Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyālaṃkāra
Bhāratamañjarī
Śukasaptati

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 16.2 brahmasvaṃ putrapautraghnaṃ viṣam ekākinaṃ haret /
Vasiṣṭhadharmasūtra
VasDhS, 17, 86.2 viṣam ekākinaṃ hanti brahmasvaṃ putrapautrakam iti //
Lalitavistara
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
Mahābhārata
MBh, 1, 96, 6.3 ekākinaṃ tadā bhīṣmaṃ vṛddhaṃ śāṃtanunandanam /
MBh, 8, 43, 43.1 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata /
MBh, 9, 28, 42.1 taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave /
MBh, 9, 32, 35.1 tam ekākinam āsādya dhārtarāṣṭraṃ mahābalam /
Rāmāyaṇa
Rām, Yu, 53, 17.2 ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 262.2 mām ihaikākinaṃ dṛṣṭvā prāptā naktaṃcarāṅganā //
Kāmasūtra
KāSū, 4, 1, 20.1 sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta /
Kāvyālaṃkāra
KāvyAl, 4, 44.2 ekākinamaraṇyānyāṃ na hanyurbahavaḥ katham //
Bhāratamañjarī
BhāMañj, 1, 584.2 paralokagataṃ śaktā tyaktumekākinaṃ satī //
BhāMañj, 13, 1156.1 śukramekākinaṃ prītyā nāradaḥ samupāyayau /
Śukasaptati
Śusa, 23, 30.2 ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati /