Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 210.2 rasoparasalohāni sarvāṇyekatra melayet //
ĀK, 1, 9, 135.2 catuṣpalaṃ vyomasatvabhasma caikatra yojayet //
ĀK, 1, 15, 30.2 palamekatra saṃmiśraṃ dhānyarāśau niveśayet //
ĀK, 1, 15, 163.2 caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet //
ĀK, 1, 15, 261.2 ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet //
ĀK, 1, 23, 237.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet /
ĀK, 1, 23, 283.2 narasārarasenaiva tenaikatra vimardayet //
ĀK, 1, 23, 315.1 vajrabhasma hemabhasma tadvā ekatra bandhayet /
ĀK, 1, 23, 406.2 sahaikatra bhavaṃ tāraṃ tasya gandhavivarjitam //
ĀK, 1, 23, 459.2 kanakaṃ pāradaṃ vyoma samam ekatra yojayet //
ĀK, 1, 23, 519.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
ĀK, 1, 23, 685.2 dvau bhāgau drutasūtasya sarvamekatra mardayet //
ĀK, 1, 23, 694.1 sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet /
ĀK, 1, 23, 695.2 ekatra mardayedbhadre oṣadhīdravasaṃyutam //
ĀK, 1, 23, 702.2 ṭaṅkaṇasya palānyaṣṭau sarvamekatra jārayet //
ĀK, 1, 23, 707.2 mṛtavajrasya bhagaikamekatraiva tu kārayet //
ĀK, 1, 24, 21.2 ekatra mardayet khalve cūrṇaṃ bhavati taddvayam //
ĀK, 1, 24, 22.2 ekatra mardayettāvadyāvadbhasma tu jāyate //
ĀK, 1, 24, 103.1 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
ĀK, 1, 24, 107.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet //
ĀK, 1, 25, 25.2 ekatrāvartitāste tu candrārkamiti kathyate //
ĀK, 2, 4, 37.1 pratyekaṃ tāmramānena sarvānekatra dhāmayet /
ĀK, 2, 7, 44.2 pañcamāhiṣabhāgaikaṃ sarvamekatra loḍayet //