Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Rasārṇava
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 128, 49.1 ekārṇave śayānena hatau tau madhukaiṭabhau /
MBh, 7, 124, 13.1 ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam /
MBh, 12, 47, 38.1 saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat /
MBh, 12, 160, 11.1 salilaikārṇavaṃ tāta purā sarvam abhūd idam /
MBh, 12, 335, 12.1 dharaṇyām atha līnāyām apsu caikārṇave purā /
Rāmāyaṇa
Rām, Su, 47, 19.2 ayaṃ hyutsahate kruddhaḥ kartum ekārṇavaṃ jagat //
Rām, Yu, 50, 14.2 setunā sukham āgamya vānaraikārṇavaṃ kṛtam //
Harivaṃśa
HV, 30, 10.2 lokam ekārṇavaṃ cakre dṛśyādṛśyena vartmanā //
HV, 30, 16.2 ekārṇavagate loke tat paṅkajam apaṅkajam //
Kūrmapurāṇa
KūPur, 1, 6, 1.2 āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam /
KūPur, 1, 6, 2.1 ekārṇave tadā tasmin naṣṭe sthāvarajaṅgame /
KūPur, 1, 9, 6.2 āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ //
KūPur, 1, 9, 14.1 asminnekārṇave ghore nirjane tamasāvṛte /
KūPur, 1, 25, 64.1 purā caikārṇave ghore naṣṭe sthāvarajaṅgame /
KūPur, 1, 25, 67.2 āsīd ekārṇavaṃ ghoramavibhāgaṃ tamomayam /
KūPur, 1, 25, 67.3 madhye caikārṇave tasmin śaṅkhacakragadādharaḥ //
KūPur, 2, 43, 46.1 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
KūPur, 2, 43, 52.2 ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu //
Liṅgapurāṇa
LiPur, 1, 14, 2.1 ekārṇave tadā vṛtte divye varṣasahasrake /
LiPur, 1, 17, 10.1 ekārṇave mahāghore tamobhūte samantataḥ /
LiPur, 1, 20, 2.3 āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam //
LiPur, 1, 20, 3.1 madhye caikārṇave tasmin śaṅkhacakragadādharaḥ /
LiPur, 1, 20, 6.2 tasminmahati paryaṅke śete caikārṇave prabhuḥ //
LiPur, 1, 37, 25.2 ekārṇavālaye śubhre tvandhakāre sudāruṇe //
LiPur, 1, 70, 116.1 ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame /
LiPur, 1, 70, 134.1 śaityādekārṇave tasmin vāyunā tena saṃhatāḥ /
LiPur, 1, 96, 19.1 pucchenaiva samābadhya bhramannekārṇave purā /
LiPur, 1, 97, 28.2 tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam //
Matsyapurāṇa
MPur, 52, 2.2 evamekārṇave tasminmatsyarūpī janārdanaḥ /
MPur, 164, 10.1 kathamekārṇave śūnye naṣṭasthāvarajaṅgame /
MPur, 166, 21.2 asau kiyantaṃ kālaṃ ca ekārṇavavidhiṃ prabhuḥ //
MPur, 167, 13.1 svapityekārṇave caiva yadāścaryamabhūtpurā /
MPur, 167, 18.1 niṣkramyāpyasya vadanādekārṇavamatho jagat /
MPur, 167, 32.1 tathaivaikārṇavajale nīhāreṇāvṛtāmbare /
MPur, 167, 45.2 draṣṭumekārṇavagataṃ krīḍantaṃ yogavartmanā //
MPur, 167, 48.3 yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān //
MPur, 169, 14.1 padmasyāntarato yattadekārṇavagatā mahī /
MPur, 170, 2.2 ekārṇave jagatsarvaṃ kṣobhayantau mahābalau //
Viṣṇupurāṇa
ViPur, 1, 3, 24.1 ekārṇave tu trailokye brahmā nārāyaṇātmakaḥ /
ViPur, 1, 4, 7.1 toyāntaḥ sa mahīṃ jñātvā jagaty ekārṇave prabhuḥ /
ViPur, 5, 9, 24.2 ātmānamekaṃ tadvacca jagatyekārṇave ca yat //
ViPur, 6, 4, 1.3 ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ //
ViPur, 6, 4, 4.1 ekārṇave tatas tasmiñśeṣaśayyāsthitaḥ prabhuḥ /
ViPur, 6, 4, 9.2 ekārṇave kṛte loke tāvatī rātrir iṣyate //
Viṣṇusmṛti
ViSmṛ, 1, 10.2 ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ //
ViSmṛ, 1, 10.2 ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ //
Rasārṇava
RArṇ, 18, 170.1 tasminnekārṇave ghore naṣṭasthāvarajaṅgame /
RArṇ, 18, 228.1 tasminnekārṇave ghore naṣṭasthāvarajaṅgame /
Ānandakanda
ĀK, 1, 6, 129.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 22.1 ekārṇave jagaty asmin sṛṣṭikāla upasthite /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 2.1 tvayā hyekārṇave suptaḥ padmanābhaḥ surārihā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 4.2 tasminnekārṇave ghore sthito 'haṃ kurunaṃdana //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.1 ekārṇave bhramatyekā rudrajāsmīti vādinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.2 caratyekārṇave ghore pranaṣṭoragarākṣase //
SkPur (Rkh), Revākhaṇḍa, 7, 1.2 punarekārṇave ghore naṣṭe sthāvarajaṃgame /
SkPur (Rkh), Revākhaṇḍa, 7, 10.1 tato hyekārṇavaṃ sarvaṃ vibhajya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 27.2 kṛtvā caikārṇavaṃ bhūyaḥ sukhaṃ svapsye tvayā saha //
SkPur (Rkh), Revākhaṇḍa, 18, 6.2 pravarṣamāṇo jagadapramāṇamekārṇavaṃ sarvamidaṃ cakāra //
SkPur (Rkh), Revākhaṇḍa, 18, 9.2 āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva //
SkPur (Rkh), Revākhaṇḍa, 19, 1.2 tatastvekārṇave tasmin mumūrṣurahamāturaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 6.1 tasyāścaraṇavikṣepaiḥ sarvamekārṇavaṃ jalam /
SkPur (Rkh), Revākhaṇḍa, 19, 26.2 suptamekārṇave vīraṃ sahasrākṣaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 19, 27.2 ekārṇavaṃ jagatsarvaṃ vyāpya devaṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 19, 28.2 prapaśyāmyahamīśānaṃ suptamekārṇave prabhum //
SkPur (Rkh), Revākhaṇḍa, 108, 3.2 tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /