Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 78.1 ekaikaṃ gartamādadyāddhānyābhraṃ gandhakaṃ tathā /
ĀK, 1, 4, 109.1 ekaikaiśca dravairbhāvyamekaikaṃ divasaṃ pṛthak /
ĀK, 1, 4, 109.1 ekaikaiśca dravairbhāvyamekaikaṃ divasaṃ pṛthak /
ĀK, 1, 4, 144.1 ekaikena punardadyādekaikaṃ pūrvamabhrakam /
ĀK, 1, 4, 144.1 ekaikena punardadyādekaikaṃ pūrvamabhrakam /
ĀK, 1, 4, 185.2 rasendraṃ ṭaṅkaṇaṃ tāpyaṃ bhāgaikaikaṃ pṛthakpṛthak //
ĀK, 1, 4, 295.1 ekaikam uttame hemni vāhayetsuravandite /
ĀK, 1, 4, 335.1 kāntāsyaṃ gandhakaṃ cūlī caikaikaṃ lohajārakam /
ĀK, 1, 6, 62.1 ekaikena niṣekena stambhanaṃ nāgavaṅgayoḥ /
ĀK, 1, 7, 60.1 tanmadhye taddravībhūte caikaikāṃ vaṭikāṃ kṣipet /
ĀK, 1, 7, 166.1 guñjā guḍaṃ ghṛtaṃ bhallam ekaikaṃ daśaniṣkakam /
ĀK, 1, 7, 167.2 ekaikaghaṭikāmātraṃ vaṭyaḥ kṣepyāḥ śanaiḥ śanaiḥ //
ĀK, 1, 7, 171.2 peṭārī vākucī kanyā caikaikasya rasaiḥ pṛthak //
ĀK, 1, 7, 172.2 ekaikāhaṃ prakurvīta tato daradamākṣike //
ĀK, 1, 8, 16.2 rasāyanāni pañca syurekaikāni varānane //
ĀK, 1, 8, 21.2 ekaikauṣadhasevāyāṃ yathoktaṃ krāmaṇaṃ bhavet //
ĀK, 1, 9, 146.1 ghanakāntasuvarṇāni caikaikāni samāni vai /
ĀK, 1, 11, 12.1 ekaikatattvamadhye tu prasekaṃ tāni mardayet /
ĀK, 1, 12, 167.2 ekaikabhāgaṃ kalpeta caturthāṃśaṃ svayaṃ bhajet //
ĀK, 1, 15, 31.2 ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet //
ĀK, 1, 15, 54.1 śvetapālāśabījāni caikaikāni samāharet /
ĀK, 1, 15, 101.1 ekaikaṃ pratimāsaṃ ca sevyaṃ varṣācca sidhyati /
ĀK, 1, 15, 353.1 ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet /
ĀK, 1, 15, 365.2 sugandhikā kramājjñeyā caikaikapalamānataḥ //
ĀK, 1, 15, 381.1 ekaikamantramayutaṃ puraścaraṇamācaret /
ĀK, 1, 15, 447.1 ekaikaṃ pratyahaṃ khādetsāyaṃ prātarviśuddhadhīḥ /
ĀK, 1, 15, 518.1 śuklapratipadārabhya caikaikaṃ ghṛtavarjitam /
ĀK, 1, 15, 525.1 ekaikaṃ jāyate parṇaṃ tathaivāparapakṣake /
ĀK, 1, 16, 47.2 ekaikaṃ karṣamātraṃ syātprasthaṃ tailaṃ ca gopayaḥ //
ĀK, 1, 23, 189.1 ekaikaṃ lepanaṃ kāryaṃ veṣṭyamaṅgulamānakam /
ĀK, 1, 23, 475.1 ekaikaṃ hematārāṃśaṃ dvayaṃ kāṃtābhrayoḥ pṛthak /
ĀK, 1, 23, 509.1 dine dine tadekaikaṃ bhakṣayetprātar utthitaḥ /
ĀK, 1, 23, 552.1 trayo gaganabhāgāḥ syurekaikaṃ hemakāntayoḥ /
ĀK, 1, 23, 556.1 ekaikāṃ bhakṣayennityaṃ varṣamekaṃ nirantaram /
ĀK, 1, 24, 9.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
ĀK, 1, 24, 35.1 saptadvandvajamekaikaṃ saptame'ṣṭapalaṃ bhavet /
ĀK, 2, 2, 37.1 ṭaṅkaṇaṃ śvetakācaṃ ca bhāgaikaikaṃ prapeṣayet /
ĀK, 2, 8, 98.2 evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet //