Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 1, 17.1 jagrāha pāṭhyamṛgvedātsāmabhyo gītameva ca /
NāṭŚ, 1, 26.1 śāṇḍilyaṃ caiva vātsyaṃ ca kohalaṃ dattilaṃ tathā /
NāṭŚ, 1, 26.2 jaṭilāmbaṣṭakau caiva taṇḍum agniśikhaṃ tathā //
NāṭŚ, 1, 29.1 kautsaṃ tāṇḍāyaniṃ caiva piṅgalaṃ citrakaṃ tathā /
NāṭŚ, 1, 29.2 bandhulaṃ bhallakaṃ caiva muṣṭhikaṃ saindhavāyanam //
NāṭŚ, 1, 30.1 taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca /
NāṭŚ, 1, 30.1 taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca /
NāṭŚ, 1, 41.1 bhāratīṃ sātvatīṃ caiva vṛttim ārabhaṭīṃ tathā /
NāṭŚ, 1, 48.2 sudatīṃ sundarīṃ caiva vidagdhāṃ vipulāṃ tathā //
NāṭŚ, 1, 49.1 sumālāṃ saṃtatiṃ caiva sunandāṃ sumukhīṃ tathā /
NāṭŚ, 1, 49.2 māgadhīmarjunīṃ caiva saralāṃ keralāṃ dhṛtim //
NāṭŚ, 1, 50.1 nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau /
NāṭŚ, 1, 50.1 nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau /
NāṭŚ, 1, 60.1 brahmā kuṭilakaṃ caiva bhṛṅgāraṃ varuṇaḥ śubham /
NāṭŚ, 1, 60.2 sūryaśchatraṃ śivaḥ siddhiṃ vāyurvyajanameva ca //
NāṭŚ, 1, 61.1 viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā /
NāṭŚ, 1, 66.2 vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām //
NāṭŚ, 1, 70.1 raṅgapīṭhagatān vighnān asurāṃścaiva devarāṭ /
NāṭŚ, 1, 73.2 tasmājjarjara eveti nāmato 'yaṃ bhaviṣyati //
NāṭŚ, 1, 74.1 śeṣā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ /
NāṭŚ, 1, 74.2 dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu //
NāṭŚ, 1, 74.2 dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu //
NāṭŚ, 1, 75.1 evamevāstviti tataḥ śakraḥ provāca tānsurān /
NāṭŚ, 1, 81.2 sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi //
NāṭŚ, 1, 86.1 varṇāścatvāra evātha stambheṣu viniyojitāḥ /
NāṭŚ, 1, 86.2 ādityāścaiva rudrāśca sthitāḥ stambhāntareṣvatha //
NāṭŚ, 1, 88.1 dvāraśālāniyuktau tu kṛtāntaḥ kāla eva ca /
NāṭŚ, 1, 89.2 dvārapālau sthitau cobhau niyatirmṛtyureva ca //
NāṭŚ, 1, 93.2 tṛtīye ca sthito viṣṇuścaturthe skanda eva ca //
NāṭŚ, 1, 98.2 etānyevādhidaivāni bhaviṣyantītyuvāca saḥ //
NāṭŚ, 1, 100.1 pūrvaṃ sāma prayoktavyaṃ dvitīyaṃ dānameva ca /
NāṭŚ, 1, 122.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet //
NāṭŚ, 2, 3.1 ihādirnāṭyayogasya nāṭyamaṇḍapa eva hi /
NāṭŚ, 2, 3.2 tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi //
NāṭŚ, 2, 4.2 lakṣaṇaṃ pūjanaṃ caiva śrūyatāṃ nāṭyaveśmanaḥ //
NāṭŚ, 2, 8.1 vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ /
NāṭŚ, 2, 9.2 śataṃ cāṣṭau catuḥṣaṣṭirhastā dvātriṃśadeva ca //
NāṭŚ, 2, 13.2 vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ //
NāṭŚ, 2, 15.2 prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata //
NāṭŚ, 2, 16.2 aṅgulaṃ ca tathā hasto daṇḍaścaiva prakīrtitaḥ //
NāṭŚ, 2, 19.2 anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam //
