Occurrences

Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Rasamañjarī
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Āyurvedadīpikā
Śukasaptati
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Āpastambadharmasūtra
ĀpDhS, 1, 20, 8.0 sarvajanapadeṣv ekāntasamāhitam āryāṇām vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta //
ĀpDhS, 2, 29, 14.2 sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta /
Arthaśāstra
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Avadānaśataka
AvŚat, 8, 2.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ /
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 10, 4.8 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣīdati /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 11, 1.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte nyaṣīdan /
AvŚat, 11, 1.4 ekāntaniṣaṇṇāṃs tān nāvikān bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
AvŚat, 12, 3.3 bhagavataḥ pādābhivandanaṃ kṛtvaikānte nyaṣīdat /
AvŚat, 12, 3.4 ekāntaniṣaṇṇaḥ kauravyo janakāyas tasmin prāsāde 'tyarthaṃ prasādam utpādayati //
AvŚat, 12, 5.5 upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 12, 5.6 ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ bhagavān bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 13, 7.4 upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 13, 7.5 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 14, 5.5 upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 14, 5.6 ekāntaniṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 15, 5.6 upasaṃkramya bhagavata indradamanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 15, 5.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam indradamanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 16, 2.5 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte sthitaḥ /
AvŚat, 19, 6.6 upasaṃkramya kṣemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 19, 6.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam kṣemaṃkaraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 20, 1.6 adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 1.7 ekāntaniṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum /
AvŚat, 20, 12.5 upasaṃkramya pūrṇasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 12.6 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ pūrṇaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
Aṣṭasāhasrikā
ASāh, 8, 19.2 upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte 'tiṣṭhan /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
Buddhacarita
BCar, 11, 43.2 ato 'pi naikāntasukho 'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ pṛthivyām //
BCar, 12, 90.2 cakāra vāsamekāntavihārābhiratirmuniḥ //
Carakasaṃhitā
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Vim., 3, 36.1 tasmādubhayadṛṣṭatvādekāntagrahaṇamasādhu /
Ca, Vim., 8, 17.2 tathāvidhena saha kathayan viśrabdhaḥ kathayet pṛcchedapi ca viśrabdhaḥ pṛcchate cāsmai viśrabdhāya viśadamarthaṃ brūyāt na ca nigrahabhayādudvijeta nigṛhya cainaṃ na hṛṣyet na ca pareṣu vikattheta na ca mohādekāntagrāhī syāt na cāviditamarthamanuvarṇayet samyak cānunayenānunayet tatra cāvahitaḥ syāt /
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Lalitavistara
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 6, 40.2 sa bhagavataḥ pādau śirasābhivandya bhagavantaṃ tripradakṣiṇīkṛtyaikānte 'sthāt prāñjalībhūto bhagavantaṃ namasyan /
LalVis, 6, 47.6 tadekānte sthitvā śīrṣonmiñjitakayā bhagavantamanuvilokayanti sma //
LalVis, 7, 33.12 samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 12, 33.2 upasaṃkramyaikānte 'sthāt bodhisattvamanimeṣābhyāṃ nayanābhyāṃ prekṣamāṇā /
LalVis, 12, 73.2 tatra bodhisattva ekānte sthito 'bhūt /
LalVis, 14, 4.2 tatra yo graiṣmikaḥ sa ekāntaśītalaḥ /
Mahābhārata
MBh, 1, 21, 4.2 samudrakukṣāvekānte tatra māṃ vinate vaha //
MBh, 1, 24, 2.2 samudrakukṣāvekānte niṣādālayam uttamam /
MBh, 1, 32, 4.2 ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ /
MBh, 1, 110, 33.1 ekāntaśīlī vimṛśan pakvāpakvena vartayan /
MBh, 1, 201, 13.2 srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ //
MBh, 1, 208, 16.2 rūpavantam adhīyānam ekam ekāntacāriṇam //
MBh, 3, 33, 37.2 ekāntena hyanīho 'yaṃ parābhavati pūruṣaḥ //
MBh, 3, 33, 38.2 ekāntaphalasiddhiṃ tu na vindatyalasaḥ kvacit //
MBh, 3, 33, 42.1 ekāntena hyanartho 'yaṃ vartate 'smāsu sāmpratam /
MBh, 3, 65, 31.2 sudevena sahaikānte kathayantīṃ ca bhārata //
MBh, 3, 137, 5.1 tata ekāntam unnīya majjayāmāsa bhārata /
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 198, 10.3 ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ //
MBh, 3, 280, 15.2 ekāntastham idaṃ vākyaṃ prītyā bharatasattama //
MBh, 4, 32, 15.2 ekāntam āśrito rājan paśya me 'dya parākramam //
MBh, 4, 41, 17.2 ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya /
MBh, 4, 44, 18.1 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam /
MBh, 4, 47, 12.2 ekāntasiddhiṃ rājendra samprāptaśca dhanaṃjayaḥ //
MBh, 4, 64, 2.2 bhūmāvāsīnam ekānte sairandhryā samupasthitam //
MBh, 5, 15, 3.2 gatvā nahuṣam ekānte bravīhi tanumadhyame //
MBh, 5, 51, 8.2 ekāntavijayastveva śrūyate phalgunasya ha //
MBh, 5, 62, 1.3 katham ekāntatasteṣāṃ pārthānāṃ manyase jayam //
MBh, 5, 62, 31.2 yudhyator hi dvayor yuddhe naikāntena bhavejjayaḥ //
MBh, 5, 73, 7.1 ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ /
MBh, 5, 75, 13.2 naikāntasiddhir mantavyā kurubhiḥ saha saṃyuge //
MBh, 5, 190, 20.2 eka ekāntam utsārya raho vacanam abravīt //
MBh, 7, 161, 22.1 tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu /
MBh, 9, 49, 29.1 lokān samutpatantaṃ ca śubhān ekāntayājinām /
MBh, 10, 5, 28.3 ekānte yojayitvāśvān prāyād abhimukhaḥ parān //
MBh, 12, 9, 10.1 ekāntaśīlī vimṛśan pakvāpakvena vartayan /
MBh, 12, 13, 8.1 tasmād ekāntam utsṛjya pūrvaiḥ pūrvataraiśca yaḥ /
MBh, 12, 19, 18.1 athaikāntavyudāsena śarīre pañcabhautike /
MBh, 12, 21, 9.2 hatvā bhittvā ca chittvā ca kecid ekāntaśīlinaḥ //
MBh, 12, 23, 8.2 dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ //
MBh, 12, 52, 26.2 dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata //
MBh, 12, 76, 28.1 naikāntavinipātena vicacāreha kaścana /
MBh, 12, 81, 10.1 ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ /
MBh, 12, 83, 27.1 naikāntenāpramādo hi kartuṃ śakyo mahīpatau /
MBh, 12, 90, 18.1 ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum /
MBh, 12, 128, 15.1 yasmād dhanasyopapattir ekāntena na vidyate /
MBh, 12, 131, 11.1 ekāntena hyamaryādāt sarvo 'pyudvijate janaḥ /
MBh, 12, 148, 9.2 yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaścaret //
MBh, 12, 173, 22.2 naikāntasukham eveha kvacit paśyāmi kasyacit //
MBh, 12, 215, 8.1 śakraḥ prahrādam āsīnam ekānte saṃyatendriyam /
MBh, 12, 288, 29.2 svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ //
MBh, 12, 304, 12.1 tad evam upaśāntena dāntenaikāntaśīlinā /
MBh, 12, 306, 46.2 ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ //
MBh, 12, 315, 10.2 tūṣṇīṃ dhyānaparo dhīmān ekānte samupāviśat //
MBh, 12, 322, 7.1 tatrāvatasthe ca munir muhūrtam ekāntam āsādya gireḥ sa śṛṅge /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 326, 96.2 yat tvayā prāptam adyeha ekāntagatabuddhinā //
MBh, 12, 326, 116.2 ekāntabhāvopagata ekānte susamāhitaḥ //
MBh, 12, 331, 50.1 yāḥ kriyāḥ samprayuktāstu ekāntagatabuddhibhiḥ /
MBh, 12, 336, 4.1 nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇapriyaḥ /
MBh, 12, 336, 66.2 ekāntabhaktiḥ satataṃ nārāyaṇaparāyaṇaḥ //
