Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 2, 4.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 8.2 paro divā para enā pṛthivyaitāvatī mahimnā saṃ babhūva //
AVŚ, 5, 11, 5.2 kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura //
AVŚ, 5, 11, 5.2 kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura //
AVŚ, 5, 11, 6.1 ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk /
AVŚ, 5, 11, 6.1 ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk /
AVŚ, 9, 9, 22.2 enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
AVŚ, 18, 1, 50.2 yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ //
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 3.2 enā patyā tanvaṃ saṃsṛjasvāthājīvrī vidatham āvadāsīti //
Jaiminīyabrāhmaṇa
JB, 1, 103, 7.0 yas tvā enā vijigāsan na śaknoti vigātum ārtim ārcchati //
JB, 1, 103, 14.0 sa ya enā nāśaṃseta vigātuṃ parokṣeṇaivaināḥ sa rūpeṇa gāyet //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 9.4 śaṃ ta āpaḥ śatapavitrā bhavantv enā patyā tanvā saṃsṛjasveti //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 3.1 taṃ barhiṣadaṃ kṛtvainā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 5, 11.6 etad vā enā bhavati yad enāḥ prajanayati //
Ṛgveda
ṚV, 1, 30, 3.1 saṃ yan madāya śuṣmiṇa enā hy asyodare /
ṚV, 3, 33, 4.1 enā vayam payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ /
ṚV, 6, 20, 10.1 sanema te 'vasā navya indra pra pūrava stavanta enā yajñaiḥ /
ṚV, 10, 14, 2.2 yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ //
ṚV, 10, 27, 21.2 śrava id enā paro anyad asti tad avyathī jarimāṇas taranti //
ṚV, 10, 31, 8.1 naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti /
ṚV, 10, 148, 3.2 te syāma ye raṇayanta somair enota tubhyaṃ rathoḍha bhakṣaiḥ //