Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Taittirīyabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Vaikhānasadharmasūtra
Nibandhasaṃgraha
Rājanighaṇṭu
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
Aitareyabrāhmaṇa
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 5.0 atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti pratiṣṭhā vā ekāhaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 27, 26.0 sa ha saṃsthām adṛṣṭvovāca nanu mata ekāhā3ṃ iti //
Gopathabrāhmaṇa
GB, 2, 3, 12, 1.0 athāta ekāhasya prātaḥsavanam //
GB, 2, 3, 20, 1.0 athāta ekāhasyaiva mādhyaṃdinam //
GB, 2, 4, 11, 1.0 athāta ekāhasyaiva tṛtīyasavanam //
GB, 2, 5, 14, 8.0 atho 'hīnaṃ caikāhaṃ cātho saṃvatsaraṃ cāgniṣṭomaṃ cātho maitrāvaruṇaṃ cācchāvākaṃ ca //
Jaiminīyabrāhmaṇa
JB, 1, 315, 7.0 sa yady ekāhaḥ syāt tasminn ahiṃkṛtāṃ gāyet //
Jaiminīyaśrautasūtra
JaimŚS, 25, 15.0 saṃsthite 'hani paścād gārhapatyaṃ yajñasārathy ahīnaikāheṣu ca //
Taittirīyabrāhmaṇa
TB, 2, 1, 6, 5.9 utaikāham uta dvyahaṃ na juhvati /
Vaitānasūtra
VaitS, 6, 5, 7.1 ekāheṣūrdhvam anurūpād āvāpaḥ //
VaitS, 8, 1, 2.1 ekāheṣu taṃ te madaṃ gṛṇīmasīti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 66.1 somasyaikāhāhīnasattreṣv aṅgānāṃ ca samanvayaḥ piṇḍapitṛyajñavarjam //
VārŚS, 2, 2, 5, 2.1 ekayūpa aikādaśinān upākaroti yady ekāho bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 4.1 sarvān vā ye 'hīnaikāhair yājayanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 7.1 ete ahīnaikāhair yājayanti //
ĀśvŚS, 4, 2, 14.1 ekāhaprabhṛty ā saṃvatsarāt /
ĀśvŚS, 4, 2, 16.1 karmācāras tv ekāhānām //
ĀśvŚS, 4, 8, 13.1 rājakrayādyahaḥsaṃkhyānenaikāhānāṃ tisraḥ //
ĀśvŚS, 7, 5, 13.1 ekāheṣv ekabhūyasīr vā //
ĀśvŚS, 9, 1, 1.0 uktaprakṛtayo 'hīnaikāhāḥ //
ĀśvŚS, 9, 1, 3.0 anatideśe tvekāho jyotiṣṭomo dvādaśaśatadakṣiṇas tena śasyam ekāhānām //
ĀśvŚS, 9, 1, 3.0 anatideśe tvekāho jyotiṣṭomo dvādaśaśatadakṣiṇas tena śasyam ekāhānām //
ĀśvŚS, 9, 8, 15.0 ṣoḍaśaikāhāḥ //
ĀśvŚS, 9, 11, 3.0 ekāhena //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 14.5 evam eva yathāpūrvaṃ viśvajiti sarvapṛṣṭha ekāha eva gṛhyante //
ŚBM, 4, 6, 8, 20.5 yathaikāhaḥ samṛddha evaṃ tasya na hvalāsti /
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 27.0 brahma vā ekāhaḥ //
ŚāṅkhĀ, 1, 3, 3.0 eṣa eva nitya ekāhātānaḥ //
ŚāṅkhĀ, 2, 17, 17.0 pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 18, 18.0 pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 18, 20.0 pratiṣṭhā vā ekāhaḥ pratiṣṭhityā eva //
Mahābhārata
MBh, 1, 110, 7.1 tasmād eko 'ham ekāham ekaikasmin vanaspatau /
MBh, 1, 150, 4.5 bhīmo bhunakti saṃpuṣṭam apyekāhaṃ tapaḥsuta //
Manusmṛti
ManuS, 11, 158.2 sa trīṇy ahāny upavased ekāhaṃ codake vaset //
Rāmāyaṇa
Rām, Su, 37, 19.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 66, 3.1 yadi vā manyase vīra vasaikāham ariṃdama /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 16.2 ekāhāntaram anyatra saptāhaṃ ca tad ācaret //
Matsyapurāṇa
MPur, 113, 75.1 ekāhājjāyate yugmaṃ samaṃ caiva vivardhate /
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 alpam garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha na catasro'śmaryaḥ nordhvamadho kilaikāhenaiva vraṇajvarāśca //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 76.1 ekāhādyuṣitaṃ proktamuttarottaragandhadam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 9, 1, 1.0 vyākhyāto 'gniṣṭomaḥ prakṛtir dvādaśāhasyaikāhānāṃ ca //
ŚāṅkhŚS, 15, 1, 39.0 pratiṣṭhā vā ekāhaḥ //
ŚāṅkhŚS, 15, 2, 31.0 pratiṣṭhā vā ekāhaḥ //
ŚāṅkhŚS, 16, 8, 6.0 pratiṣṭhā vā ekāhaḥ //
ŚāṅkhŚS, 16, 8, 17.0 pratiṣṭhā vā ekāhaḥ //