Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Maitrāyaṇīsaṃhitā
MS, 2, 7, 1, 4.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 6.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
Ṛgveda
ṚV, 1, 121, 13.1 tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra /
ṚV, 1, 168, 5.2 dhanvacyuta iṣāṃ na yāmani purupraiṣā ahanyo naitaśaḥ //
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 5, 31, 11.2 bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ //
ṚV, 5, 81, 3.2 yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //
ṚV, 7, 63, 2.2 samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ //
ṚV, 7, 66, 14.2 yad īm āśur vahati deva etaśo viśvasmai cakṣase aram //
ṚV, 9, 16, 1.2 sargo na takty etaśaḥ //
ṚV, 9, 64, 19.1 mimāti vahnir etaśaḥ padaṃ yujāna ṛkvabhiḥ /
ṚV, 9, 108, 2.2 sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ //
ṚV, 10, 53, 9.2 śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇaspatiḥ //