Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Nāṭyaśāstra
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Mṛgendraṭīkā

Mahābhārata
MBh, 5, 62, 1.3 katham ekāntatasteṣāṃ pārthānāṃ manyase jayam //
MBh, 12, 148, 9.2 yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaścaret //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 101.2 stambhanīyaṃ tad ekāntān na ced vātakaphānugam //
Nāṭyaśāstra
NāṭŚ, 1, 107.1 naikāntato 'tra bhavatāṃ devānāṃ cānubhāvanam /
Suśrutasaṃhitā
Su, Sū., 20, 6.1 tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ //
Su, Sū., 20, 11.2 dugdhasyaikāntahitatāṃ viṣamekāntato 'hitam //
Śatakatraya
ŚTr, 3, 14.1 brahmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 9.2 puṃsām ekāntataḥ śreyastan naḥ śaṃsitum arhasi //
BhāgPur, 4, 22, 47.1 yairīdṛśī bhagavato gatirātmavāda ekāntato nigamibhiḥ pratipāditā naḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 2.0 na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti //