Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Manusmṛti
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 10, 11, 4.2 indraś ca tasmā agniś caināṃsi vahatām itaḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 115, 1.1 yad vidvāṃso yad avidvāṃsa enāṃsi cakṛmā vayam /
Jaiminīyaśrautasūtra
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 10, 18.1 yadi svapan yadi jāgrad enāṃsi cakṛmā vayam /
MS, 3, 11, 10, 19.1 yadi divā yadi naktam enāṃsi cakṛmā vayam /
MS, 3, 16, 5, 18.2 kṛdhī ṣv asmaṃ aditer anāgān enāṃsi śiśratho viṣvag agne //
Ṛgveda
ṚV, 1, 24, 14.2 kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni //
ṚV, 4, 12, 4.2 kṛdhī ṣv asmāṁ aditer anāgān vy enāṃsi śiśratho viṣvag agne //
Manusmṛti
ManuS, 11, 211.1 yair abhyupāyair enāṃsi mānavo vyapakarṣati /
Bhāgavatapurāṇa
BhāgPur, 11, 14, 19.2 tathā madviṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ //