Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Yogasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haṃsadūta
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 7, 17.1 āgatānāṃ samudrapustakabhāṇḍanīvīkānām ekatrāsambhāṣāvarodhaṃ kārayet //
ArthaŚ, 4, 5, 9.1 anupraviṣṭā vaikatra grāhayeyuḥ //
Carakasaṃhitā
Ca, Cik., 5, 80.2 dvau kṣārau lavaṇe dve ca cavyaṃ caikatra cūrṇayet //
Ca, Cik., 5, 96.3 gulmaṃ jaṭharamānāhaṃ pītamekatra sādhayet //
Ca, Cik., 5, 150.1 sarpireraṇḍajaṃ tailaṃ kṣīraṃ caikatra sādhayet /
Ca, Cik., 1, 4, 18.2 tat sādhyaṃ sarvam ekatra susiddhaṃ snehamuddharet //
Mahābhārata
MBh, 1, 156, 8.1 ekatra ciravāso hi kṣamo na ca mato mama /
MBh, 1, 167, 7.1 śoke buddhiṃ tataścakre na caikatra vyatiṣṭhata /
MBh, 3, 37, 32.1 ekatra ciravāso hi na prītijanano bhavet /
MBh, 3, 70, 8.2 naikatra pariniṣṭhāsti jñānasya puruṣe kvacit //
MBh, 4, 46, 8.1 catvāra ekato vedāḥ kṣātram ekatra dṛśyate /
MBh, 7, 165, 83.2 prakīrṇakeśā vidhvastā na dvāvekatra dhāvataḥ //
MBh, 12, 217, 57.2 sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati //
MBh, 13, 12, 23.1 ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ /
MBh, 13, 129, 27.1 na caikatra cirāsakto na caikagrāmagocaraḥ /
MBh, 14, 46, 32.1 grāmaikarātriko grīṣme varṣāsvekatra vā vaset /
Manusmṛti
ManuS, 5, 136.1 ekā liṅge gude tisras tathaikatra kare daśa /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 2.2 saṃskṛtasya samastāḥ syur ekatra katham ekadā //
MMadhKār, 25, 14.2 tayor abhāvo hyekatra prakāśatamasor iva //
Yogasūtra
YS, 3, 4.1 trayam ekatra saṃyamaḥ //
Amaruśataka
AmaruŚ, 1, 15.1 ekatrāsanasaṃsthitiḥ parihatā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 39.2 ekatra vā samāṃśāni virudhyante parasparam //
AHS, Cikitsitasthāna, 1, 124.1 piṣṭvā kṣīraṃ jalaṃ sarpis tailaṃ caikatra sādhitam /
AHS, Cikitsitasthāna, 5, 80.1 māṣāṃs tilāṃśca kiṇvaṃ ca sarvam ekatra cūrṇayet /
AHS, Cikitsitasthāna, 13, 15.2 paced ekatra saṃyojya tad ghṛtaṃ pūrvavad guṇaiḥ //
AHS, Cikitsitasthāna, 14, 42.1 khādann ekatra saṃcūrṇya koṣṇakṣīrānupo jayet /
AHS, Cikitsitasthāna, 14, 48.1 gulmaṃ jaṭharam ānāhaṃ pītam ekatra sādhayet /
AHS, Utt., 4, 30.1 asvasthacittaṃ naikatra tiṣṭhantaṃ paridhāvinam /
Bhallaṭaśataka
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Daśakumāracarita
DKCar, 2, 7, 77.0 tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata rājan atra te janānte ciraṃ sthitam na caikatra cirasthānaṃ naḥ śastam //
DKCar, 2, 8, 282.0 sa yāvanna sidhyati tāvanmayā na kutrāpyekatrāvasthātuṃ śakyam //
DKCar, 2, 9, 11.0 śrutvā muniravadat rājan rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ //
Divyāvadāna
Divyāv, 18, 579.1 gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva ātmanā ca nirviṣān bhakṣaya //
Harṣacarita
Harṣacarita, 1, 40.1 nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ //
Kāmasūtra
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
Kātyāyanasmṛti
KātySmṛ, 1, 190.2 na cārthasiddhir ubhayor na caikatra kriyādvayam //
KātySmṛ, 1, 519.1 anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekhitam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 97.1 jātikriyāguṇadravyavācinaikatra vartinā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 182.1 ity ekavyatireko 'yaṃ dharmeṇaikatravartinā /
Kāvyālaṃkāra
KāvyAl, 4, 17.2 apratiṣṭhaṃ yadekatra tajjñānaṃ saṃśayaṃ viduḥ //
KāvyAl, 6, 61.1 naikatraukārabhūyastvaṃ gato yāto hato yathā /
Kūrmapurāṇa
KūPur, 2, 28, 19.1 naikatra nivased deśe varṣābhyo 'nyatra bhikṣukaḥ /
KūPur, 2, 44, 129.2 ekatra cedaṃ paramametadevātiricyate //
Liṅgapurāṇa
LiPur, 1, 28, 24.2 cintā bahuvidhā khyātā saikatra parameṣṭhinā //
LiPur, 2, 21, 72.1 ekatra samatāṃ yāti nānyathā tu pṛthakpṛthak /
Matsyapurāṇa
MPur, 101, 23.1 aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ /
MPur, 153, 166.1 lokāvasādamekatra jagatpālanamekataḥ /
Nāṭyaśāstra
NāṭŚ, 3, 12.1 sampūjya sarvānekatra kutapaṃ samprayujya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 73.0 dayārthaṃ sarvabhūtānām ekatra varṣāsu vaset //
Saṃvitsiddhi
SaṃSi, 1, 167.1 jāḍyaduḥkhādyapohena yady ekatraiva vartitā /
SaṃSi, 1, 180.2 hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule //
Suśrutasaṃhitā
Su, Cik., 1, 106.2 pragṛhyaikatra matimān romaśātanamuttamam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
Sūryasiddhānta
SūrSiddh, 1, 23.2 ataḥ kālaṃ prasaṃkhyāya saṃkhyām ekatra piṇḍayet //
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 3, 15, 17.3 ekatraikena pākena vadantyanye maharṣayaḥ //
Viṣṇusmṛti
ViSmṛ, 60, 25.1 ekā liṅge gude tisras tathaikatra kare daśa /
Yājñavalkyasmṛti
YāSmṛ, 1, 273.2 antyajair gardabhair uṣṭraiḥ sahaikatrāvatiṣṭhate //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 36.1 naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṃgam /
BhāgPur, 3, 28, 20.2 vilakṣyaikatra saṃyuñjyād aṅge bhagavato muniḥ //
BhāgPur, 3, 31, 10.2 naikatrāste sūtivātair viṣṭhābhūr iva sodaraḥ //
BhāgPur, 4, 25, 47.1 khadyotāvirmukhī ca prāgdvārāvekatra nirmite /
BhāgPur, 4, 25, 48.1 nalinī nālinī ca prāgdvārāvekatra nirmite /
BhāgPur, 4, 27, 22.2 sthātumarhasi naikatra madyācñāvimukho mune //
BhāgPur, 10, 4, 18.2 jāntavo na sadaikatra daivādhīnāstadāsate //
BhāgPur, 11, 9, 11.1 mana ekatra saṃyuñjyāj jitaśvāso jitāsanaḥ /
BhāgPur, 11, 14, 43.1 tat sarvavyāpakaṃ cittam ākṛṣyaikatra dhārayet /
Garuḍapurāṇa
GarPur, 1, 110, 29.1 naikatra pariniṣṭhāsti jñānasya kila śaunaka /
Hitopadeśa
Hitop, 1, 72.2 mṛgo 'bravīt kamanena uttarottareṇa sarvair ekatra viśrambhālāpaiḥ sukham anubhavadbhiḥ sthīyatām /
Hitop, 2, 155.2 ekatra rājaviśvāso naśyaty anyatra bāndhavaḥ /
Hitop, 3, 24.14 ekatra vṛkṣe kākavartakau sukhaṃ nivasataḥ /
Kathāsaritsāgara
KSS, 3, 1, 7.2 ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale //
KSS, 5, 1, 111.1 rātrau militvā caikatra bhuktvā pītvā ca tāvubhau /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 18.1 ekatra parijñānābhāvāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 19.1 naikatra tadapekṣātaḥ sthitam evobhayaṃ tataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 1.0 yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 4.0 atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt //
Rasamañjarī
RMañj, 6, 59.1 bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /
RMañj, 6, 91.2 samīnapittajaipālāstulyā ekatra marditāḥ //
RMañj, 6, 227.2 tailinyo vaṭakāstāsu sarvamekatra cūrṇayet //
RMañj, 6, 322.2 sarvatulyāṃśabhallātaphalamekatra cūrṇayet //
RMañj, 6, 343.2 jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet //
RMañj, 8, 17.2 kṛṣṇāñjanaṃ tayostulyaṃ sarvamekatra cūrṇayet //
Rasaprakāśasudhākara
RPSudh, 2, 36.2 rasapādasamaṃ hema trayamekatra mardayet //
RPSudh, 4, 16.2 vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ //
RPSudh, 6, 7.1 bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /
RPSudh, 11, 82.2 sūtamātraṃ kṣārasattvaṃ sarvaṃ caikatra marditam //
RPSudh, 11, 86.2 vaṃgaṃ vallamitaṃ śuddhaṃ sarvamekatra gālayet //
RPSudh, 13, 7.1 mūlaṃ tvak cābdhiśoṣasya sarvāṇyekatra mardayet /
Rasaratnasamuccaya
RRS, 2, 100.1 sarvamekatra saṃcūrṇya paṭena parigālya ca /
RRS, 5, 185.2 sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //
RRS, 8, 24.2 ekatrāvartitāstena candrārkamiti kathyate //
RRS, 12, 71.1 pañcaniṣko'gnijāraśca sarvamekatra melayet /
RRS, 12, 131.2 ekatra kajjalīṃ kṛtvā tataḥ kurvīta golakam //
RRS, 13, 53.2 sarvam ekatra saṃyojya dināni trīṇi mardayet //
RRS, 15, 24.1 gandhakaṃ tāratāmraṃ ca kṛtvā caikatra piṣṭikām /
RRS, 15, 28.2 sarvamekatra vidrāvya kṣiptvālaṃ cālpamalpakam //
RRS, 22, 18.2 sarvamekatra saṃmardya chāgīdugdhena taddvyaham //
Rasaratnākara
RRĀ, Ras.kh., 2, 87.2 trayaṃ bhūnāgasattvasya bhāgamekatra vārayet //
RRĀ, Ras.kh., 4, 98.1 pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet /
RRĀ, V.kh., 6, 94.1 ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet /
RRĀ, V.kh., 7, 74.2 śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //
RRĀ, V.kh., 9, 80.1 khoṭatulyaṃ śuddhahema sarvamekatra drāvayet /
RRĀ, V.kh., 10, 43.2 pratyekaṃ yojayettasmin sarvamekatra pācayet //
RRĀ, V.kh., 10, 49.2 rasakaṃ daradaṃ tailaṃ sarvamekatra mardayet /
RRĀ, V.kh., 10, 87.2 palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet //
RRĀ, V.kh., 13, 10.1 pañcamāhiṣabhāgaikaṃ sarvamekatra lolayet /
RRĀ, V.kh., 14, 97.1 cūrṇatulyaṃ baṃgacūrṇaṃ sarvamekatra taṃ dhamet /
RRĀ, V.kh., 16, 3.2 eteṣāṃ tulyabhūnāgacūrṇamekatra kalpayet //
RRĀ, V.kh., 16, 44.1 śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /
RRĀ, V.kh., 19, 104.2 muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //
RRĀ, V.kh., 19, 121.2 cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet //
RRĀ, V.kh., 19, 129.2 kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //
RRĀ, V.kh., 20, 106.1 bhūnāgāḥ sarvatulyāḥ syuḥ sarvamekatra mardayet /
Rasendracintāmaṇi
RCint, 3, 36.2 dviśigrubījamekatra ṭaṅkaṇena samanvitam //
RCint, 8, 244.1 elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /
Rasendracūḍāmaṇi
RCūM, 4, 27.2 ekatrāvartitāstena candrārkamiti kathyate //
RCūM, 10, 93.1 sarvamekatra saṃcūrṇya paṭena parigālya ca /
RCūM, 10, 143.1 sarvamekatra saṃmelya samagandhena yojayet /
RCūM, 13, 31.1 lohabhasma mṛtaṃ sūtaṃ sarvamekatra mardayet /
RCūM, 14, 156.2 sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //
Rasendrasārasaṃgraha
RSS, 1, 23.1 ṣoḍaśāṃśair bhiṣakcūrṇair ekatra mardayed rasam /
Rasādhyāya
RAdhy, 1, 62.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /
RAdhy, 1, 299.1 nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /
RAdhy, 1, 327.2 pratyekaṃ viṃśagadyāṇān khalve ekatra mardayet //
RAdhy, 1, 440.2 candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 6, 111.1 ekatra peṣayettattu kāntagolakaveṣṭitam /
RArṇ, 8, 40.1 rasoparasalohāni sarvāṇyekatra dhāmayet /
RArṇ, 12, 50.3 narasārarasenaiva tenaivaikatra mardayet /
RArṇ, 12, 85.2 vajrabhasma hemabhasma tadvai ekatra bandhayet //
RArṇ, 12, 120.2 kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //
RArṇ, 12, 188.1 sahaikatra bhavettāraṃ tasya gandhavivarjitam /
RArṇ, 12, 248.1 kanakaṃ pāradaṃ vyoma samam ekatra yojayet /
RArṇ, 12, 318.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
RArṇ, 13, 21.1 abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet /
RArṇ, 14, 102.2 dvau bhāgau drutasūtasya sarvam ekatra mardayet //
RArṇ, 14, 113.2 sattvacūrṇapalaikaṃ tu trayamekatra melayet //
RArṇ, 14, 115.2 ekatra mardayet khalle oṣadhīdravasaṃyutam //
RArṇ, 14, 122.2 ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet //
RArṇ, 14, 127.2 mṛtavajrasya bhāgaikam ekatraiva tu mardayet //
RArṇ, 15, 22.2 ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //
RArṇ, 15, 23.2 ekatra mardayet tāvad yāvadbhasma tu jāyate //
RArṇ, 15, 26.2 ekatra mardayet tāvad yāvad bhasma prajāyate //
RArṇ, 15, 112.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
RArṇ, 15, 115.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
RArṇ, 16, 3.2 maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet //
RArṇ, 16, 30.1 mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /
RArṇ, 17, 159.2 dve pale ca haridrāyā ekatraiva tu mardayet //
RArṇ, 18, 88.3 ekaikaṃ dvādaśāṃśāḥ syuḥ sarvamekatra kārayet //
Rājanighaṇṭu
RājNigh, Mūl., 158.2 ityādi vanapattrāṇāṃ śākam ekatra yojitam //
RājNigh, Miśrakādivarga, 13.1 vātaḥ pittaṃ kaphaśceti trayamekatra saṃyutam /
RājNigh, Miśrakādivarga, 24.2 sarvairekatra militaiḥ pañcakolakamucyate //
RājNigh, Miśrakādivarga, 25.2 sarvairekatra militaiḥ pañcavetasamucyate //
RājNigh, Miśrakādivarga, 29.2 ekatra yojitenaitanmadhyamaṃ pañcamūlakam //
RājNigh, Miśrakādivarga, 31.2 ekatra militaṃ jñeyaṃ divyaṃ pañcāmṛtaṃ param //
RājNigh, Miśrakādivarga, 39.2 ekatra militaṃ taccet pañcāṅgamiti saṃjñitam //
RājNigh, Miśrakādivarga, 60.2 ekatra militairetairaṣṭavargaḥ prakīrtitaḥ //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2 ekatrāropayetsarvaṃ tato 'nyena na pīḍyate //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.1 yadā tv ekatra saṃrūḍhas tadā tasya layodayau /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Tantrasāra
TantraS, 4, 41.0 na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ //
Tantrāloka
TĀ, 3, 150.1 pañcaśaktyātmatovaśa ekaikatra yathā sphuṭaḥ /
TĀ, 4, 145.2 ekaikatra yatastena dvādaśātmakatoditā //
TĀ, 6, 5.2 yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ //
TĀ, 6, 24.2 kṣapā śaśī tathāpāno nāda ekatra tiṣṭhati //
TĀ, 6, 27.1 binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati /
TĀ, 6, 171.2 śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ //
TĀ, 6, 179.2 evaṃ visṛṣṭipralayāḥ prāṇa ekatra niṣṭhitāḥ //
TĀ, 6, 209.1 cāra ekatra nahyatra śvāsapraśvāsacarcanam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 ekatroccāraṇāddevi nirvāṇamokṣadāyinī /
ToḍalT, Navamaḥ paṭalaḥ, 4.2 ekatroccāraṇāt satyaṃ caturvargaphalapradam //
Ānandakanda
ĀK, 1, 4, 210.2 rasoparasalohāni sarvāṇyekatra melayet //
ĀK, 1, 9, 135.2 catuṣpalaṃ vyomasatvabhasma caikatra yojayet //
ĀK, 1, 15, 30.2 palamekatra saṃmiśraṃ dhānyarāśau niveśayet //
ĀK, 1, 15, 163.2 caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet //
ĀK, 1, 15, 261.2 ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet //
ĀK, 1, 23, 237.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mūrchayet /
ĀK, 1, 23, 283.2 narasārarasenaiva tenaikatra vimardayet //
ĀK, 1, 23, 315.1 vajrabhasma hemabhasma tadvā ekatra bandhayet /
ĀK, 1, 23, 406.2 sahaikatra bhavaṃ tāraṃ tasya gandhavivarjitam //
ĀK, 1, 23, 459.2 kanakaṃ pāradaṃ vyoma samam ekatra yojayet //
ĀK, 1, 23, 519.2 daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //
ĀK, 1, 23, 685.2 dvau bhāgau drutasūtasya sarvamekatra mardayet //
ĀK, 1, 23, 694.1 sarvacūrṇaṃ palaikaṃ tu trayamekatra kārayet /
ĀK, 1, 23, 695.2 ekatra mardayedbhadre oṣadhīdravasaṃyutam //
ĀK, 1, 23, 702.2 ṭaṅkaṇasya palānyaṣṭau sarvamekatra jārayet //
ĀK, 1, 23, 707.2 mṛtavajrasya bhagaikamekatraiva tu kārayet //
ĀK, 1, 24, 21.2 ekatra mardayet khalve cūrṇaṃ bhavati taddvayam //
ĀK, 1, 24, 22.2 ekatra mardayettāvadyāvadbhasma tu jāyate //
ĀK, 1, 24, 103.1 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
ĀK, 1, 24, 107.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet //
ĀK, 1, 25, 25.2 ekatrāvartitāste tu candrārkamiti kathyate //
ĀK, 2, 4, 37.1 pratyekaṃ tāmramānena sarvānekatra dhāmayet /
ĀK, 2, 7, 44.2 pañcamāhiṣabhāgaikaṃ sarvamekatra loḍayet //
Śukasaptati
Śusa, 3, 2.19 tato nṛpeṇa dvāvapyekatra kṛtau /
Śyainikaśāstra
Śyainikaśāstra, 3, 51.2 ekatra pratisaṃruddhā naikajātyudbhavā mṛgāḥ //
Śyainikaśāstra, 5, 23.2 naikatra bahavaḥ sthāpyāḥ dvitrāḥ sthāpyāḥ pṛthak pṛthak //
Śyainikaśāstra, 6, 62.2 ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 22.1 rasono navasāraśca śigruścaikatra cūrṇitaiḥ /
ŚdhSaṃh, 2, 12, 57.2 ekatra mardayeccūrṇamindravāruṇikārasaiḥ //
ŚdhSaṃh, 2, 12, 89.2 teṣu sarvasamaṃ gandhaṃ kṣiptvā caikatra mardayet //
ŚdhSaṃh, 2, 12, 109.1 ekatra mardayetsarvaṃ pakvanimbūkajai rasaiḥ /
ŚdhSaṃh, 2, 12, 142.1 vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /
ŚdhSaṃh, 2, 12, 144.1 vaṅgabhasma tribhāgaṃ syātsarvamekatra mardayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 74.2 ekatra kuṭṭayet sarvaṃ mṛttikā vajravadbhavet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 teṣu pūrvoktadravyeṣu sarvasamaṃ samastadravyasāmyaṃ gandhakaṃ kṣiptvā sarvamekatra mardayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 2.0 vyākhyāyāmasyābhiprāyaḥ sakalaṃ svasvaparimitaṃ rasasuvarṇādikamekatra saṃmardya pacediti tātparyārthaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 29.1 navādiguṇayuktatvaṃ tathaikatra dvikarṣatā /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 18.1, 1.0 ekatra parijñānābhāvād iti //
KādSvīSComm zu KādSvīS, 18.1, 2.0 ekatra paugaṇḍavayasaḥ puruṣakalpasya uttarasmin kāle upaśyāmayā samīkṛte anehasi andhasaḥ rasasya retasaḥ paripakvatāyāḥ abhāvāt tādṛkkarmādhikāre nādhikāritā //
KādSvīSComm zu KādSvīS, 20.1, 2.0 nanu ekatra vidhāne niṣedhavākyaṃ kutra vidhīyate ity uktaṃ cet pūrvoktajanapratiyogikeṣu pravartate ity āśayenāha //
Haṃsadūta
Haṃsadūta, 1, 34.1 vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ viriñcer anyasmin gilati kalahaṃso bisalatām /
Rasakāmadhenu
RKDh, 1, 1, 172.1 ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet /
RKDh, 1, 5, 105.2 ekatra melanaṃ kṛtvā lohaśeṣaṃ ca kārayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 24.2, 3.0 ekatrāvartitāḥ ekasminneva pātre yugapad dravīkṛtya āloḍitāḥ //
RRSBoṬ zu RRS, 8, 31.2, 2.0 raupyaṃ lauhaṃ ca ekatra saṃsthāpya bhastrayā dhmāpanena yadi parasparaṃ miśrībhavet tadāpi nirutthaṃ jñeyam //
RRSBoṬ zu RRS, 8, 70.2, 5.3 bhūśigrubījam ekatra ṭaṅgaṇena samanvitam //
RRSBoṬ zu RRS, 10, 11.2, 6.0 dagdhāṅgārādiviḍāntaṃ sarvamekatra saṃnīya mūṣāṃ viracayya viḍena liptvā śuṣkīkṛtya gṛhṇīyāditi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 12.0 ādiśabdena hīrakacapalādaya upadhātavaścaikatra militā apīṣṭāḥ //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
Rasasaṃketakalikā
RSK, 4, 5.1 tatsamaṃ maricaṃ dattvā sarvamekatra cūrṇayet /
RSK, 4, 49.2 amlena kajjalīṃ kṛtvā sarvamekatra kārayet //
RSK, 4, 83.1 nṛsāraṃ sphaṭikā sauraṃ trayamekatra cūrṇayet /
RSK, 4, 120.1 samaṃ nepālajaṃ cūrṇaṃ deyamekatra mardayet /
Rasataraṅgiṇī
RTar, 2, 22.2 ekatra yojitaṃ tulyaṃ pañcagavyamihocyate //
Rasārṇavakalpa
RAK, 1, 113.1 narasārarasenaiva tenaivaikatra mardayet /
RAK, 1, 144.1 vajrabhasma hemabhasma dve ekatra vibandhayet /
RAK, 1, 475.1 ekatra marditaṃ golaṃ svedayetsaptarātrayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 4.1 ekatra sāgarāḥ sapta saprayāgāḥ sapuṣkarāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 2.2 vibhītakasya tailena sarvān ekatra kārayet //
UḍḍT, 2, 4.1 ḍuṇḍubhasya śiro grāhyaṃ sarvān ekatra kārayet /
Yogaratnākara
YRā, Dh., 64.2 aśvagandhāpalaṃ cāpi sarvamekatra mardayet //
YRā, Dh., 69.2 ekatra kārayed bhāṇḍe yāvacchoṣatvam āpnuyāt //
YRā, Dh., 274.2 sarvamekatra saṃmardya dhātuvṛddhau pradāpayet //