Occurrences

Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Matsyapurāṇa
Yājñavalkyasmṛti
Rasaratnākara
Rasārṇava

Bhāradvājaśrautasūtra
BhārŚS, 7, 18, 13.1 dvir ekaikasyāvadyati //
Gopathabrāhmaṇa
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 35.0 atha yat tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 8, 38.0 tasmāt tisrastisra ekaikasya haviṣo bhavanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 14.0 ekaikasyāvadānasya dvir dvir avadyati //
Carakasaṃhitā
Ca, Sū., 1, 113.1 yathākramaṃ kṣīraguṇānekaikasya pṛthak pṛthak /
Ca, Śār., 4, 36.3 teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṃkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaś cānyonyānuvidhānatvācca /
Mahābhārata
MBh, 3, 202, 2.3 ekaikasya guṇān samyak pañcānām api me vada //
MBh, 12, 308, 99.2 ekaikasyeha vijñānaṃ nāstyātmani tathā pare //
MBh, 14, 18, 26.2 trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak //
Matsyapurāṇa
MPur, 129, 30.2 vistāro yojanaśatamekaikasya purasya tu //
Yājñavalkyasmṛti
YāSmṛ, 1, 303.1 ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva vā /
Rasaratnākara
RRĀ, R.kh., 10, 4.1 grāhyaṃ dhattūravat tailamekaikasya pṛthak pṛthak /
Rasārṇava
RArṇ, 18, 212.0 ekaikasya tu madhyasthāṃ guṭikāṃ kārayedbudhaḥ //