Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 111.1 ekaikasya catvāro mahādvīpāḥ paribhogo 'bhūt //
SDhPS, 3, 141.1 savaijayantān gorathakāneva vātabalajavasampannān ekavarṇān ekavidhān ekaikasya dārakasya dadyāt //
SDhPS, 7, 43.1 teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni //
SDhPS, 7, 59.1 tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvekaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan //
SDhPS, 7, 195.1 atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 7, 213.1 tatra bhikṣava ekaikaḥ śrāmaṇero bodhisattvaḥ ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān //
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 11, 44.1 evaṃ samantāddaśasu dikṣu ekaikasyāṃ diśi bahūni gaṅgānadīvālukopamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi bahuṣu gaṅgānadīvālukopameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavantastiṣṭhanti te sarve saṃdṛśyante sma //
SDhPS, 11, 51.1 ekaikaśca ratnavṛkṣaḥ pañcayojanaśatānyuccaistvenābhūt anupūrvaśākhāpatrapalāśapariṇāhaḥ puṣpaphalapratimaṇḍitaḥ //
SDhPS, 11, 52.1 ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam //
SDhPS, 11, 53.1 tasminnekaikastathāgataḥ paryaṅkaṃ baddhvā niṣaṇṇo 'bhūt //
SDhPS, 11, 64.1 anena paryāyeṇa punaraparāṇi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi śākyamunistathāgataḥ pariśodhayati sma teṣāṃ tathāgatānām āgatānām avakāśārtham //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 73.1 tena khalu punaḥ samayenaikaikasyāṃ diśi triṃśallokadhātukoṭīśatasahasrāṇyaṣṭabhyo digbhyaḥ samantāttaistathāgatairākrāntā abhūvan //
SDhPS, 14, 6.1 evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti //
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //
SDhPS, 16, 23.1 ekaikasya ca tathāgatasya ratnamayīṃ chatrāvalīṃ yāvad brahmalokādupari vaihāyasam antarīkṣe bodhisattvā mahāsattvā dhārayāmāsuḥ //
SDhPS, 17, 12.1 ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān //