Occurrences

Baudhāyanagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 13.2 ekoddiṣṭe navaśrāddhe nāgnaukaraṇam iṣyate /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 1.1 athātaḥ pārvaṇe śrāddhe kāmya ābhyudayika ekoddiṣṭe vā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 2, 1.0 athāta ekoddiṣṭam //
Manusmṛti
ManuS, 4, 110.1 pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam /
Kūrmapurāṇa
KūPur, 2, 14, 69.1 pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam /
KūPur, 2, 20, 25.2 ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam //
KūPur, 2, 22, 93.1 mṛtāhani tu kartavyamekoddiṣṭaṃ vidhānataḥ /
Matsyapurāṇa
MPur, 18, 1.2 ekoddiṣṭamato vakṣye yaduktaṃ cakrapāṇinā /
MPur, 18, 9.1 dvitīye'hni punastadvadekoddiṣṭaṃ samācaret /
MPur, 18, 23.1 tripiṇḍamācarecchrāddhamekoddiṣṭe mṛte 'hani /
MPur, 18, 23.2 ekoddiṣṭaṃ parityajya mṛtāhe yaḥ samācaret //
MPur, 18, 25.2 pratisaṃvatsaraṃ tasmādekoddiṣṭaṃ samācaret //
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 3, 13, 23.1 mṛte 'hani ca kartavyamekoddiṣṭamataḥ param /
ViPur, 3, 13, 26.1 ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ /
ViPur, 3, 13, 27.1 ekoddiṣṭavidhānena kāryaṃ tadapi pārthiva /
ViPur, 3, 13, 34.2 tāḥ pūrvā madhyamā māsi māsyekoddiṣṭasaṃjñitāḥ //
ViPur, 3, 13, 38.2 pratisaṃvatsaraṃ rājannekoddiṣṭavidhānataḥ //
Viṣṇusmṛti
ViSmṛ, 21, 2.1 ekavanmantrān ūhed ekoddiṣṭe //
Yājñavalkyasmṛti
YāSmṛ, 1, 251.1 ekoddiṣṭaṃ devahīnam ekārghyaikapavitrakam /
YāSmṛ, 1, 254.2 etat sapiṇḍīkaraṇam ekoddiṣṭaṃ striyā api //
Garuḍapurāṇa
GarPur, 1, 99, 31.2 ekoddiṣṭaṃ daivahīnaṃ ekānnaikapavitrakam //
GarPur, 1, 99, 35.1 etatsapiṇḍīkaraṇamekoddiṣṭaṃ striyā api /