Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 1, 6.1 tathā sāmudrakeṇaiva suśubhralavaṇena ca /
MBhT, 1, 12.2 tadaivottolya tad dravyaṃ toyamadhye vinikṣipet //
MBhT, 1, 14.1 tatraiva prajapen mantraṃ sarvavandyanavātmakam /
MBhT, 1, 20.2 tadaiva dugdharūpaṃ syāt satyaṃ satyaṃ hi śailaje //
MBhT, 2, 6.1 tasmād eva stanadvandvaṃ vardhamānaṃ dine dine //
MBhT, 2, 19.1 budbudā yatra tiṣṭhanti tatraiva saṃtatir bhavet /
MBhT, 3, 5.2 saiva sākṣād guṇamayo nirguṇo jīva ucyate //
MBhT, 3, 6.1 jīvasya bhojanaṃ devi bhrāntir eva na saṃśayaḥ /
MBhT, 3, 9.2 tadaiva brahmarūpo 'sau satyaṃ satyaṃ sureśvari //
MBhT, 3, 13.2 yadaiva kālakūṭaṃ tu samudramathane priye //
MBhT, 3, 15.2 bhujyate sarparūpeṇa tatraiva dāruṇaṃ viṣam //
MBhT, 3, 27.1 bāhyakuṇḍaṃ bāhyahome eva hi suravandite /
MBhT, 3, 35.1 tathaiva madyapānena brāhmaṇo brahmaṇi priye /
MBhT, 3, 38.3 ata eva hi vipreṇa madyapānaṃ sadā caret //
MBhT, 3, 39.1 vedamātājapenaiva brāhmaṇo na hi śailaje /
MBhT, 3, 41.2 prakuryāt tu dvijenaiva tadā brahmamayī surā //
MBhT, 3, 43.1 ata eva hi deveśi brāhmaṇaḥ pānam ācaret /
MBhT, 3, 44.1 bahu kiṃ kathyate devi sa eva triguṇātmakaḥ //
MBhT, 4, 4.3 naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet //
MBhT, 4, 12.1 śilāyantre tulasyādau tathaiva parameśvari //
MBhT, 4, 13.2 aṣṭasiddhiḥ kare tasya sa eva śambhur avyayaḥ /
MBhT, 5, 2.3 ata eva hi tatrādau śāntiṃ kuryād dvijottamaḥ //
MBhT, 5, 20.1 muktidhārājalenaiva dhānyasya parameśvari /
MBhT, 5, 21.2 aṣṭamīnavamīrātrau kṣipen naiva sureśvari //
MBhT, 5, 23.1 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret /
MBhT, 5, 23.1 ghṛtanārīrasenaiva tathaiva śodhanaṃ caret /
MBhT, 5, 41.1 maraṇaṃ naiva paśyāmi yadi dhyānayuto bhavet /
MBhT, 5, 41.2 tasya vittaṃ vilokyaiva kubero 'pi tiraskṛtaḥ //
MBhT, 5, 43.3 bahu kiṃ kathyate devi sa eva gaṇanāyakaḥ //
MBhT, 6, 10.2 tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ //
MBhT, 6, 14.2 ata eva maheśāni rāśyādīn na vicārayet //
MBhT, 6, 15.2 tadaiva parameśāni rāśyādigaṇanaṃ caret //
MBhT, 6, 18.2 puraiva kathitaṃ sarvaṃ bahu kiṃ kathyate 'dhunā //
MBhT, 6, 44.2 indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ //
MBhT, 6, 69.2 punas tenaiva kartavyaṃ tataḥ siddho bhaved dhruvam //
MBhT, 7, 2.2 tathaiva bhairavī devī nityātantre mayoditā /
MBhT, 7, 24.2 sa eva dhanyo loke 'smin devīputra iva kṣitau //
MBhT, 7, 30.2 jūṃkāraṃ vāmapārśve tu sakāraṃ merum eva tu //
MBhT, 7, 32.1 yīḥkāraṃ pādayugalaṃ hasauḥ sarvāṅgam eva tu /
MBhT, 7, 41.2 sa eva siddho lokeśo nirvāṇapadam īhate //
MBhT, 7, 55.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
MBhT, 8, 4.3 tasyaiva ṣoḍaśāṃśaikaḥ kāśyāṃ viśveśvaraḥ sthitaḥ //
MBhT, 8, 8.1 yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ /
MBhT, 8, 8.2 sa eva dhanyo deveśi sa jñānī sa tu tattvavit //
MBhT, 8, 10.2 ata eva hi deveśi viratā bhava pārvati //
MBhT, 8, 13.2 etad vighnādikaṃ nātha satyam eva na saṃśayaḥ /
MBhT, 8, 14.3 ata eva hi tatrādau śāntisvastyayanaṃ caret //
MBhT, 8, 15.2 paṭṭādisūtranirmāṇaṃ racitaṃ śuklam eva vā //
MBhT, 8, 25.1 tad evauṣadhayogena baddho bhavati nānyathā //
MBhT, 8, 28.2 valayaṃ śuklavarṇaṃ ca aṅgarīyaṃ tathaiva ca //
MBhT, 8, 30.2 prastare caiva saṃsthāpya jhiṇṭīpattrarasena ca /
MBhT, 8, 31.1 nirmāṇayogyaṃ tatraiva yadi syāt surasundari /
MBhT, 9, 2.2 hastayugme ca valayam aṅgurīyaṃ tathaiva ca //
MBhT, 9, 13.2 eva hi svarṇakumbhaṃ ca tāmrakumbhāsamarthinā //
MBhT, 9, 17.2 ata eva maheśāni dakṣiṇā vibhavāvadhi //
MBhT, 9, 31.1 ata eva maheśāni ātmasvastyayanaṃ caret /
MBhT, 10, 4.2 ata eva maheśāni caikatvaṃ parikathyate //
MBhT, 10, 7.1 tathaivoccāraṇenaiva bhaktiyuktena cetasā /
MBhT, 10, 7.1 tathaivoccāraṇenaiva bhaktiyuktena cetasā /
MBhT, 10, 12.2 sa eva siddhim āpnoti phalaṃ samyak priyaṃvade //
MBhT, 10, 15.2 anyathā naiva siddhiḥ syād ā janma pūjanād api //
MBhT, 10, 22.1 kevalaṃ śravaṇenaiva sa siddho nātra saṃśayaḥ /
MBhT, 10, 22.2 aṣṭādaśapurāṇānāṃ śravaṇenaiva yat phalam //
MBhT, 10, 23.1 caturvedena sāṅgena śravaṇenaiva yataḥ phalam /
MBhT, 11, 3.3 tasyaiva paścime bhāge vedikāṃ caturasrakām //
MBhT, 11, 11.1 tithigotraṃ cāmuko 'haṃ dharmārthakāmam eva vā /
MBhT, 11, 21.2 astrāntenaiva mūlena uṣṇīṣaṃ pariyojayet //
MBhT, 11, 22.1 vedoktaṃ caiva smṛtyuktaṃ mantraṃ na yojayet sudhīḥ /
MBhT, 11, 25.2 tatra saṃtaraṇaṃ dhenuṃ naiva kuryād vicakṣaṇaḥ //
MBhT, 11, 26.1 dhenusaṃtaraṇenaiva phalahāniḥ prajāyate /
MBhT, 11, 28.1 anenaiva vidhānena kūpādyutsargam ācaret /
MBhT, 11, 29.1 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam /
MBhT, 12, 17.1 pāradasya ca māhātmyaṃ puraiva kathitaṃ mayā /
MBhT, 12, 25.3 sarvasiddhiyuto bhūtvā sa naraḥ siddha eva hi //
MBhT, 12, 27.2 liṅgamadhye mahāvahniḥ saiva rudraḥ prakīrtitaḥ //
MBhT, 12, 28.1 rudropari kṣiped yat tu tad eva bhasmatāṃ gataḥ //
MBhT, 12, 33.1 ekena taṇḍulenaiva yadi liṅgaṃ prapūjayet /
MBhT, 12, 37.3 trivargadātrī sā devī brahmaṇaḥ śaktir eva ca //
MBhT, 12, 40.1 ekaiva hi mahāvidyā nāmamātraṃ pṛthak pṛthak /
MBhT, 12, 40.2 tathaiva puruṣaś caiko nāmamātravibhedakaḥ //
MBhT, 12, 43.1 abhaktiś cākṣare bhrāntir luptiś channas tathaiva ca /
MBhT, 12, 44.1 abhaktyā naiva siddhiḥ syāt kalpakoṭiśatair api /
MBhT, 12, 48.2 toye śaityaṃ na jāyeta tathaivauṣadhasevane //
MBhT, 12, 52.1 guruṇā tatsutenaiva sādhakena varānane /
MBhT, 12, 53.1 guruṇā tatsutenaiva sādhakena samāhitaḥ /
MBhT, 12, 54.1 cakrabhedena ṣaṭkoṇaṃ tathaiva yonimudrayā /
MBhT, 12, 56.1 guruṇā tatsutenaiva sādhakenaiva śailaje /
MBhT, 12, 56.1 guruṇā tatsutenaiva sādhakenaiva śailaje /
MBhT, 12, 58.1 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ /
MBhT, 12, 59.2 kathanasya doṣaśāntir bhavaty eva na saṃśayaḥ //
MBhT, 12, 60.1 svapne 'pi mantrakathane śmaśāne caiva śailaje /
MBhT, 12, 61.2 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ //
MBhT, 12, 68.2 aṣṭottaraśatenaiva bilvapattraiḥ sacandanaiḥ //
MBhT, 13, 4.2 tathaiva sakalā vidyā mahāśaṅkhe vaset sadā //
MBhT, 13, 15.1 kampanaṃ dhūnanaṃ śabdaṃ naiva tatra prakāśayet /
MBhT, 13, 25.1 anenaiva vidhānena vighnajālair na lipyate //
MBhT, 14, 2.2 bhujyate saiva dehasthā kā cintā sādhakasya ca /
MBhT, 14, 5.2 vipro vīraś ca nirvāṇī bhavaty eva na saṃśayaḥ //
MBhT, 14, 7.1 svargabhogī bhavaty eva maraṇe nādhikāritā /
MBhT, 14, 10.1 naiva muktir bhavet tasya janma cāpnoti niścitam //
MBhT, 14, 14.2 yathaiva kuṇḍalī devī dehamadhye vyavasthitā //
MBhT, 14, 15.1 tathaiva vāruṇīṃ dhyāyet kalāṅge sveṣṭadevatām /
MBhT, 14, 16.2 avaśyam eva gṛhṇīyāt tādātmyena varānane //
MBhT, 14, 20.2 paramātmani līne ca tathaiva parameśvari //
MBhT, 14, 42.1 no yajed yadi mohena saiva pāpamayī bhavet //