Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Bhāratamañjarī

Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
Jaiminīyabrāhmaṇa
JB, 1, 184, 4.0 tan naikato 'varoḍhum akāmayata na dvitaḥ //
Taittirīyasaṃhitā
TS, 1, 1, 8, 1.16 ekatāya svāhā dvitāya svāhā tritāya svāhā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 23.5 ekatāya tvā //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
Mahābhārata
MBh, 2, 7, 9.2 ekataśca dvitaścaiva tritaścaiva mahāmuniḥ /
MBh, 9, 35, 7.3 ekataśca dvitaścaiva tritaścādityasaṃnibhāḥ //
MBh, 9, 35, 14.1 kadāciddhi tato rājan bhrātarāvekatadvitau /
MBh, 9, 35, 19.2 ekataśca dvitaścaiva pṛṣṭhataḥ kālayan paśūn //
MBh, 9, 35, 21.1 tāvanyonyaṃ samābhāṣya ekataśca dvitaśca ha /
MBh, 9, 35, 27.1 taṃ jñātvā patitaṃ kūpe bhrātarāvekatadvitau /
MBh, 12, 201, 29.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 323, 6.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 323, 19.1 ekatadvitatritā ūcuḥ /
MBh, 12, 323, 54.2 evam ekatavākyena dvitatritamatena ca /
MBh, 12, 326, 11.1 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 12, 326, 79.1 tritopaghātād vairūpyam ekato 'tha dvitastathā /
MBh, 12, 328, 41.2 pṛśnigarbha tritaṃ pāhītyekatadvitapātitam //
MBh, 13, 27, 7.2 nāradaḥ parvataścaiva sudhanvāthaikato dvitaḥ //
MBh, 13, 151, 35.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 108.2 ekataḥ pūrvajas teṣāṃ madhyamāntyau dvitatritau //
BKŚS, 15, 113.1 ekataḥ śvetakarṇānāṃ gavāṃ kokilavarcasām /
BKŚS, 15, 117.1 kadācid ekatenoktau gāḥ samprekṣya dvitatritau /
BKŚS, 15, 121.1 ekatas tu tritaṃ dṛṣṭvā tūṣṇīm āsīnam uktavān /
BKŚS, 15, 132.1 pathikeṣu tu yāteṣu kṛtārthāv ekatadvitau /
Bhāratamañjarī
BhāMañj, 13, 1197.1 ekatena dvitenāpi tritena ca tapasvinā /