MBh, 12, 336, 69.1 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ /
MBh, 12, 336, 79.2 śvetānāṃ yatinām āha ekāntagatim avyayām //
MBh, 12, 338, 18.1 kautūhalaṃ cāpi hi me ekāntagamanena te /
MBh, 13, 44, 23.1 naikāntadoṣa ekasmiṃstad dānaṃ nopalabhyate /
MBh, 14, 6, 24.2 tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ //
MBh, 14, 16, 23.1 sambhāṣamāṇam ekānte samāsīnaṃ ca taiḥ saha /
MBh, 14, 19, 18.2 tata ekāntaśīlaḥ sa paśyatyātmānam ātmani //
MBh, 14, 19, 30.2 yogam ekāntaśīlastu yathā yuñjīta tacchṛṇu //
MBh, 14, 46, 54.2 dhyāyed ekāntam āsthāya mucyate 'tha nirāśrayaḥ //
MBh, 15, 33, 21.1 tato vivikta ekānte tasthau buddhimatāṃ varaḥ /
MBh, 16, 9, 1.3 dadarśāsīnam ekānte muniṃ satyavatīsutam //
Manusmṛti
ManuS, 2, 61.2 śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ //
Rāmāyaṇa
Rām, Ay, 48, 23.1 ekānte paśya bhagavann āśramasthānam uttamam /
Rām, Ār, 6, 4.2 dadarśāśramam ekānte cīramālāpariṣkṛtam //
Rām, Ār, 33, 36.2 dadarśāśramam ekānte puṇye ramye vanāntare //
Rām, Ki, 24, 31.2 tasthur ekāntam āśritya sarve śokasamanvitāḥ //
Rām, Ki, 28, 2.2 atyartham asatāṃ mārgam ekāntagatamānasam //
Rām, Ki, 65, 2.2 tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi //
Rām, Su, 8, 46.1 tāsām ekāntavinyaste śayānāṃ śayane śubhe /
Rām, Su, 9, 37.2 niścitaikāntacittasya kāryaniścayadarśinī //
Rām, Su, 60, 27.2 uvācaikāntam āgamya bhṛtyāṃstān samupāgatān //
Rām, Utt, 84, 2.2 ekānte ṛṣivāṭānāṃ cakāra uṭajāñśubhān //
Saṅghabhedavastu
SBhedaV, 1, 10.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
SBhedaV, 1, 11.1 ekānte niṣaṇṇāḥ sambahulāḥ kāpilavāstavāḥ śākyā bhagavantam idam avocan //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 14.1 uṣṇam evaṃguṇatve 'pi yuñjyān naikāntapittale /
AHS, Cikitsitasthāna, 8, 101.2 stambhanīyaṃ tad ekāntān na ced vātakaphānugam //
Bodhicaryāvatāra
BoCA, 8, 109.2 na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā //
Daśakumāracarita
DKCar, 1, 4, 19.5 ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīm anu niḥśaṅkaṃ nirgamiṣyāmi /
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 161.1 upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam //
DKCar, 2, 2, 321.1 itthaṃ ca saṃdhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūd ārya lakṣaṇānyeva tavāvisaṃvādīni //
DKCar, 2, 3, 51.1 sā tathā iti rājakulamupasaṃkramya pratinivṛttā māmekānte nyavedayat vatsa darśito 'sau citrapaṭastasyai mattakāśinyai //
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
DKCar, 2, 4, 77.0 tatprāyeṇaikānte sulakṣaṇayā kāntāya kathitam //
DKCar, 2, 4, 80.0 ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram iti //
DKCar, 2, 4, 170.0 ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
Divyāvadāna
Divyāv, 1, 97.0 asau śroṇaḥ koṭikarṇo 'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ //
Divyāv, 1, 197.0 so 'vatīrya ekānte vyavasthitaḥ //
Divyāv, 1, 242.0 sa dṛṣṭādīnavo 'vatīrya ekānte 'vasthitaḥ //
Divyāv, 1, 412.0 upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 425.0 upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 1, 426.0 ekānte niṣadya yathādhigatamārocayanti uttare ca paripṛcchanti //
Divyāv, 1, 454.0 upasaṃkramyaikānte niṣaṇṇaḥ //
Divyāv, 1, 470.0 athāyuṣmāñchroṇaḥ koṭikarṇo yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt //
Divyāv, 1, 471.0 ekāntasthito bhagavantamidamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 1, 531.0 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 1, 531.0 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 2, 351.0 tato 'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ //
Divyāv, 2, 352.0 ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatirbhagavantamidamavocat ayaṃ bhadanta pūrṇaḥ sārthavāha ākāṅkṣati svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 2, 360.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt //
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 543.0 tā api bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 2, 702.0 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 2, 702.0 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 3, 160.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 3, 177.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 178.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi //
Divyāv, 3, 189.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 203.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 204.0 ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya //
Divyāv, 6, 23.0 upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ //
Divyāv, 7, 6.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 7, 7.0 ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 7, 88.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 7, 89.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 172.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 7, 173.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 4.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 8, 5.0 ekāntaniṣaṇṇān saṃbahulāñśrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 8.0 upasaṃkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 10, 77.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 10, 77.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 10, 77.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 10, 77.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 10, 78.1 tasmāttarhi evaṃ śikṣitavyam yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 10, 78.1 tasmāttarhi evaṃ śikṣitavyam yadekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 12, 69.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 12, 70.1 ekāntaniṣaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 12, 103.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 12, 104.1 ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante //
Divyāv, 12, 164.1 tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati //
Divyāv, 12, 229.1 upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 281.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitāḥ //
Divyāv, 12, 282.1 ekāntasthitāste ṛṣayo bhagavantamidamavocan labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam //
Divyāv, 12, 366.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāni //
Divyāv, 12, 368.1 ekāntaniṣaṇṇānyanekāni prāṇiśatasahasrāṇyudānamudānayanti aho buddhaḥ aho dharmaḥ aho saṃghaḥ //
Divyāv, 12, 399.1 kālagataṃ dṛṣṭvā ca punaḥ puṣkiriṇyā uddhṛtya ekānte chorayitvā prakrāntāḥ //
Divyāv, 13, 272.1 so 'pi bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 325.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 401.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 402.1 ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat ayaṃ so 'śvatīrthiko nāga iti //
Divyāv, 13, 410.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 426.1 upasaṃkramyāyuṣmataḥ svāgatasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 438.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 439.1 ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 454.1 ekāntaniṣaṇṇa āyuṣmān svāgatastena brāhmaṇena praṇītenāhāreṇa saṃtarpitaḥ //
Divyāv, 13, 512.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 13, 512.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 13, 512.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 13, 512.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 13, 513.1 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 13, 513.1 tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 14, 20.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 16, 30.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Divyāv, 17, 54.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 103.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 17, 104.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 18, 263.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat //
