Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 87, 14.2 santi lokā bahavaste narendra apyekaikaḥ sapta saptāpyahāni /
MBh, 1, 96, 22.3 ekaikastu tato bhīṣmaṃ rājan vivyādha pañcabhiḥ /
MBh, 1, 107, 37.23 ghṛtapūrṇeṣu kuṇḍeṣu ekaikaṃ prākṣipat tadā /
MBh, 1, 110, 7.1 tasmād eko 'ham ekāham ekaikasmin vanaspatau /
MBh, 1, 147, 21.2 prahasann iva sarvāṃstān ekaikaṃ so 'pasarpati //
MBh, 1, 148, 7.1 ekaikaścaiva puruṣastat prayacchati bhojanam /
MBh, 1, 165, 38.1 ekaikaśca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ /
MBh, 1, 193, 16.2 ekaikastatra kaunteyastataḥ kṛṣṇā virajyatām //
MBh, 1, 204, 27.5 ekaikasya gṛhe kṛṣṇā vased varṣam akalmaṣā //
MBh, 1, 207, 19.1 sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule /
MBh, 1, 207, 19.2 ekaikaḥ prasavastasmād bhavatyasmin kule sadā //
MBh, 1, 224, 21.1 lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ /
MBh, 2, 13, 55.2 āhukasya śataṃ putrā ekaikastriśatāvaraḥ //
MBh, 2, 40, 12.2 ekaikasya nṛpasyāṅke putram āropayat tadā //
MBh, 2, 42, 40.2 yathārhaṃ nṛpamukhyāṃstān ekaikaṃ samanuvrajan //
MBh, 2, 45, 17.2 triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ //
MBh, 2, 48, 20.1 dattvaikaiko daśaśatān kuñjarān kavacāvṛtān /
MBh, 2, 48, 39.2 triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ /
MBh, 2, 54, 20.1 ekaiko yatra labhate sahasraparamāṃ bhṛtim /
MBh, 2, 54, 28.3 pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai /
MBh, 3, 121, 5.2 saptaikaikasya yūpasya caṣālāś copari sthitāḥ //
MBh, 3, 167, 6.2 gāṇḍīvamuktair abhyaghnam ekaikaṃ daśabhir mṛdhe /
MBh, 3, 168, 2.2 acūrṇayaṃ vegavadbhiḥ śatadhaikaikam āhave //
MBh, 3, 180, 30.2 ekaikam eṣām anuyānti tatra rathāśca yānāni ca dantinaś ca //
MBh, 3, 202, 2.3 ekaikasya guṇān samyak pañcānām api me vada //
MBh, 3, 222, 41.2 triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ //
MBh, 3, 230, 23.1 ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata /
MBh, 3, 255, 17.2 ekaikena vipāṭhena jaghne mādravatīsutaḥ //
MBh, 3, 259, 6.2 lokapālopamān putrān ekaikasyā yathepsitān //
MBh, 3, 281, 91.2 ekaikam asyāṃ velāyāṃ pṛcchatyāśramavāsinam //
MBh, 4, 44, 10.2 ekaikena yathā teṣāṃ bhūmipālā vaśīkṛtāḥ //
MBh, 5, 43, 9.1 ekaikam ete rājendra manuṣyān paryupāsate /
MBh, 5, 48, 36.2 tair yathā pāṇḍavaiḥ sarvair ekaikena kṛtaṃ purā //
MBh, 5, 54, 43.1 ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān /
MBh, 5, 84, 7.2 aṣṭānucaram ekaikam aṣṭau dāsyāmi keśave //
MBh, 5, 170, 19.2 ekaikena hi bāṇena bhūmau pātitavān aham //
MBh, 5, 181, 20.2 bāṇair evāchinat tūrṇam ekaikaṃ tribhir āhave //
MBh, 6, 8, 9.3 ekaikam anuraktaṃ ca cakravākasamaṃ vibho //
MBh, 6, 58, 25.2 ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam //
MBh, 6, 74, 26.2 ekaikastribhir ānarchat putraṃ tava viśāṃ pate //
MBh, 6, 75, 24.2 ekaikaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 96, 44.1 ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva /
MBh, 6, 102, 5.2 ekaikaṃ pañcabhir bāṇair yamadaṇḍopamaiḥ śitaiḥ //
MBh, 6, 109, 40.1 bhīmaseno raṇaślāghī tridhaikaikaṃ samāchinat /
MBh, 6, 110, 4.1 ekaikaṃ tribhir ānarchat kaṅkabarhiṇavājitaiḥ /
MBh, 7, 17, 14.1 ekaikastu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ /
MBh, 7, 28, 7.2 prerayat savyasācī tāṃstridhaikaikam athāchinat //
MBh, 7, 47, 16.2 sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ //
MBh, 7, 58, 17.1 prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ /
MBh, 7, 67, 20.2 ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 70, 29.2 ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ //
MBh, 7, 83, 1.3 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 83, 5.2 ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ //
MBh, 7, 83, 5.2 ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ //
MBh, 7, 90, 14.2 ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ /
MBh, 7, 92, 19.2 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 101, 8.2 ekaikaṃ daśabhir bāṇair yudhi cicheda hṛṣṭavat //
MBh, 7, 107, 30.2 nālakṣayañ jayaṃ vyaktam ekaikasya nivāraṇe //
MBh, 7, 114, 41.1 tānantarikṣe viśikhaistridhaikaikam aśātayat /
MBh, 7, 120, 34.2 kṣuraiścicheda bībhatsur dvidhaikaikaṃ tridhaiva ca //
MBh, 7, 120, 45.2 dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe //
MBh, 7, 120, 51.2 ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat //
MBh, 7, 145, 19.2 vivyadhuḥ pañcabhistūrṇam ekaiko rathināṃ varaḥ //
MBh, 7, 150, 103.2 teṣām anekair ekaikaṃ karṇo vivyādha cāśugaiḥ //
MBh, 7, 156, 7.1 ekaiko hi pṛthak teṣāṃ samastāṃ suravāhinīm /
MBh, 8, 12, 35.1 aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā /
MBh, 8, 17, 6.1 ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata /
MBh, 8, 17, 16.2 nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'chinat //
MBh, 8, 17, 41.2 ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata //
MBh, 8, 19, 11.2 pañcabhiḥ pañcabhir bāṇair ekaikaṃ pratyavārayat //
MBh, 8, 21, 19.2 hatvā saptabhir ekaikaṃ chatraṃ cicheda patriṇā //
MBh, 8, 24, 16.1 ekaikaṃ yojanaśataṃ vistārāyāmasaṃmitam /
MBh, 8, 27, 1.3 ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata //
MBh, 8, 28, 23.2 śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā //
MBh, 8, 32, 77.2 yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ //
MBh, 8, 65, 39.1 tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta /
MBh, 9, 10, 20.2 ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ /
MBh, 9, 10, 40.1 draupadeyāṃstathā vīrān ekaikaṃ daśabhiḥ śaraiḥ /
MBh, 9, 11, 60.2 ekaikaṃ pañcabhir viddhvā yudhiṣṭhiram apīḍayat //
MBh, 9, 25, 15.2 ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe /
MBh, 9, 31, 11.1 ekaikena tu māṃ yūyaṃ yodhayadhvaṃ yudhiṣṭhira /
MBh, 9, 31, 49.2 ekaikena ca māṃ yūyam āsīdata yudhiṣṭhira /
MBh, 10, 3, 18.2 varṇe varṇe samādhatta ekaikaṃ guṇavattaram //
MBh, 12, 4, 17.1 karṇasteṣām āpatatām ekaikena kṣureṇa ha /
MBh, 12, 9, 12.1 athavaiko 'ham ekāham ekaikasmin vanaspatau /
MBh, 12, 29, 60.1 sahasram aśvā ekaikaṃ hastinaṃ pṛṣṭhato 'nvayuḥ /
MBh, 12, 29, 100.1 śataṃ kanyā rājaputram ekaikaṃ pṛṣṭhato 'nvayuḥ /
MBh, 12, 34, 27.2 ekaikaṃ kratum āhṛtya śatakṛtvaḥ śatakratuḥ //
MBh, 12, 42, 5.1 brāhmaṇānāṃ sahasrāṇi pṛthag ekaikam uddiśan /
MBh, 12, 45, 5.2 sahasraniṣkam ekaikaṃ vācayāmāsa pāṇḍavaḥ //
MBh, 12, 53, 8.2 gavāṃ sahasreṇaikaikaṃ vācayāmāsa mādhavaḥ //
MBh, 12, 64, 8.1 ekaikam ātmanaḥ karma tulayitvāśrame purā /
MBh, 12, 83, 58.2 adarśayann imaṃ doṣam ekaikaṃ durbalaṃ kuru /
MBh, 12, 104, 36.1 ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret /
MBh, 12, 122, 26.2 tasya tasya nikāyasya cakāraikaikam īśvaram //
MBh, 12, 137, 47.1 badhyante yugapat kecid ekaikasya na cāpare /
MBh, 12, 201, 11.2 ekaikasyāṃ sahasraṃ tu tanayānām abhūt tadā //
MBh, 12, 205, 24.2 vimṛśed ātmasaṃsthānām ekaikam anusaṃtatam //
MBh, 12, 220, 114.2 ekaikaste tadā pāśaḥ kramaśaḥ pratimokṣyate //
MBh, 12, 308, 99.2 ekaikasyeha vijñānaṃ nāstyātmani tathā pare //
MBh, 12, 323, 33.2 ekaikasya prabhā tādṛk sābhavanmānavasya ha //
MBh, 13, 94, 39.2 juhāva saṃskṛtāṃ mantrair ekaikām āhutiṃ nṛpaḥ //
MBh, 13, 95, 10.3 ekaikaṃ vai trivārṣīyaṃ tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 23.3 ekaiko nāma me proktvā tato gṛhṇīta māciram //
MBh, 13, 106, 14.1 aptoryāmeṣu niyatam ekaikasmin daśādadam /
MBh, 13, 106, 17.2 ekaikasmin kratau tena phalenāhaṃ na cāgataḥ //
MBh, 13, 106, 25.2 varaṃ grāmaśataṃ cāham ekaikasya tridhādadam /
MBh, 13, 106, 28.2 ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ //
MBh, 13, 128, 59.2 ekaikasyeha subhage kim anyacchrotum icchasi //
MBh, 14, 18, 26.2 trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak //
MBh, 14, 77, 15.2 ekaikam eṣa daśabhir bibheda samare śaraiḥ //