Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasārṇava
Skandapurāṇa
Vetālapañcaviṃśatikā
Śukasaptati
Gorakṣaśataka
Haṭhayogapradīpikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra
Yogaratnākara

Avadānaśataka
AvŚat, 8, 2.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ /
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 10, 4.8 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣīdati /
AvŚat, 11, 1.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte nyaṣīdan /
AvŚat, 12, 3.3 bhagavataḥ pādābhivandanaṃ kṛtvaikānte nyaṣīdat /
AvŚat, 12, 5.5 upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 13, 7.4 upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 13, 7.5 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 14, 5.5 upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 15, 5.6 upasaṃkramya bhagavata indradamanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 15, 5.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam indradamanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 16, 2.5 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte sthitaḥ /
AvŚat, 19, 6.6 upasaṃkramya kṣemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 19, 6.7 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktam kṣemaṃkaraḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
AvŚat, 20, 1.6 adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 12.5 upasaṃkramya pūrṇasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 12.6 ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ pūrṇaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati /
Aṣṭasāhasrikā
ASāh, 8, 19.2 upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte 'tiṣṭhan /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
Lalitavistara
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 6, 40.2 sa bhagavataḥ pādau śirasābhivandya bhagavantaṃ tripradakṣiṇīkṛtyaikānte 'sthāt prāñjalībhūto bhagavantaṃ namasyan /
LalVis, 6, 47.6 tadekānte sthitvā śīrṣonmiñjitakayā bhagavantamanuvilokayanti sma //
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 12, 33.2 upasaṃkramyaikānte 'sthāt bodhisattvamanimeṣābhyāṃ nayanābhyāṃ prekṣamāṇā /
LalVis, 12, 73.2 tatra bodhisattva ekānte sthito 'bhūt /
Mahābhārata
MBh, 1, 21, 4.2 samudrakukṣāvekānte tatra māṃ vinate vaha //
MBh, 1, 24, 2.2 samudrakukṣāvekānte niṣādālayam uttamam /
MBh, 3, 65, 31.2 sudevena sahaikānte kathayantīṃ ca bhārata //
MBh, 3, 198, 10.3 ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ //
MBh, 4, 41, 17.2 ekānte ratham āsthāya padbhyāṃ tvam avapīḍaya /
MBh, 4, 44, 18.1 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam /
MBh, 4, 64, 2.2 bhūmāvāsīnam ekānte sairandhryā samupasthitam //
MBh, 5, 15, 3.2 gatvā nahuṣam ekānte bravīhi tanumadhyame //
MBh, 5, 73, 7.1 ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ /
MBh, 10, 5, 28.3 ekānte yojayitvāśvān prāyād abhimukhaḥ parān //
MBh, 12, 52, 26.2 dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata //
MBh, 12, 215, 8.1 śakraḥ prahrādam āsīnam ekānte saṃyatendriyam /
MBh, 12, 315, 10.2 tūṣṇīṃ dhyānaparo dhīmān ekānte samupāviśat //
MBh, 12, 326, 116.2 ekāntabhāvopagata ekānte susamāhitaḥ //
MBh, 14, 6, 24.2 tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ //
MBh, 14, 16, 23.1 sambhāṣamāṇam ekānte samāsīnaṃ ca taiḥ saha /
MBh, 15, 33, 21.1 tato vivikta ekānte tasthau buddhimatāṃ varaḥ /
MBh, 16, 9, 1.3 dadarśāsīnam ekānte muniṃ satyavatīsutam //
Manusmṛti
ManuS, 2, 61.2 śaucepsuḥ sarvadācāmed ekānte prāgudaṅmukhaḥ //
Rāmāyaṇa
Rām, Ay, 48, 23.1 ekānte paśya bhagavann āśramasthānam uttamam /
Rām, Ār, 6, 4.2 dadarśāśramam ekānte cīramālāpariṣkṛtam //
Rām, Ār, 33, 36.2 dadarśāśramam ekānte puṇye ramye vanāntare //
Rām, Utt, 84, 2.2 ekānte ṛṣivāṭānāṃ cakāra uṭajāñśubhān //
Saṅghabhedavastu
SBhedaV, 1, 10.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
SBhedaV, 1, 11.1 ekānte niṣaṇṇāḥ sambahulāḥ kāpilavāstavāḥ śākyā bhagavantam idam avocan //
Daśakumāracarita
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 161.1 upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam //
DKCar, 2, 2, 321.1 itthaṃ ca saṃdhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūd ārya lakṣaṇānyeva tavāvisaṃvādīni //
DKCar, 2, 3, 51.1 sā tathā iti rājakulamupasaṃkramya pratinivṛttā māmekānte nyavedayat vatsa darśito 'sau citrapaṭastasyai mattakāśinyai //
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
DKCar, 2, 4, 77.0 tatprāyeṇaikānte sulakṣaṇayā kāntāya kathitam //
DKCar, 2, 4, 80.0 ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram iti //
DKCar, 2, 4, 170.0 ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
DKCar, 2, 8, 149.0 aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
Divyāvadāna
Divyāv, 1, 97.0 asau śroṇaḥ koṭikarṇo 'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ //
Divyāv, 1, 197.0 so 'vatīrya ekānte vyavasthitaḥ //
Divyāv, 1, 242.0 sa dṛṣṭādīnavo 'vatīrya ekānte 'vasthitaḥ //
Divyāv, 1, 412.0 upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 425.0 upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 1, 426.0 ekānte niṣadya yathādhigatamārocayanti uttare ca paripṛcchanti //
Divyāv, 1, 454.0 upasaṃkramyaikānte niṣaṇṇaḥ //
Divyāv, 1, 470.0 athāyuṣmāñchroṇaḥ koṭikarṇo yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt //
Divyāv, 2, 351.0 tato 'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ //
Divyāv, 2, 360.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt //
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 543.0 tā api bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 3, 160.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 3, 177.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 189.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 203.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 6, 23.0 upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ //
Divyāv, 7, 6.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 7, 88.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 7, 172.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 8, 4.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 8, 8.0 upasaṃkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 12, 69.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 12, 103.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 12, 104.1 ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante //
Divyāv, 12, 164.1 tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati //
Divyāv, 12, 229.1 upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ //
Divyāv, 12, 281.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitāḥ //
Divyāv, 12, 366.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāni //
Divyāv, 12, 399.1 kālagataṃ dṛṣṭvā ca punaḥ puṣkiriṇyā uddhṛtya ekānte chorayitvā prakrāntāḥ //
Divyāv, 13, 272.1 so 'pi bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 325.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 13, 401.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 410.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 13, 426.1 upasaṃkramyāyuṣmataḥ svāgatasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 438.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 14, 20.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 16, 30.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 17, 54.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 17, 103.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 18, 263.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat //
Divyāv, 19, 438.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 462.1 upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 473.1 upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Kāmasūtra
KāSū, 1, 4, 4.14 ekānte ca takṣatakṣaṇasthānam anyāsāṃ ca krīḍānām /
KāSū, 5, 5, 13.7 ekānte ca tadgatam īśvarānurāgaṃ śrāvayet /
Kūrmapurāṇa
KūPur, 2, 18, 80.2 ekānte suśubhe deśe tasmājjapyaṃ samācaret //
KūPur, 2, 28, 29.1 dhyāyīta satataṃ devamekānte parameśvaram /
Liṅgapurāṇa
LiPur, 1, 85, 95.2 svareṇoccārayet samyag ekānte'pi prasannadhīḥ //
Matsyapurāṇa
MPur, 167, 34.1 sa cintayaṃstathaikānte sthitvā salilasaṃnidhau /
MPur, 167, 67.1 sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam /
Tantrākhyāyikā
TAkhy, 1, 592.1 kiṃtvasmāt sthānād ekānte 'vasthānaṃ kurudhvam yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi //
Viṣṇupurāṇa
ViPur, 2, 16, 4.2 uvāca kasmādekānte sthīyate bhavatā dvija //
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 5, 12, 5.1 avaruhya sa nāgendrādekānte madhusūdanam /
ViPur, 6, 6, 26.2 tataḥ sa mantribhiḥ sārdham ekānte sapurohitaiḥ /
Bhāratamañjarī
BhāMañj, 1, 438.1 taṃ dhyānaparamekānte putro devavrataḥ svayam /
BhāMañj, 1, 634.1 tataḥ kadācidekānte droṇaṃ sarvadhanuṣmatām /
BhāMañj, 1, 697.1 athārjunamukhāñśiṣyānekānte gururabravīt /
Hitopadeśa
Hitop, 3, 10.7 athaikadā kenāpi sasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānatakāyenaikānte sthitam /
Kathāsaritsāgara
KSS, 1, 4, 44.1 āgatya so 'pi tāmevamekānte vaṇigabravīt /
KSS, 1, 5, 18.2 cintitopasthitaikānte sarasvatyevamabravīt //
KSS, 1, 5, 69.1 vācayitvā ca taṃ lekhamekānte śivavarmaṇe /
KSS, 2, 2, 55.1 sa copetya praṇamyātha nītvaikānte ca satvaram /
KSS, 2, 3, 20.2 yaugandharāyaṇasyedamekānte mantriṇo 'bravīt //
KSS, 2, 4, 99.1 upagamya drutaṃ taṃ ca nītvaikānte jagāda sā /
KSS, 3, 6, 139.2 bhayasaṃpiṇḍitairaṅgair ekānte nibhṛtasthitam //
KSS, 4, 2, 48.1 tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām /
KSS, 4, 2, 78.2 channaḥ sa tasthāvekānte sacāpastajjighāṃsayā //
KSS, 5, 2, 11.2 ekānte śītalasvacchasalilaṃ sumahat saraḥ //
Rasamañjarī
RMañj, 10, 45.1 ekānte vijane gatvā kṛtvādityaṃ svapṛṣṭhataḥ /
Rasārṇava
RArṇ, 4, 24.0 ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //
RArṇ, 15, 38.1 ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ /
Skandapurāṇa
SkPur, 17, 4.2 apratīkārasaṃyuktam ekadaikānta eva ca //
SkPur, 19, 17.2 sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage /
Vetālapañcaviṃśatikā
VetPV, Intro, 29.1 deva ekānte vijñāpayiṣyāmi //
Śukasaptati
Śusa, 3, 3.1 tato rājā ekānte tayornirṇayamacintayat /
Gorakṣaśataka
GorŚ, 1, 82.2 nāsāgradṛṣṭir ekānte japed oṃkāram avyayam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.3 ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā //
Rasārṇavakalpa
RAK, 1, 56.2 tatra kāryam idaṃ spaṣṭam ekānte suvicāritam //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 5.1 sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ samprekṣamāṇaḥ //
SDhPS, 11, 195.1 upasaṃkramya prajñākūṭena bodhisattvena sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāmupasaṃgṛhya ekānte nyaṣīdat //
SDhPS, 11, 224.1 sā bhagavataḥ pādau śirasābhivandya ekānte 'sthāt /
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.10 śucir ārabhya ekānte prabhāte mantramuktitaḥ //
UḍḍT, 9, 19.1 mudrāṃ kṛtvā tadekānte saptāhaṃ dhārayet sudhīḥ /
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
Yogaratnākara
YRā, Dh., 219.2 ekānte dhāmani śubhe purābhyarcyo hi bhairavaḥ //