Divyāv, 18, 264.1 ekāntaniṣaṇṇo bhagavatā abhihitaś cirasya dharmaruce dharmarucirāha cirasya bhagavan //
Divyāv, 19, 438.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 439.1 ekāntaniṣaṇṇo jyotiṣko gṛhapatirbhagavantamidamavocal labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam //
Divyāv, 19, 462.1 upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 463.1 ekāntaniṣaṇṇamanaṅgaṇaṃ gṛhapatiṃ vipaśyī samyaksambuddho dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 473.1 upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 474.1 ekāntaniṣaṇṇaṃ bandhumantaṃ rājānaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 585.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipāka ekāntaśuklānāmekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 19, 585.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipāka ekāntaśuklānāmekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 19, 585.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipāka ekāntaśuklānāmekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 19, 585.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipāka ekāntaśuklānāmekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 19, 586.1 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Divyāv, 19, 586.1 tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 36.1 nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ /
Kāmasūtra
KāSū, 1, 4, 4.14 ekānte ca takṣatakṣaṇasthānam anyāsāṃ ca krīḍānām /
KāSū, 5, 5, 13.7 ekānte ca tadgatam īśvarānurāgaṃ śrāvayet /
Kāvyādarśa
KāvĀ, 1, 61.2 tat tu naikāntamadhuram ataḥ paścād vidhāsyate //
Kāvyālaṃkāra
KāvyAl, 2, 76.2 ekāntaśubhraśyāme tu puṇḍarīkāsitotpale //
Kūrmapurāṇa
KūPur, 1, 27, 23.1 viśokāḥ sattvabahulā ekāntabahulāstathā /
KūPur, 2, 18, 80.2 ekānte suśubhe deśe tasmājjapyaṃ samācaret //
KūPur, 2, 28, 29.1 dhyāyīta satataṃ devamekānte parameśvaram /
Liṅgapurāṇa
LiPur, 1, 39, 17.2 viśokāḥ sattvabahulā ekāntabahulās tathā //
LiPur, 1, 85, 95.2 svareṇoccārayet samyag ekānte'pi prasannadhīḥ //
LiPur, 1, 89, 29.1 samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ /
LiPur, 2, 27, 107.2 daṇḍāruś cārdhanārī ca ekāntaścānta eva ca //
Matsyapurāṇa
MPur, 122, 42.2 dharmasya cāvyabhīcārād ekāntasukhinaḥ prajāḥ //
MPur, 167, 34.1 sa cintayaṃstathaikānte sthitvā salilasaṃnidhau /
MPur, 167, 67.1 sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam /
Nāṭyaśāstra
NāṭŚ, 1, 107.1 naikāntato 'tra bhavatāṃ devānāṃ cānubhāvanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 15, 9.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvād asādhāraṇaphalatvāc cātmapradānam atidānam //
PABh zu PāśupSūtra, 3, 10, 4.0 yasmāc ca tanniṣṭhālaukikaśarīrendriyaviṣayādiprāpakaḥ aikāntikātyantikarudrasamīpaprāptir ekāntenātyantikī bhavati //
PABh zu PāśupSūtra, 5, 15, 5.0 tat kiṃ madhumāṃsādīny ekāntenaiva duṣṭānīti //
Suśrutasaṃhitā
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 3.3 iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti //
Su, Sū., 20, 3.3 iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 6.1 tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 11.2 dugdhasyaikāntahitatāṃ viṣamekāntato 'hitam //
Su, Sū., 20, 11.2 dugdhasyaikāntahitatāṃ viṣamekāntato 'hitam //
Su, Sū., 20, 12.2 ekāntahitatāṃ viddhi vatsa suśruta nānyathā //
Su, Sū., 20, 18.3 tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitam //
