Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 212.1 catvāra ekato vedā bhārataṃ caikam ekataḥ /
MBh, 1, 1, 212.1 catvāra ekato vedā bhārataṃ caikam ekataḥ /
MBh, 1, 130, 2.6 duḥśāsanacaturthāste mantrayāmāsur ekataḥ /
MBh, 1, 146, 27.1 ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana /
MBh, 3, 61, 16.1 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ /
MBh, 3, 61, 16.2 svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ //
MBh, 3, 115, 12.1 ekataḥ śyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām /
MBh, 3, 115, 14.2 ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām /
MBh, 3, 115, 15.3 ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām /
MBh, 3, 282, 26.1 śaibyā ca satyavāṃścaiva sāvitrī caikataḥ sthitāḥ /
MBh, 4, 46, 8.1 catvāra ekato vedāḥ kṣātram ekatra dṛśyate /
MBh, 5, 7, 17.2 ayudhyamānaḥ saṃgrāme nyastaśastro 'ham ekataḥ //
MBh, 5, 50, 1.3 ekatastveva te sarve sametā bhīma ekataḥ //
MBh, 5, 50, 1.3 ekatastveva te sarve sametā bhīma ekataḥ //
MBh, 5, 56, 36.3 atha kasmāt pāṇḍavānām ekato manyase jayam //
MBh, 5, 63, 9.1 ekato hyasya dārāśca jñātayaśca sabāndhavāḥ /
MBh, 5, 63, 9.2 ātmā ca pṛthivī ceyam ekataśca dhanaṃjayaḥ //
MBh, 5, 66, 7.1 ekato vā jagat kṛtsnam ekato vā janārdanaḥ /
MBh, 5, 66, 7.1 ekato vā jagat kṛtsnam ekato vā janārdanaḥ /
MBh, 5, 104, 26.1 ekataḥ śyāmakarṇānāṃ śatānyaṣṭau dadasva me /
MBh, 5, 110, 16.2 ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ candravarcasām //
MBh, 5, 112, 14.1 ekataḥ śyāmakarṇānāṃ śubhrāṇāṃ śuddhajanmanām /
MBh, 5, 114, 5.2 ekataḥśyāmakarṇānāṃ śatānyaṣṭau dadasva me /
MBh, 5, 116, 5.2 ekataḥ śyāmakarṇānāṃ deyaṃ mahyaṃ catuḥśatam //
MBh, 5, 117, 5.1 ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām /
MBh, 5, 153, 5.2 ekatastu trayo varṇā ekataḥ kṣatriyarṣabhāḥ //
MBh, 5, 153, 5.2 ekatastu trayo varṇā ekataḥ kṣatriyarṣabhāḥ //
MBh, 5, 153, 6.2 kṣatriyāstu jayantyeva bahulaṃ caikato balam //
MBh, 6, 103, 20.2 ekato mṛtyum abhyeti tathāhaṃ bhīṣmam īyivān //
MBh, 7, 161, 38.3 pāñcālāstvekato droṇam abhyaghnan pāṇḍavānyataḥ //
MBh, 7, 164, 54.1 pāñcālāstvekato droṇam abhyaghnan bahubhiḥ śaraiḥ /
MBh, 7, 164, 54.2 bhīmasenapurogāśca ekataḥ paryavārayan //
MBh, 12, 12, 11.2 ekataste trayo rājan gṛhasthāśrama ekataḥ //
MBh, 12, 12, 11.2 ekataste trayo rājan gṛhasthāśrama ekataḥ //
MBh, 12, 83, 26.2 athaiṣām ekato rājanmuhūrtād eva bhīr bhavet //
MBh, 12, 291, 22.1 avidhiśca vidhiścaiva samutpannau tathaikataḥ /
MBh, 13, 4, 12.3 ekataḥ śyāmakarṇānāṃ sahasraṃ dehi bhārgava //
MBh, 13, 4, 14.1 ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām /
MBh, 13, 17, 115.2 toraṇastāraṇo vāyuḥ paridhāvati caikataḥ //
MBh, 13, 38, 29.2 kṣuradhārā viṣaṃ sarpo vahnir ityekataḥ striyaḥ //
MBh, 13, 40, 4.3 kṣuradhārā viṣaṃ sarpo mṛtyur ityekataḥ striyaḥ //
MBh, 13, 115, 4.3 eṣaikato 'pi vibhraṣṭā na bhavatyarisūdana //
MBh, 13, 148, 16.1 amṛtaṃ brāhmaṇā gāva ityetat trayam ekataḥ /