, 315, 10.2 tūṣṇīṃ dhyānaparo dhīmān ekānte samupāviśat //
MBh, 12, 322, 7.1 tatrāvatasthe ca munir muhūrtam ekāntam āsādya gireḥ sa śṛṅge /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 326, 96.2 yat tvayā prāptam adyeha ekāntagatabuddhinā //
MBh, 12, 326, 116.2 ekāntabhāvopagata ekānte susamāhitaḥ //
MBh, 12, 331, 50.1 yāḥ kriyāḥ samprayuktāstu ekāntagatabuddhibhiḥ /
MBh, 12, 336, 4.1 nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ /
MBh, 12, 336, 66.2 ekāntabhaktiḥ satataṃ nārāyaṇaparāyaṇaḥ //
MBh, 12, 336, 69.1 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ /
MBh, 12, 336, 79.2 śvetānāṃ yatinām āha ekāntagatim avyayām //
MBh, 12, 338, 18.1 kautūhalaṃ cāpi hi me ekāntagamanena te /
MBh, 13, 44, 23.1 naikāntadoṣa ekasmiṃstad dānaṃ nopalabhyate /
MBh, 14, 6, 24.2 tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ //
MBh, 14, 16, 23.1 sambhāṣamāṇam ekānte samāsīnaṃ ca taiḥ saha /
MBh, 14, 19, 18.2 tata ekāntaśīlaḥ sa paśyatyātmānam ātmani //
MBh, 14, 19, 30.2 yogam ekāntaśīlastu yathā yuñjīta tacchṛṇu //
MBh, 14, 46, 54.2 dhyāyed ekāntam āsthāya mucyate 'tha nirāśrayaḥ //
MBh, 15, 33, 21.1 tato vivikta ekānte tasthau buddhimatāṃ varaḥ /
MBh, 16, 9, 1.3 dadarśāsīnam ekānte muniṃ satyavatīsutam //