Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 4, 5, 4, 6.3 bahu vā idam ātmana ekaikam atiriktaṃ klomahṛdayaṃ tvad yat tvat //
ŚBM, 4, 5, 5, 10.1 atha yad gāvo bhūyiṣṭhāni pātrāṇy anu prajāyante tasmād etāḥ sakṛt saṃvatsarasya vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhāḥ /
ŚBM, 4, 6, 8, 5.4 mathitvopasamādhāyaikaikam evolmukam ādāyopasamāyanti gṛhapater gārhapatyam /
ŚBM, 4, 6, 8, 7.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 12.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 17.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 9, 7.2 teṣām ekaika eva vācaṃyama āste vācam āpyāyayan /
ŚBM, 4, 6, 9, 21.4 tām eṣām puraikaika eva vācaṃyama āste vācam āpyāyayan /
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 10, 2, 5, 13.1 atha pañcamyai citeḥ asapatnā virājaś ca prathamāham upadadhāti stomabhāgā ekaikām anvaham /
ŚBM, 10, 4, 2, 5.2 tisras tisro'śītaya ekaikasyeṣṭakā abhavan /
ŚBM, 10, 4, 2, 7.2 catuścatvāriṃśaṃ śatam ekaikasyeṣṭakā abhavan /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 5, 3, 3.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 4.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 5.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 6.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 7.15 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 9.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 3, 11.14 teṣām ekaika eva tāvān yāvān asau pūrvaḥ //
ŚBM, 10, 5, 4, 5.3 saptaviṃśatiḥ saptaviṃśatir hopanakṣatrāṇy ekaikaṃ nakṣatram anūpatiṣṭhante /
ŚBM, 13, 8, 3, 1.6 tatho haiṣām ekaiko 'paro jarasānupraiti //
ŚBM, 13, 8, 3, 4.5 tatho haiṣām ekaiko 'paro jarasānupraiti //