Su, Śār., 4, 91.2 ekāntagrāhitā raudramasūyā dharmabāhyatā //
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 23.1 yadavadhāraṇenocyate sa ekāntaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.20 ekāntātyantato 'bhāvāt /
SKBh zu SāṃKār, 1.2, 3.22 tasmād anyatraikāntātyantābhighātake hetau jijñāsā vividiṣā kāryeti /
SKBh zu SāṃKār, 1.2, 4.11 ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na /
Tantrākhyāyikā
TAkhy, 1, 45.1 praviśann ekāntavāsinaṃ tantravāyam apaśyat āvāsakaṃ ca prārthitavān //
TAkhy, 1, 592.1 kiṃtvasmāt sthānād ekānte 'vasthānaṃ kurudhvam yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi //
TAkhy, 2, 119.1 ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam aśṛṇavam //
Viṣṇupurāṇa
ViPur, 2, 16, 4.2 uvāca kasmādekānte sthīyate bhavatā dvija //
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 5, 12, 5.1 avaruhya sa nāgendrādekānte madhusūdanam /
ViPur, 6, 5, 59.2 bheṣajaṃ bhagavatprāptir ekāntātyantikī matā //
ViPur, 6, 6, 26.2 tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ /
ViPur, 6, 7, 103.1 tatraikāntaratir bhūtvā yamādiguṇaśodhitaḥ /
ViPur, 6, 8, 55.4 prāpnoty asti na tat samastabhuvaneṣvekāntasiddhir hariḥ //
Śatakatraya
ŚTr, 1, 7.1 svāyattam ekāntaguṇaṃ vidhātrā vinirmitaṃ chādanam ajñatāyāḥ /
ŚTr, 3, 14.1 brahmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 43.1 tatraikāntasuṣamāraścatasraḥ koṭikoṭayaḥ /
AbhCint, 2, 45.2 ekāntaduḥṣamāpi hyetatsaṃkhyāḥ pare 'pi viparītāḥ //
AbhCint, 2, 49.1 ekāntaduḥkhapracitā utsarpiṇyāmapīdṛśāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 9.2 puṃsām ekāntataḥ śreyastan naḥ śaṃsitum arhasi //
BhāgPur, 1, 2, 9.2 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ //
BhāgPur, 1, 9, 22.1 tathāpyekāntabhakteṣu paśya bhūpānukampitam /
BhāgPur, 1, 15, 33.2 ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṃsṛteḥ //
BhāgPur, 1, 15, 47.2 tasmin nārāyaṇapade ekāntamatayo gatim //
BhāgPur, 1, 18, 14.1 ko nāma tṛpyedrasavit kathāyāṃ mahattamaikāntaparāyaṇasya /
BhāgPur, 1, 18, 15.1 tan no bhavān vai bhagavatpradhāno mahattamaikāntaparāyaṇasya /
BhāgPur, 1, 18, 19.1 kutaḥ punargṛṇato nāma tasya mahattamaikāntaparāyaṇasya /
BhāgPur, 3, 6, 37.1 ekāntalābhaṃ vacaso nu puṃsāṃ suślokamauler guṇavādam āhuḥ /
BhāgPur, 4, 22, 47.1 yairīdṛśī bhagavato gatirātmavāda ekāntato nigamibhiḥ pratipāditā naḥ /
BhāgPur, 4, 24, 54.2 svārājyasyāpyabhimata ekāntenātmavidgatiḥ //
BhāgPur, 4, 24, 55.2 ekāntabhaktyā ko vāñchetpādamūlaṃ vinā bahiḥ //
BhāgPur, 11, 7, 38.1 śaśvat parārthasarvehaḥ parārthaikāntasambhavaḥ /
BhāgPur, 11, 20, 36.1 na mayy ekāntabhaktānāṃ guṇadoṣodbhavā guṇāḥ /
Bhāratamañjarī
BhāMañj, 1, 438.1 taṃ dhyānaparamekānte putro devavrataḥ svayam /
BhāMañj, 1, 634.1 tataḥ kadācidekānte droṇaṃ sarvadhanuṣmatām /
BhāMañj, 1, 697.1 athārjunamukhāñśiṣyānekānte gururabravīt /
BhāMañj, 5, 106.2 bhraṣṭobhayapadā nūnaṃ paiśunyaikāntavṛttayaḥ //
BhāMañj, 13, 1081.1 naikāntavāsitā śāntyai na gehaṃ bandhanāya ca /
BhāMañj, 13, 1102.2 tadekāntavibhinnasya kasya kenātra saṃkaraḥ //
Garuḍapurāṇa
GarPur, 1, 112, 14.1 dvijihvamudvegakaraṃ krūramekāntadāruṇam /
Hitopadeśa
Hitop, 1, 52.2 vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api /
Hitop, 2, 170.2 dharmārthakāmatattvajño naikāntakaruṇo bhavet /
Hitop, 3, 10.7 athaikadā kenāpi sasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānatakāyenaikānte sthitam /
Hitop, 3, 10.15 yata ekāntamṛduḥ karatalastham apy arthaṃ rakṣitum akṣamaḥ /
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Kathāsaritsāgara
KSS, 1, 1, 47.1 ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
KSS, 1, 4, 44.1 āgatya so 'pi tāmevamekānte vaṇigabravīt /
KSS, 1, 5, 18.2 cintitopasthitaikānte sarasvatyevamabravīt //
