Occurrences

Rasasaṃketakalikā

Rasasaṃketakalikā
RSK, 1, 6.2 kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
RSK, 2, 21.2 tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //
RSK, 2, 22.1 kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /
RSK, 2, 36.2 pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //
RSK, 2, 39.2 kṣipenmīnākṣikānīre yāvattatraiva śīryate //
RSK, 2, 42.1 catuḥṣaṣṭipuṭaireva jāyate padmarāgavat /
RSK, 2, 49.2 madyamamlarasaṃ caiva tyajellohasya sevakaḥ //
RSK, 2, 56.2 dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //
RSK, 3, 3.2 auṣadhe ca rase caiva dātavyaṃ hitamicchatā //
RSK, 4, 4.1 yantre yāvatsphuṭantyeva vrīhyastasya pṛṣṭhataḥ /
RSK, 4, 71.2 eva siddharasādvalladvitayaṃ vā catuṣṭayam //
RSK, 4, 102.1 hayavego mayūrākṣo vārāhaśrutireva ca /
RSK, 5, 3.1 kolapramāṇāṃ guṭikāṃ bhakṣayetprātareva hi /
RSK, 5, 18.2 baddhā guṭī sā sahasaiva hanti sonmādadoṣatrayaduṣṭavātān //
RSK, 5, 22.2 anyā muhūrtaparataḥ praharād anyāparā naiva //
RSK, 5, 30.1 ekadvitricaturthākhyaṃ mañjanāj jvarameva ca /
RSK, 5, 36.2 tenaiva pūrayetkarṇaṃ narakuñjaravājinām //