Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 2.1 tvayā hyekārṇave suptaḥ padmanābhaḥ surārihā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 4.2 tasminnekārṇave ghore sthito 'haṃ kurunaṃdana //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.1 ekārṇave bhramatyekā rudrajāsmīti vādinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.2 caratyekārṇave ghore pranaṣṭoragarākṣase //
SkPur (Rkh), Revākhaṇḍa, 7, 1.2 punarekārṇave ghore naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, 7, 10.1 tato hyekārṇavaṃ sarvaṃ vibhajya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 27.2 kṛtvā caikārṇavaṃ bhūyaḥ sukhaṃ svapsye tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 18, 6.2 pravarṣamāṇo jagadapramāṇamekārṇavaṃ sarvamidaṃ cakāra //
SkPur (Rkh), Revākhaṇḍa, 18, 9.2 āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva //
SkPur (Rkh), Revākhaṇḍa, 19, 1.2 tatastvekārṇave tasmin mumūrṣurahamāturaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 6.1 tasyāścaraṇavikṣepaiḥ sarvamekārṇavaṃ jalam /
SkPur (Rkh), Revākhaṇḍa, 19, 26.2 suptamekārṇave vīraṃ sahasrākṣaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 19, 27.2 ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 19, 28.2 prapaśyāmyahamīśānaṃ suptamekārṇave prabhum //
SkPur (Rkh), Revākhaṇḍa, 108, 3.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /