Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 1, 16.1 dṛṣṭvaiva sa maheśānaṃ vyāso 'bhūdvigatavyathaḥ /
SkPur, 1, 25.2 umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ /
SkPur, 2, 2.1 śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ /
SkPur, 2, 5.2 naimiṣasyodbhavaścaiva sattrasya ca samāpanam //
SkPur, 2, 6.2 śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
SkPur, 2, 6.2 śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
SkPur, 2, 7.1 satyā vivādaśca tathā dakṣaśāpastathaiva ca /
SkPur, 2, 10.2 gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ //
SkPur, 2, 11.1 kālīvyāharaṇaṃ caiva tapaścaraṇameva ca /
SkPur, 2, 11.1 kālīvyāharaṇaṃ caiva tapaścaraṇameva ca /
SkPur, 2, 11.2 somanandisamākhyānaṃ varadānaṃ tathaiva ca //
SkPur, 2, 12.1 gaurītvaṃ putralambhaśca devyā utpattireva ca /
SkPur, 2, 15.1 andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam /
SkPur, 2, 15.2 hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā //
SkPur, 2, 16.1 balisaṃyamanaṃ caiva devyāḥ samaya eva ca /
SkPur, 2, 16.1 balisaṃyamanaṃ caiva devyāḥ samaya eva ca /
SkPur, 2, 16.2 devānāṃ gamanaṃ caiva agnerdūtatvameva ca //
SkPur, 2, 16.2 devānāṃ gamanaṃ caiva agnerdūtatvameva ca //
SkPur, 2, 18.2 āryāvarapradānaṃ ca śailādistava eva ca //
SkPur, 2, 19.1 devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā /
SkPur, 2, 20.2 dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam //
SkPur, 2, 21.2 gaṇānāmāgamaścaiva saṃkhyānaśravaṇaṃ tathā //
SkPur, 2, 23.1 bhasmasomodbhavaścaiva śmaśānavasatistathā /
SkPur, 2, 25.1 trailokyasya saśakrasya vaśīkaraṇameva ca /
SkPur, 2, 26.1 nāradasyāgamaścaiva tārakapreṣitasya ha /
SkPur, 2, 27.1 mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam /
SkPur, 2, 27.2 śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ //
SkPur, 2, 28.1 devāsurabhayotpattistraipuraṃ yuddhameva ca /
SkPur, 2, 28.2 prahlādavigrahaścaiva kṛtaghnākhyānameva ca /
SkPur, 2, 28.2 prahlādavigrahaścaiva kṛtaghnākhyānameva ca /
SkPur, 3, 3.3 kumārabhaktāya tathā śraddadhānāya caiva hi //
SkPur, 3, 6.2 praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ //
SkPur, 3, 7.2 vibhutvaṃ caiva lokānāmantardhe parameśvaraḥ //
SkPur, 3, 11.2 acireṇaiva kālena pitā sampratutoṣa ha //
SkPur, 3, 15.2 kṛtapracetanāyaiva tattvavinyāsakāriṇe //
SkPur, 3, 16.1 pradhānacodakāyaiva guṇināṃ śāntidāya ca /
SkPur, 3, 17.1 viṣayagrāhiṇe caiva niyamasya ca kāriṇe /
SkPur, 3, 17.2 manasaḥ karaṇānāṃ ca tatraiva niyamasya ca //
SkPur, 3, 18.1 bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca /
SkPur, 4, 2.2 sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame //
SkPur, 4, 8.1 sarvavidyādhipatyaṃ ca yogānāṃ caiva sarvaśaḥ /
SkPur, 4, 9.2 dhanuḥ pinākaṃ śūlaṃ ca khaḍgaṃ paraśureva ca //
SkPur, 4, 10.2 saṃvartakāśaniścaiva cakraṃ ca pratisargikam /
SkPur, 4, 15.2 preṣito gaṇapo rudraḥ sadya evābhavattadā //
SkPur, 4, 16.2 bhūtvā lohitamāśveva punarnīlamabhūttadā //
SkPur, 4, 17.1 nīlalohita ityeva tenāsāv abhavatprabhuḥ /
SkPur, 4, 24.2 marīcayo 'trayaścaiva vasiṣṭhāḥ kratavastathā //
SkPur, 4, 25.1 bhṛgavo 'ṅgirasaścaiva tapasā dagdhakilbiṣāḥ /
SkPur, 4, 30.2 kathaṃ paśyema taṃ caiva etan naḥ śaṃsa sarvaśaḥ //
SkPur, 4, 31.1 evamuktastato brahmā sarveṣāmeva saṃnidhau /
SkPur, 5, 3.2 sarvakriyāḥ prakurvāṇāstameva manasā gatāḥ //
SkPur, 5, 6.2 vaṃśānucaritaṃ kṛtsnaṃ divyamānaṃ tathaiva ca //
SkPur, 5, 7.2 pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca //
SkPur, 5, 13.1 chandovicitimadhyā ca mīmāṃsānābhireva ca /
SkPur, 5, 21.3 brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha //
SkPur, 5, 21.3 brahmaṇaścaiva saṃvādaṃ purā yajñasya caiva ha //
SkPur, 5, 28.2 sraṣṭā tvaṃ caiva nānyo 'sti tathāpi na yaśaskaram //
SkPur, 5, 29.1 ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca /
SkPur, 5, 30.2 ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca /
SkPur, 5, 30.2 ahameva hi bhūtānāṃ dhartā bhartā tathaiva ca /
SkPur, 5, 30.3 mayā sṛṣṭāni bhūtāni tvamevātra vimuhyase //
SkPur, 5, 31.2 uvāca caiva tau vedo naitadevamiti prabhuḥ //
SkPur, 5, 35.2 ahaṃ śrutīnāṃ sarvāsāṃ netā sraṣṭā tathaiva ca //
SkPur, 5, 42.2 dīptimac chabdavac caiva devo 'sau dīptamaṇḍalaḥ //
SkPur, 5, 43.1 hastāṅguṣṭhanakhenāśu vāmenāvajñayaiva hi /
SkPur, 5, 48.1 sahasrapāṇaye caiva sarvataḥpāṇaye namaḥ /
SkPur, 5, 50.2 saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ //
SkPur, 5, 53.1 tvameva sraṣṭā lokānāṃ mantā dātā tathā vibho /
SkPur, 5, 59.2 mayaiva kāritā tena nirvṛtaścādhunā bhava //
SkPur, 5, 60.1 tasya caivotpathasthasya yajñasya tu mahāmate /
SkPur, 5, 60.2 śiraś chetsyatyasāv eva kasmiṃścitkāraṇāntare /
SkPur, 5, 62.1 bhagavannaiva me duḥkhaṃ darśanātte prabādhate /
SkPur, 5, 63.1 bhūyaś cādharmakāryebhyastvayaivecche nivāraṇam /
SkPur, 5, 64.2 sa eva sutasaṃjñaste manmūrtirnīlalohitaḥ /
SkPur, 5, 65.1 ityuktvā devadeveśastatraivāntaradhīyata /
SkPur, 6, 4.1 abhyagātsaṃkrameṇaiva veśma viṣṇormahātmanaḥ /
SkPur, 6, 9.2 eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam /
SkPur, 6, 11.1 tamāhāthākṣayaścāsi ajarāmara eva ca /
SkPur, 7, 8.2 tasmāt sarasvatītyeva loke khyātiṃ gamiṣyasi //
SkPur, 7, 17.2 brahmadattavaraścaiva avadhyaḥ sarvajantubhiḥ /
SkPur, 7, 22.2 tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire //
SkPur, 7, 28.2 dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam /
SkPur, 7, 29.1 evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati /
SkPur, 7, 29.2 trirātropoṣitaścaiva arcayitvā vṛṣadhvajam /
SkPur, 7, 32.1 tatrābhigamanādeva kṛtvā pāpasya saṃkṣayam /
SkPur, 8, 4.1 vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram /
SkPur, 8, 15.1 vayameva hi rājānamānayiṣyāma durvidam /
SkPur, 8, 18.2 brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ //
SkPur, 8, 33.1 mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram /
SkPur, 8, 34.2 akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ /
SkPur, 8, 34.3 candrādityagrahaiścaiva kṛtasragupabhūṣaṇam //
SkPur, 9, 4.1 namaḥ pinākine caiva namo 'stvaśanidhāriṇe /
SkPur, 9, 5.1 namaścakradharāyaiva vyāghracarmadharāya ca /
SkPur, 9, 8.2 vimānavaravāhāya janakāya mamaiva ca /
SkPur, 9, 13.3 darśanenaiva viprendra brahmā vacanamabravīt //
SkPur, 9, 14.3 tasmācchivaśca saumyaśca dṛśyaścaiva bhavasva naḥ //
SkPur, 9, 22.2 madbhaktāstapasā yuktā ihaiva ca nivatsyatha //
SkPur, 9, 23.1 ayaṃ caivāśramaḥ śreṣṭhaḥ svarṇaśṛṅgo 'calottamaḥ /
SkPur, 9, 28.1 yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam /
SkPur, 9, 30.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
SkPur, 9, 30.2 paśyatāmeva sarveṣāṃ tatraivāntaradhīyata //
SkPur, 10, 1.4 vāyvāhārā punaścāpi abbhakṣā bhūya eva ca //
SkPur, 10, 4.3 tenaiva parameśo 'sau patiḥ śambhuravāpyate //
SkPur, 10, 7.1 tāṃ dakṣastryambakāyaiva dadau bhāryāmaninditām /
SkPur, 10, 21.2 ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ //
SkPur, 10, 24.3 gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ //
SkPur, 10, 28.1 tvaṃ caiva mama śāpena kṣatriyo bhavitā nṛpaḥ /
SkPur, 10, 28.2 pracetasāṃ sutaścaiva kanyāyāṃ śākhināṃ punaḥ /
SkPur, 10, 32.3 sarveṣāmeva lokānāṃ mūlaṃ bhūrloka ucyate //
SkPur, 10, 33.3 tasmāttiṣṭhāmyahaṃ nityamihaiva na tavājñayā //
SkPur, 10, 34.3 dattvā spṛśanti bhūyaśca dharmasyaivābhivṛddhaye //
SkPur, 10, 40.1 ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām /
SkPur, 11, 2.2 tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me //
SkPur, 11, 6.2 tānahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ //
SkPur, 11, 13.1 yāvattvaṃ jīvase vipra tāvadeva vayaṃ sthitāḥ /
SkPur, 11, 17.2 saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat //
SkPur, 11, 23.2 pāvanaścaiva puṇyaśca devānāmapi sarvataḥ /
SkPur, 11, 24.2 evamuktvā tato brahmā tatraivāntaradhīyata /
SkPur, 11, 28.2 tenaiva nāmnā lokeṣu vikhyātā surapūjitā //
SkPur, 11, 30.2 sarvāścaiva mahābhāgāḥ sarvāśca sthirayauvanāḥ //
SkPur, 11, 31.1 tā lokamātaraścaiva brahmacāriṇya eva ca /
SkPur, 11, 31.1 tā lokamātaraścaiva brahmacāriṇya eva ca /
SkPur, 11, 39.3 sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati //
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 12, 4.2 vikṛtaṃ rūpamāsthāya hrasvo bāhuka eva ca //
SkPur, 12, 7.1 tamuvācārghyamānāyya madhuparkeṇa caiva hi /
SkPur, 12, 10.2 tataḥ sa bhagavāndevastathaiva vikṛtaḥ prabhuḥ /
SkPur, 12, 19.2 ihaiva tvāṃ mahābhāga varayāmi manoratham //
SkPur, 12, 24.1 sarvānnabhakṣadaścaiva amṛtasrava eva ca /
SkPur, 12, 24.1 sarvānnabhakṣadaścaiva amṛtasrava eva ca /
SkPur, 12, 28.2 tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha //
SkPur, 12, 33.1 dhik kaṣṭaṃ bāla evāhamaprāptārthamanorathaḥ /
SkPur, 12, 38.2 taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva ha //
SkPur, 12, 45.2 amaratvam avadhyatvam akṣayaṃ balameva ca //
SkPur, 12, 46.1 svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ /
SkPur, 12, 56.2 tvayyeva ramatāmetadbālaścāyaṃ vimucyatām //
SkPur, 12, 57.2 devīmādityasadbhāsaṃ tatraivāntaradhīyata //
SkPur, 12, 58.2 svapnalabdha ivārthaughastatraivāntaradhīyata //
SkPur, 12, 59.2 bhūya eva tapaḥ kartum ārebhe yatnamāsthitā //
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 13, 5.1 tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam /
SkPur, 13, 7.1 athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ /
SkPur, 13, 31.2 nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu //
SkPur, 13, 33.2 sa bāhurutthitastasya tathaiva samatiṣṭhata //
SkPur, 13, 35.3 tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā //
SkPur, 13, 38.3 balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ //
SkPur, 13, 44.1 namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ /
SkPur, 13, 47.2 devadevamihāyātaṃ mamaivotpattikāraṇam //
SkPur, 13, 48.2 ugra īśāna ātmā ca ajaḥ śaṃkara eva ca //
SkPur, 13, 50.1 gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ /
SkPur, 13, 50.2 sārdhaṃ mayaiva deveśaṃ paramātmānamavyayam //
SkPur, 13, 51.1 tataste stambhitāḥ sarve tathaiva tridivaukasaḥ /
SkPur, 13, 55.2 brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ //
SkPur, 13, 60.2 tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
SkPur, 13, 61.1 prasādaḥ sahasotpanno hetuścāpi tvameva hi /
SkPur, 13, 64.1 ratnāni maṇayaścitrā hema mauktikameva ca /
SkPur, 13, 68.2 devanadyo mahānadyaḥ siddhā munaya eva ca //
SkPur, 13, 70.1 tumbururnārado hāhā hūhū caiva tu sāmagāḥ /
SkPur, 13, 116.2 parvatasya nitambeṣu sarveṣvevābhijajñire //
SkPur, 13, 129.1 tatastu punareveśaṃ brahmā vyajñāpayadvibhum /
SkPur, 13, 135.1 yogenaiva tayorvyāsa tadomāparameśayoḥ /
SkPur, 13, 136.2 udvāhaścaiva devasya śṛṇvataḥ paramādbhutam //
SkPur, 14, 11.2 antakāntakṛte caiva namaḥ parvatavāsine //
SkPur, 14, 12.1 suvarṇaretase caiva sarpakuṇḍaladhāriṇe /
SkPur, 14, 27.2 tavaiva bhagavanhaste vara eṣo 'vatiṣṭhatām /
SkPur, 15, 7.2 papāta bhasmasāccaiva kṣaṇena samapadyata //
SkPur, 15, 29.2 brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
SkPur, 15, 29.2 brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho /
SkPur, 15, 32.2 dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te //
SkPur, 15, 33.1 damaḥ śamastathā kīrtistuṣṭirakrodha eva ca /
SkPur, 16, 3.1 tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ /
SkPur, 16, 6.1 tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
SkPur, 16, 6.2 utpādakastathotpādya utpattiścaiva sarvaśaḥ //
SkPur, 16, 10.1 bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā /
SkPur, 16, 13.2 vacas tat pariniścintya evamevetyamanyata //
SkPur, 17, 3.2 tatra me niśi rājendra sadaiva piśitāśanam //
SkPur, 17, 4.2 apratīkārasaṃyuktam ekadaikānta eva ca //
SkPur, 17, 8.1 sa evamuktaḥ provāca sūdo 'mṛtavasustadā /
SkPur, 17, 8.2 rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava /
SkPur, 17, 9.1 piśitasyaiva cālpatvādbahūnāṃ caiva tadbhujām /
SkPur, 17, 9.1 piśitasyaiva cālpatvādbahūnāṃ caiva tadbhujām /
SkPur, 17, 14.3 novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha //
SkPur, 17, 18.2 rasavadgandhavaccaiva kṣiprameva samācara //
SkPur, 17, 18.2 rasavadgandhavaccaiva kṣiprameva samācara //
SkPur, 18, 2.1 so 'bhakṣayata tatrāgre śaktimeva mahāmunim /
SkPur, 18, 2.2 tato bhrātṛśataṃ tasya vasiṣṭhasyaiva paśyataḥ //
SkPur, 18, 3.3 putraśokena mahatā bhṛśam evānvakīryata //
SkPur, 18, 7.2 adhīyānasya tatrāśu dhyānam evānvapadyata //
SkPur, 18, 10.2 yadaiva sutaduḥkhena nirgato 'syāśramādguro /
SkPur, 18, 10.3 tadāprabhṛtyevādṛśyā bhagavantamanuvratā //
SkPur, 18, 11.1 adhīyānasya caivāyaṃ dhvaniḥ putrasya te vibho /
SkPur, 18, 22.2 jagāma vanamevāśu sabhāryas tapasi sthitaḥ //
SkPur, 18, 24.1 vasiṣṭhaṃ tu tadā dhīmāṃstātamevābhyamanyata /
SkPur, 18, 27.2 ṛṣibhirdaivataiścaiva idamāha parāśaram //
SkPur, 18, 32.2 ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ /
SkPur, 18, 34.2 ṛṣayaścaiva te sarve vāgbhis tuṣṭuvire tadā //
SkPur, 19, 4.1 ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ /
SkPur, 19, 4.2 kariṣyati gatiṃ caiva iti vedavido viduḥ //
SkPur, 19, 5.1 sa tvaṃ tapo'nvitaścaiva jñānavānyaśasānvitaḥ /
SkPur, 19, 6.2 sutamutpādaya kṣipramadhikaṃ samameva vā //
SkPur, 19, 22.2 avahadrudhiraṃ caiva māṃsamedastathaiva ca //
SkPur, 19, 22.2 avahadrudhiraṃ caiva māṃsamedastathaiva ca //
SkPur, 19, 28.2 vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca //
SkPur, 20, 4.3 samānatvamagācchambhoḥ pratīhāratvameva ca //
SkPur, 20, 12.2 vedānāṃ pataye caiva yogināṃ pataye namaḥ //
SkPur, 20, 14.2 sraṣṭre ca pataye caiva namaśca prabhaviṣṇave //
SkPur, 20, 15.1 jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā /
SkPur, 20, 19.2 yadā hetustvamevāsya jagataḥ sthitināśayoḥ //
SkPur, 20, 25.2 evamastviti taṃ procya tatraivāntaradhīyata //
SkPur, 20, 27.1 taiḥ praśastastataścaiva kālena munisattama /
SkPur, 20, 33.1 yasmānnandīkaraste 'yaṃ sadaiva dvijasattama /
SkPur, 20, 36.2 śilpāni caiva sarvāṇi nimittajñānameva ca //
SkPur, 20, 36.2 śilpāni caiva sarvāṇi nimittajñānameva ca //
SkPur, 20, 37.3 abdairadhītavānsarvaṃ vyāsa pañcabhireva ca //
SkPur, 20, 42.1 tābhyāmanujñātaścaiva niṣasāda varāsane /
SkPur, 20, 44.2 kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām //
SkPur, 20, 47.2 guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān //
SkPur, 21, 3.1 japatā tena tatraiva tatpareṇa tadāśiṣā /
SkPur, 21, 6.2 so 'vatīrya tato bhūyaḥ prayatātmā tathaiva ha /
SkPur, 21, 6.3 jajāpa koṭimanyāṃ tu rudramevānucintayan //
SkPur, 21, 7.2 abhyājagāma taṃ caiva varado 'smītyabhāṣata //
SkPur, 21, 17.2 sa evamukto devena śirasā pādayornataḥ /
SkPur, 21, 20.2 sahasrapāṇaye caiva sahasracaraṇāya ca //
SkPur, 21, 21.2 sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate //
SkPur, 21, 22.1 namaste rukmavarṇāya tathaivātīndriyāya ca /
SkPur, 21, 23.2 pinākapāṇaye caiva śūlamudgarapāṇaye //
SkPur, 21, 24.1 gadine khaḍgine caiva paraśvadhadharāya ca /
SkPur, 21, 24.2 rathine varmiṇe caiva maheṣvāsāya vai namaḥ //
SkPur, 21, 29.2 devādhipataye caiva divyasaṃhananāya ca //
SkPur, 21, 33.2 brahmaṇo gurave caiva brahmaṇo janakāya ca //
SkPur, 21, 34.1 kumāragurave caiva kumāravaradāya ca /
SkPur, 21, 35.2 savidyudghanavāhāya tathaiva vṛṣayāyine //
SkPur, 21, 36.2 kailāsavāsine caiva dhaneśvarasakhāya ca //
SkPur, 21, 37.1 viṣṇordehārdhadattāya tasyaiva varadāya ca /
SkPur, 21, 38.2 manase manyamānāya atimānāya caiva hi //
SkPur, 21, 39.2 namaste sparśayitre ca tathaiva sparśanāya ca //
SkPur, 21, 40.1 namaste rasayitre ca tathaiva rasanāya ca /
SkPur, 21, 40.2 namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi /
SkPur, 21, 40.3 hastine caiva hastāya tathā pādāya pādine //
SkPur, 21, 41.2 vāce 'tha vāgmine caiva tanmātrāya mahātmane //
SkPur, 21, 42.1 sūkṣmāya caiva sthūlāya sattvāya rajase namaḥ /
SkPur, 21, 45.1 atraye bhṛgave caiva tathaivāṅgirase namaḥ /
SkPur, 21, 45.1 atraye bhṛgave caiva tathaivāṅgirase namaḥ /
SkPur, 21, 46.1 dharmāya rucaye caiva vasiṣṭhāya namo 'stu te /
SkPur, 21, 47.1 tiṣṭhate dravate caiva gāyate nṛtyate 'pi ca /
SkPur, 21, 48.1 akṣayāyāvyayāyaiva tathāpratihatāya ca /
SkPur, 21, 52.1 tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ /
SkPur, 21, 52.2 śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit //
SkPur, 21, 53.1 tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ /
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
SkPur, 22, 6.1 mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ /
SkPur, 22, 6.2 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
SkPur, 22, 6.3 madrūpaścaiva bhavitā mahāyogabalānvitaḥ //
SkPur, 22, 7.1 ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram /
SkPur, 22, 17.1 strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā /
SkPur, 22, 33.2 mama pārśvādanapagaḥ priyaḥ saṃmata eva ca //
SkPur, 23, 8.2 priyo 'granāyakaścaiva senānīr vaḥ samāhitaḥ //
SkPur, 23, 11.2 evamukte bhagavatā gaṇapāḥ sarva eva te /
SkPur, 23, 20.1 svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam /
SkPur, 23, 20.2 kīcakā veṇavaścaiva kanyā caivābhipūjitā //
SkPur, 23, 20.2 kīcakā veṇavaścaiva kanyā caivābhipūjitā //
SkPur, 23, 21.2 dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam //
SkPur, 23, 22.2 rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca //
SkPur, 23, 23.2 vāsoyugaṃ vṛkṣajaṃ ca virajaḥ sūkṣmameva ca //
SkPur, 23, 24.1 mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā /
SkPur, 23, 24.2 kuṇḍale cāmale divye vajraṃ caiva varāyudham //
SkPur, 23, 25.1 paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca /
SkPur, 23, 25.2 jāmbūnadamayaṃ sūtraṃ keyūradvayameva ca //
SkPur, 23, 26.2 nalabhāṃ pāriyātraṃ ca varṣaṃ kaṅkaṇim eva ca //
SkPur, 23, 28.2 yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha //
SkPur, 23, 30.1 gandharvāpsarasaścaiva nāradaḥ parvatastathā /
SkPur, 23, 31.1 vṛkṣāśca vīrudhaścaiva oṣadhyaśca mahābalāḥ /
SkPur, 23, 31.2 nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ //
SkPur, 23, 32.1 lokasya mātaraścaiva pṛthivī svarga eva ca /
SkPur, 23, 32.1 lokasya mātaraścaiva pṛthivī svarga eva ca /
SkPur, 23, 32.2 bhūtāni prakṛtiścaiva indriyāṇi ca sarvaśaḥ //
SkPur, 23, 33.1 tīrthāni caiva sarvāṇi dānāni vividhāni ca /
SkPur, 23, 34.1 yajñāśca kratavaścaiva iṣṭayo niyamāstathā /
SkPur, 23, 34.2 chandāṃsi caiva sarvāṇi piśācā devayonayaḥ /
SkPur, 23, 34.3 brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā //
SkPur, 23, 37.1 jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca /
SkPur, 23, 37.1 jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca /
SkPur, 23, 38.2 ādityavarcasaṃ caiva amṛtāṃ śrīniketanām //
SkPur, 23, 39.1 tathā kumudvatīṃ caiva prākṣipaṃs teṣvathauṣadhīḥ /
SkPur, 23, 39.2 pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ //
SkPur, 23, 40.2 dānāni caiva sarvāṇi bhagavānsaṃnyaveśayat //
SkPur, 23, 41.1 rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha /
SkPur, 23, 42.2 tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat //
SkPur, 23, 45.2 arcayitvā tato brahmā svayamevābhyaṣiñcata //
SkPur, 23, 47.1 vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca /
SkPur, 23, 47.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca /
SkPur, 23, 47.2 keyūre kuṇḍale caiva mukuṭaṃ hārameva ca /
SkPur, 23, 48.1 chattraṃ jagrāha devendro vāyurvyajanameva ca /
SkPur, 23, 48.2 ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ //
SkPur, 23, 51.1 gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ /
SkPur, 23, 55.1 akṣayāyāmṛtāyaiva ajarāyāmarāya ca /
SkPur, 23, 55.2 paśūnāṃ pataye caiva jetre mṛtyostathaiva ca //
SkPur, 23, 55.2 paśūnāṃ pataye caiva jetre mṛtyostathaiva ca //
SkPur, 23, 56.2 anekaśirase caiva anekacaraṇāya ca //
SkPur, 23, 57.2 sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te //
SkPur, 23, 59.2 tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca //
SkPur, 23, 60.2 vaṃśāṃśca paṇavāṃścaiva kṛkavān goviṣāṇikān //
SkPur, 23, 61.1 ḍiṇḍimān veṇukāṃścaiva mardalāṃścaiva sarvaśaḥ /
SkPur, 23, 61.1 ḍiṇḍimān veṇukāṃścaiva mardalāṃścaiva sarvaśaḥ /
SkPur, 25, 5.1 tvayaiva deyā grāhyā ca tvaṃ no gatiranuttamā /
SkPur, 25, 9.1 nāradaḥ parvataścaiva citrasenaśca gāyanaḥ /
SkPur, 25, 9.2 viśvāvasū ruciścaiva hāhā hūhū tathaiva ca //
SkPur, 25, 9.2 viśvāvasū ruciścaiva hāhā hūhū tathaiva ca //
SkPur, 25, 10.2 ītiścaivendravāhaśca yajñavāho 'tha dakṣiṇaḥ /
SkPur, 25, 11.1 urvaśī caiva rambhā ca ghṛtācī pūrvacittyapi /
SkPur, 25, 13.2 pādānvavande devasya devyā brahmaṇa eva ca /
SkPur, 25, 16.1 pitaraṃ caiva me deva utpādakam imaṃ prabho /
SkPur, 25, 19.1 ajayyaścaiva jetā ca pūjyejyaśca sadā bhava /
SkPur, 25, 23.3 so 'bravīttvayi bhaktirme sadaivānapagā bhavet //
SkPur, 25, 24.1 tato marutsutā caiva ubhābhyāmapi coditā /
SkPur, 25, 25.1 yuvayorastu bhaktirme tathā bhartari caiva hi /
SkPur, 25, 28.2 vaśyāśca yūyaṃ sarve me priyo yuṣmākameva ca //
SkPur, 25, 29.2 bhavānmantānumantā ca gatirāgatireva ca /
SkPur, 25, 30.2 ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca //
SkPur, 25, 32.1 grahāṇāmadhipaścaiva ugradaṇḍadharastathā /
SkPur, 25, 33.1 mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha /
SkPur, 25, 34.2 asmākaṃ varadaścaiva bhava bhūteśvara prabho //
SkPur, 25, 36.1 ta evamuktā gaṇapāḥ sarva eva mahābalāḥ /
SkPur, 25, 40.2 namo vaḥ sarvabhūtebhyo namo yogibhya eva ca /
SkPur, 25, 41.1 namaḥ kāmacarebhyaśca nama ugrebhya eva ca /
SkPur, 25, 42.1 namaḥ kāñcanamālebhyaḥ sarvadharmibhya eva ca /
SkPur, 25, 42.2 namo vo vadhakebhyaśca avadhyebhyastathaiva ca //
SkPur, 25, 43.2 namo vo 'dṛśyarūpebhyo vikṛtebhyastathaiva ca //
SkPur, 25, 44.1 namo valkalavāsebhyaḥ kṛttivāsebhya eva ca /
SkPur, 25, 46.1 namaḥ śarabharūpebhyaḥ śatarūpebhya eva ca /
SkPur, 25, 46.2 namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca //
SkPur, 25, 47.1 namo mārjārarūpebhyaḥ kākakokebhya eva ca /
SkPur, 25, 47.2 namo daivatarūpebhyaḥ pavanebhyastathaiva ca //
SkPur, 25, 48.1 namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca /
SkPur, 25, 48.2 namo dhaneśarūpebhyaḥ sarvarūpibhya eva ca //
SkPur, 25, 49.1 namaścodaravaktrebhyaḥ sarvavaktrebhya eva ca /
SkPur, 25, 49.2 namo vāmanarūpebhyo vāmarūpebhya eva ca //
SkPur, 25, 51.2 śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca /
SkPur, 25, 51.3 mama saumyāḥ śivāścaiva bhavantu gaṇanāyakāḥ //
SkPur, 25, 58.1 ya imaṃ nandino janma varadānaṃ tathaiva ca /