KSS, 1, 5, 69.1 vācayitvā ca taṃ lekhamekānte śivavarmaṇe /
KSS, 2, 2, 55.1 sa copetya praṇamyātha nītvaikānte ca satvaram /
KSS, 2, 3, 2.2 babhūva sa śanai rājā sukheṣvekāntatatparaḥ //
KSS, 2, 3, 20.2 yaugandharāyaṇasyedamekānte mantriṇo 'bravīt //
KSS, 2, 4, 99.1 upagamya drutaṃ taṃ ca nītvaikānte jagāda sā /
KSS, 3, 4, 105.2 bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi //
KSS, 3, 6, 101.1 ityuktāhaṃ vayasyābhir udyānaikāntavartinam /
KSS, 3, 6, 139.2 bhayasaṃpiṇḍitairaṅgair ekānte nibhṛtasthitam //
KSS, 4, 2, 48.1 tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām /
KSS, 4, 2, 78.2 channaḥ sa tasthāvekānte sacāpastajjighāṃsayā //
KSS, 5, 2, 11.2 ekānte śītalasvacchasalilaṃ sumahat saraḥ //
Mukundamālā
MukMā, 1, 3.1 mukunda mūrdhnā praṇipatya yāce bhavantamekāntamiyantamartham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 1.0 nadyās tīre guḍaśakaṭaṃ paryastam ityāder nirmūlasyāpi pravādasya ekāntena na mithyātvaṃ kadācit saṃvāditatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 31.0 nanu cānekāntavādinā tāvad ekāntānabhyupagamān niyamenānekāntavādo 'bhyupagantavyaḥ tathā ca svasiddhānta evaikānta iti kutaḥ sarvatra saptabhaṅgī naiṣa doṣaḥ anekāntavāde 'py ekāntānabhyupagamāt yataḥ syād anekāntaḥ syād ekāntaḥ syād anekāntaś caikāntaś ca syād avaktavyaḥ syād anekāntaś cāvaktavyaś ca syād ekāntaś cāvaktavyaś ca syād ekāntaś cānekāntaś cāvaktavyaś ceti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //
Rasamañjarī
RMañj, 10, 45.1 ekānte vijane gatvā kṛtvādityaṃ svapṛṣṭhataḥ /
Rasendracintāmaṇi
RCint, 1, 11.1 ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
Rasārṇava
RArṇ, 4, 24.0 ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //
RArṇ, 15, 38.1 ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ /
Skandapurāṇa
SkPur, 17, 4.2 apratīkārasaṃyuktam ekadaikānta eva ca //
SkPur, 19, 17.2 sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage /
Tantrasāra
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
Tantrāloka
TĀ, 3, 15.2 na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ //
TĀ, 3, 264.1 tāstṛptāḥ svātmanaḥ pūrṇaṃ hṛdayaikāntaśāyinam /
TĀ, 5, 46.2 tato 'nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ //
TĀ, 6, 92.1 heye tu darśite śiṣyāḥ satpathaikāntadarśinaḥ /
TĀ, 6, 193.2 adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam //
Vetālapañcaviṃśatikā
VetPV, Intro, 29.1 deva ekānte vijñāpayiṣyāmi //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 12.0 daivapuruṣakārayor ubhayorapi bādhyatvaṃ darśayannekāntena niyatāyuḥpakṣaṃ vyudasyati karmetyādi //
Śukasaptati
Śusa, 3, 3.1 tato rājā ekānte tayornirṇayamacintayat /
Gheraṇḍasaṃhitā
GherS, 3, 41.1 śivaśaktisamāyogād ekāntaṃ bhuvi bhāvayet /
Gorakṣaśataka
GorŚ, 1, 82.2 nāsāgradṛṣṭir ekānte japed oṃkāram avyayam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.3 ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā //
Rasārṇavakalpa
RAK, 1, 56.2 tatra kāryam idaṃ spaṣṭam ekānte suvicāritam //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 5.1 sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ samprekṣamāṇaḥ //
SDhPS, 11, 195.1 upasaṃkramya prajñākūṭena bodhisattvena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃgṛhya ekānte nyaṣīdat //
SDhPS, 11, 224.1 sā bhagavataḥ pādau śirasābhivandya ekānte 'sthāt /
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 33.2 kecitpañcāgnimadhyasthāḥ kecidekāntasaṃsthitāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.10 śucir ārabhya ekānte prabhāte mantramuktitaḥ //
UḍḍT, 9, 19.1 mudrāṃ kṛtvā tadekānte saptāhaṃ dhārayet sudhīḥ /
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
UḍḍT, 12, 28.3 pūrvavidhāno hi japed ekāntasaṃsthitaḥ //
Yogaratnākara
YRā, Dh., 219.2 ekānte dhāmani śubhe purābhyarcyo hi bhairavaḥ //