Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 16.2 brahmasvaṃ putrapautraghnaṃ viṣam ekākinaṃ haret /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 2.1 so 'bibhet tasmād ekākī bibheti /
BĀU, 1, 4, 3.2 tasmād ekākī na ramate /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
Jaiminīyabrāhmaṇa
JB, 2, 153, 4.0 sa ha smaikāky evānuparisarpaṃ sarvaṃ yajñaṃ saṃsthāpayati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 20.0 brahmā pṛcchati hotāraṃ yūpam abhitaḥ kaḥ svid ekākīti //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
Vasiṣṭhadharmasūtra
VasDhS, 17, 86.2 viṣam ekākinaṃ hanti brahmasvaṃ putrapautrakam iti //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 51.1 kaḥ svid ekākī caratīti pṛcchati sūrya ekākī caratīti pratyāha //
VārŚS, 3, 4, 3, 51.1 kaḥ svid ekākī caratīti pṛcchati sūrya ekākī caratīti pratyāha //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 5, 2, 12.0 sa hotādhvaryum pṛcchati kaḥ svid ekākī caratīti tam pratyāha sūrya ekākī caratīti //
ŚBM, 13, 5, 2, 12.0 sa hotādhvaryum pṛcchati kaḥ svid ekākī caratīti tam pratyāha sūrya ekākī caratīti //
Garbhopaniṣat
GarbhOp, 1, 6.2 ekākī tena dahye 'haṃ gatās te phalabhoginaḥ //
Lalitavistara
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 11, 1.4 saṃvignamanāstatra bodhisattva ekākī advitīyo 'nucaṅkramyamāṇo 'nuvicaran jambuvṛkṣamapaśyat prāsādikaṃ darśanīyam /
Mahābhārata
MBh, 1, 37, 5.3 sasāra mṛgam ekākī viddhvā bāṇena patriṇā //
MBh, 1, 96, 6.3 ekākinaṃ tadā bhīṣmaṃ vṛddhaṃ śāṃtanunandanam /
MBh, 1, 151, 1.33 samprāpya sa ca taṃ deśam ekākī samupāyayau /
MBh, 1, 210, 3.3 cāraṇānāṃ tu vacanād ekākī sa janārdanaḥ //
MBh, 3, 61, 24.1 mahārāja mahāraṇye mām ihaikākinīṃ satīm /
MBh, 3, 78, 7.1 ekākinaiva sumahan nalena pṛthivīpate /
MBh, 3, 139, 9.2 samartho hyaham ekākī karma kartum idaṃ mune //
MBh, 5, 174, 10.2 tvām ihaikākinīṃ dṛṣṭvā nirjane gahane vane /
MBh, 6, BhaGī 6, 10.2 ekākī yatacittātmā nirāśīraparigrahaḥ //
MBh, 8, 43, 43.1 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata /
MBh, 9, 22, 61.2 ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ //
MBh, 9, 28, 23.1 ekākī bharataśreṣṭha tato duryodhano nṛpaḥ /
MBh, 9, 28, 42.1 taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave /
MBh, 9, 32, 35.1 tam ekākinam āsādya dhārtarāṣṭraṃ mahābalam /
MBh, 10, 1, 57.1 ekākī bahubhiḥ kṣudrair āhave śuddhavikramaḥ /
MBh, 10, 5, 22.1 ekākī bahubhistatra parivārya mahārathaiḥ /
MBh, 12, 9, 3.1 kṣemyaścaikākinā gamyaḥ panthāḥ ko 'stīti pṛccha mām /
MBh, 12, 163, 5.2 ekākī vyadravat tatra vane kiṃpuruṣo yathā //
MBh, 12, 183, 10.4 śrūyate ca bhagavāṃstrilokakṛd brahmā prabhur ekākī tiṣṭhati /
MBh, 12, 234, 9.2 araṇye vicaraikākī yena kenacid āśitaḥ //
MBh, 12, 326, 67.1 ekākī vidyayā sārdhaṃ vihariṣye dvijottama /
MBh, 12, 338, 10.1 tatrādhyātmagatiṃ deva ekākī pravicintayan /
MBh, 12, 338, 20.2 utsṛjyemaṃ girivaram ekākī prāptavān asi //
Manusmṛti
ManuS, 4, 258.1 ekākī cintayen nityaṃ vivikte hitam ātmanaḥ /
ManuS, 4, 258.2 ekākī cintayāno hi paraṃ śreyo 'dhigacchati //
ManuS, 7, 165.1 ekākinaś cātyayike kārye prāpte yadṛcchayā /
Rāmāyaṇa
Rām, Yu, 53, 15.1 gamiṣyāmyaham ekākī tiṣṭhatviha balaṃ mahat /
Rām, Yu, 53, 17.2 ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam //
Rām, Yu, 116, 3.1 dhuram ekākinā nyastām ṛṣabheṇa balīyasā /
Amaruśataka
AmaruŚ, 1, 69.2 ekākinī vada kathaṃ na bibheṣi bāle nanvasti puṅkhitaśaro madanaḥ sahāyaḥ //
Bhallaṭaśataka
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
Bodhicaryāvatāra
BoCA, 2, 62.2 ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ //
BoCA, 6, 129.1 yasmān naiva sa ekākī tasya rājabalaṃ balam /
BoCA, 8, 14.2 ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 223.1 syālakās tava jalpanti pūrvam ekākinīṃ vayam /
BKŚS, 10, 217.2 tanum ekākinī tyaktvā sukham āsitum icchasi //
BKŚS, 11, 65.1 mayoktaṃ gomukhas tāvad ekākī praviśatv iti /
BKŚS, 18, 262.2 mām ihaikākinaṃ dṛṣṭvā prāptā naktaṃcarāṅganā //
BKŚS, 21, 28.1 yuṣmān ekākino dṛṣṭvā sālaṅkārān nirāyudhān /
BKŚS, 22, 169.1 ekākiny eva sā daivaṃ ninditvā karuṇasvanā /
Daśakumāracarita
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 2, 5.1 tena vihitapūjano rājavāhano 'bhāṣata nanu mānava janasaṅgarahite mṛgahite ghorapracāre kāntāre vindhyāṭavīmadhye bhavānekākī kimiti nivasati /
DKCar, 1, 3, 13.4 bhavānekākī kutra gataḥ iti /
DKCar, 2, 3, 10.1 tatsutena ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 150.1 śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
Divyāvadāna
Divyāv, 2, 229.0 vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam //
Divyāv, 2, 262.0 sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 271.0 tadanenaikākinā gṛhītam //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Harivaṃśa
HV, 26, 14.1 narmadākūlam ekākī narmadāṃ mṛttikāvatīm /
Kirātārjunīya
Kir, 11, 28.2 tadaikākī sabandhuḥ sann iṣṭena rahito yadā //
Kāmasūtra
KāSū, 1, 3, 12.1 abhyāsaprayojyāṃśca cātuḥṣaṣṭikān yogān kanyā rahasyekākinyabhyaset //
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
KāSū, 4, 1, 20.1 sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta /
Kāvyālaṃkāra
KāvyAl, 4, 44.2 ekākinamaraṇyānyāṃ na hanyurbahavaḥ katham //
Kūrmapurāṇa
KūPur, 1, 2, 77.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
KūPur, 1, 3, 25.2 ekākī nirmamaḥ śānto jīvanneva vimucyate //
KūPur, 1, 9, 14.2 ekākī ko bhavāñchete brūhi me puruṣarṣabha //
KūPur, 2, 8, 2.2 ekākī bhagavānuktaḥ kevalaḥ parameśvaraḥ //
KūPur, 2, 11, 100.2 ekākī yatacittātmā sa yāti paramaṃ padam //
KūPur, 2, 26, 77.2 ekākī vicarennityamudāsīnaḥ samāhitaḥ //
Liṅgapurāṇa
LiPur, 1, 68, 36.1 narmadātīramekākī kevalaṃ bhāryayā yutaḥ /
Matsyapurāṇa
MPur, 44, 31.2 narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ //
Tantrākhyāyikā
TAkhy, 1, 527.1 evaṃ matvaikākī bhūtvā tām arthamātrām apanīya pradeśaṃ samīkṛtya māsātikrānte kāle dharmabuddhim abhihitavān //
TAkhy, 1, 583.1 adyāpy avipluta eva loke dharmabuddhir ahaṃ vijane 'smin vana ekākyāgamya tad dravyaṃ gṛhītavān //
Viṣṇupurāṇa
ViPur, 4, 1, 55.1 anyasmai kanyāratnam idaṃ bhavataikākinā deyam //
Viṣṇusmṛti
ViSmṛ, 45, 27.1 mṛṣṭāśy ekākī vātagulmī //
Śatakatraya
ŚTr, 3, 95.1 ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 2.2 tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ //
Bhāratamañjarī
BhāMañj, 1, 584.2 paralokagataṃ śaktā tyaktumekākinaṃ satī //
BhāMañj, 5, 264.1 ekākī sakuṭumbo 'pi kule jāto 'pyaviśrutaḥ /
BhāMañj, 5, 646.2 ātmānaṃ kāraṇaṃ matvā yayāvekākinī vanam //
BhāMañj, 11, 10.1 rājā rājasahasrāṇāmekākī viṣamasthitiḥ /
BhāMañj, 13, 1156.1 śukramekākinaṃ prītyā nāradaḥ samupāyayau /
BhāMañj, 15, 44.2 tamanvadhāvadekākī sāśrunetro yudhiṣṭhiraḥ //
Garuḍapurāṇa
GarPur, 1, 49, 10.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
Hitopadeśa
Hitop, 1, 56.9 atrāraṇye bandhuhīno mṛtavat ekākī nivasāmi /
Hitop, 3, 102.28 rājñā ca cintitamayam ekākī rājaputro mayā sūcībhedye tamasi prahitaḥ /
Kathāsaritsāgara
KSS, 1, 5, 80.2 ekākino vane tasya vāsaraḥ paryahīyata //
KSS, 2, 1, 57.1 ekākinīm ekavastrāṃ krandantīm atha tāṃ vane /
KSS, 2, 3, 10.1 ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ /
KSS, 2, 4, 17.1 ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ /
KSS, 3, 6, 32.1 atha cintāvinidrasya sthitasyaikākino niśi /
KSS, 3, 6, 206.2 rājādeśaṃ gṛhītvā tam ekākyeva mahānasam //
KSS, 5, 2, 173.1 āryaputrāyam ekākī nūpuro na virājate /
KSS, 5, 3, 71.2 tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam //
KSS, 5, 3, 74.1 so 'pyekākī tatastatra sthitaśceto vinodayan /
KSS, 5, 3, 198.1 tatra cāpaśyad ekākī sādhitānekakārmaṇam /
Rasaratnākara
RRĀ, Ras.kh., 8, 82.1 yojanatritayaṃ gacchedekākī nirvikalpakaḥ /
Skandapurāṇa
SkPur, 20, 51.3 visṛjya ṛṣiśārdūlāv ekākī vilalāpa ca //
Tantrāloka
TĀ, 16, 153.2 ekākiyāmalatvenetyevaṃ sā dvādaśātmikā //
TĀ, 16, 247.1 ekākiśoddhṛnyāse ca jananādivivarjane /
Vetālapañcaviṃśatikā
VetPV, Intro, 35.1 rātrau sakhaḍgena bhavatā ekākinā matsamīpam āgantavyam //
Śukasaptati
Śusa, 23, 30.2 ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 16.1 dhyāyanty ekākinī rudraṃ girau tatra cacāra ha /
GokPurS, 6, 52.4 tatas tu dāruṇo nāma ekākī vanam āśritaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 18.1 na caikākī bhikṣārthamantargṛhaṃ praviśaty anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 23.2 cacāra tasminnekākī vyaktāvyaktaḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 14.1 brahmacaryeṇa nirviṇṇa ekākī kāmapīḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 6.2 nābhūttatpatipakṣe 'pi ko'pītyekākinī sthitā //
SkPur (Rkh), Revākhaṇḍa, 46, 20.1 ekākī syandanārūḍha āyurdhaibahubhir vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 14.2 ekākī sa gatastatra yatra yatra ca te mṛgāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 92.2 dvitīyo na bhaved bhartā ekākī ceha janmani //
SkPur (Rkh), Revākhaṇḍa, 83, 45.2 ekākī tvaṃ vane kasmād bhramase pustikākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 42.1 ekākinī ca te bhāryā tiṣṭhate vanamadhyagā /
SkPur (Rkh), Revākhaṇḍa, 103, 114.2 prakṣiptāni ca kāṣṭhāni hyekākī kṣudhayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 139.2 ekākinā hato vālī plavagaḥ śatrudurjayaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 5, 3.1 kaḥ svid ekākī carati ka u svij jāyate punaḥ /
ŚāṅkhŚS, 16, 5, 4.1 sūrya ekākī carati candramā jāyate punaḥ /