Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Āpastambaśrautasūtra
Mahābhārata
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 3, 42, 5.0 ekaikena vai taṃ devāḥ stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 11.1 ekādaśyāṃ śrāddhaṃ tṛtīye pakṣe dvitīyaṃ saṃtatam ekaikenaikādaśa māsān nayanti na dvādaśamāsam abhyārohanti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.10 akṛtsno hy eṣo 'ta ekaikena bhavati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 273, 1.0 te ha vai te tathaikaikenaivāsuḥ //
Mānavagṛhyasūtra
MānGS, 1, 6, 3.0 yajñiyānāṃ samidhāṃ trīṃstrīn samitpūlān upakalpya prāk sviṣṭakṛtas tiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyāditas tribhir anuvākair ekaikena svāhākārāntābhir ādadhati //
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 7.1 dvyahaṃ dvyaham ekaikenopasanmantreṇa juhoti //
Mahābhārata
MBh, 3, 255, 17.2 ekaikena vipāṭhena jaghne mādravatīsutaḥ //
MBh, 4, 44, 10.2 ekaikena yathā teṣāṃ bhūmipālā vaśīkṛtāḥ //
MBh, 5, 48, 36.2 tair yathā pāṇḍavaiḥ sarvair ekaikena kṛtaṃ purā //
MBh, 5, 170, 19.2 ekaikena hi bāṇena bhūmau pātitavān aham //
MBh, 7, 70, 29.2 ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ //
MBh, 7, 83, 5.2 ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ //
MBh, 9, 31, 11.1 ekaikena tu māṃ yūyaṃ yodhayadhvaṃ yudhiṣṭhira /
MBh, 9, 31, 49.2 ekaikena ca māṃ yūyam āsīdata yudhiṣṭhira /
MBh, 12, 4, 17.1 karṇasteṣām āpatatām ekaikena kṣureṇa ha /
Kāmasūtra
KāSū, 7, 2, 26.0 aśvagandhāśabarakandajalaśūkabṛhatīphalamāhiṣanavanītahastikarṇavajravallīrasair ekaikena parimardanaṃ māsikaṃ vardhanam //
Matsyapurāṇa
MPur, 153, 89.2 ekaikena prahāreṇa gajānaśvānmahārathān //
Suśrutasaṃhitā
Su, Utt., 63, 5.1 ekaikenānugamanaṃ bhāgaśo yadudīritam /
Viṣṇupurāṇa
ViPur, 4, 10, 14.1 tair apy ekaikena pratyākhyātas tāñchaśāpa //
Rasaratnākara
RRĀ, V.kh., 3, 34.1 evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet /
Rasārṇava
RArṇ, 18, 32.0 ekaikena niṣekeṇa stambhanaṃ nāgavaṅgayoḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 94.1 ādyādyo madhurādiścedekaikenottareṇa yuk /
Ānandakanda
ĀK, 1, 4, 144.1 ekaikena punardadyādekaikaṃ pūrvamabhrakam /
ĀK, 1, 6, 62.1 ekaikena niṣekena stambhanaṃ nāgavaṅgayoḥ /
ĀK, 2, 8, 98.2 evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet //
Haribhaktivilāsa
HBhVil, 2, 219.1 ekaikena naraḥ snātaḥ sarvapāpavarjitaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //