Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 27.2 baijikaṃ gārbhikaṃ caino dvijānām apamṛjyate //
ManuS, 2, 79.2 mahato 'py enaso māsāt tvacevāhir vimucyate //
ManuS, 2, 102.1 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhan naiśam eno vyapohati /
ManuS, 2, 221.2 prāyaścittam akurvāṇo yuktaḥ syān mahatainasā //
ManuS, 3, 37.2 brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn //
ManuS, 4, 200.2 sa liṅgināṃ haraty enas tiryagyonau ca jāyate //
ManuS, 4, 202.2 adattāny upayuñjāna enasaḥ syāt turīyabhāk //
ManuS, 5, 34.1 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ /
ManuS, 6, 96.2 saṃnyāsenāpahatyainaḥ prāpnoti paramāṃ gatim //
ManuS, 8, 19.2 eno gacchati kartāraṃ nindārho yatra nindyate //
ManuS, 8, 105.2 anṛtasyainasas tasya kurvāṇā niṣkṛtiṃ parām //
ManuS, 9, 90.2 nainaḥ kiṃcid avāpnoti na ca yaṃ sādhigacchati //
ManuS, 10, 111.1 japahomair apaity eno yājanādhyāpanaiḥ kṛtam /
ManuS, 11, 53.2 nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ //
ManuS, 11, 71.1 etāny enāṃsi sarvāṇi yathoktāni pṛthak pṛthak /
ManuS, 11, 82.2 svam eno 'vabhṛthasnāto hayamedhe vimucyate //
ManuS, 11, 83.2 tasmāt samāgame teṣām eno vikhyāpya śudhyati //
ManuS, 11, 85.1 teṣāṃ vedavido brūyus trayo 'py enaḥ suniṣkṛtim /
ManuS, 11, 104.1 gurutalpy abhibhāṣyainas tapte svapyād ayomaye /
ManuS, 11, 123.1 etasminn enasi prāpte vasitvā gardabhājinam /
ManuS, 11, 146.1 etair vratair apohyaṃ syād eno hiṃsāsamudbhavam /
ManuS, 11, 211.1 yair abhyupāyair enāṃsi mānavo vyapakarṣati /
ManuS, 11, 227.1 etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ /
ManuS, 11, 242.1 yat kiṃcid enaḥ kurvanti manovāṅmūrtibhir janāḥ /
ManuS, 11, 248.1 ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi /
ManuS, 11, 253.1 enasāṃ sthūlasūkṣmāṇāṃ cikīrṣann apanodanam /
ManuS, 11, 257.2 sugurv apy apahanty eno japtvā vā nama ity ṛcam //
ManuS, 11, 262.2 ṛgvedaṃ dhārayan vipro nainaḥ prāpnoti kiṃcana //