NāṭŚ, 2, 25.2 vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ /
NāṭŚ, 2, 28.2 bhūmistatraiva kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ //
NāṭŚ, 2, 32.1 kārpāsaṃ bālbajaṃ vāpi mauñjaṃ vālkalameva ca /
NāṭŚ, 2, 35.2 kāryaṃ caiva prayatnena mānaṃ nāṭyagṛhasya tu //
NāṭŚ, 2, 41.1 sarvātodyaiḥ praṇuditaiḥ sthāpanaṃ kāryameva tu /
NāṭŚ, 2, 42.1 kāṣāyavasanāścaiva vikalāścaiva ye narāḥ /
NāṭŚ, 2, 42.1 kāṣāyavasanāścaiva vikalāścaiva ye narāḥ /
NāṭŚ, 2, 44.1 paścimena baliḥ pīto raktaścaivottareṇa tu /
NāṭŚ, 2, 51.1 sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca /
NāṭŚ, 2, 56.2 śūdrastambhasya mūle tu dadyādāyasameva ca //
NāṭŚ, 2, 57.1 sarveṣveva tu nikṣepyaṃ stambhamūleṣu kāñcanam /
NāṭŚ, 2, 57.2 svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi //
NāṭŚ, 2, 59.2 acalaṃ cāpyakampyaṃ ca tathaivāvalitaṃ punaḥ //
NāṭŚ, 2, 63.2 purohitaṃ nṛpaṃ caiva bhojayenmadhupāyasaiḥ //
NāṭŚ, 2, 66.2 stambhadvāraṃ ca bhittiṃ ca nepathyagṛhameva ca //
NāṭŚ, 2, 69.2 tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca //
NāṭŚ, 2, 71.1 bhojane kṛsarāścaiva dātavyaṃ brāhmaṇāśanam /
NāṭŚ, 2, 76.2 kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca //
NāṭŚ, 2, 78.2 pravālamuttare caiva madhye tu kanakaṃ bhavet //
NāṭŚ, 2, 90.1 punareva hi vakṣyāmi caturaśrasya lakṣaṇam /
NāṭŚ, 2, 90.2 samantataśca kartavyā hastā dvātriṃśadeva tu //
NāṭŚ, 2, 96.2 ṣaḍanyānantare caiva punaḥ stambhānyathādiśam //
NāṭŚ, 2, 97.2 aṣṭau stambhānpunaścaiva teṣāmupari kalpayet //
NāṭŚ, 2, 98.1 sthāpyaṃ caiva tataḥ pīṭhamaṣṭahastapramāṇataḥ /
NāṭŚ, 2, 100.1 nepathyagṛhakaṃ caiva tataḥ kāryaṃ prayatnataḥ /
NāṭŚ, 2, 101.2 raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu //
NāṭŚ, 2, 104.1 samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet /
NāṭŚ, 2, 106.2 madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet //
NāṭŚ, 2, 107.1 dvāraṃ tenaiva koṇena kartavyaṃ tasya veśmanaḥ /
NāṭŚ, 2, 107.2 dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ //
NāṭŚ, 3, 2.1 tato 'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca /
NāṭŚ, 3, 4.2 jagatpitāmahaṃ caiva viṣṇumindraṃ guhaṃ tathā //
NāṭŚ, 3, 6.2 mṛtyuṃ ca niyatiṃ caiva kāladaṇḍaṃ tathaiva ca //
NāṭŚ, 3, 6.2 mṛtyuṃ ca niyatiṃ caiva kāladaṇḍaṃ tathaiva ca //
NāṭŚ, 3, 7.1 viṣṇupraharaṇaṃ caiva nāgarājaṃ ca vāsukim /
NāṭŚ, 3, 9.1 tathā nāṭyakumārīśca mahāgrāmaṇyameva ca /
NāṭŚ, 3, 9.2 yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāṃstathaiva ca //
NāṭŚ, 3, 9.2 yakṣāṃśca guhyakāṃścaiva bhūtasaṅghāṃstathaiva ca //
NāṭŚ, 3, 11.2 sāhāyyaṃ caiva dātavyamasminnāṭye sahānugaiḥ //
NāṭŚ, 3, 14.2 gobrāhmaṇaśivaṃ caiva nāṭyasya ca vivardhanam //
NāṭŚ, 3, 19.2 raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet //
NāṭŚ, 3, 23.1 madhye caivātra kartavye dve rekhe tiryagūrdhvage /
NāṭŚ, 3, 28.1 nairṛtyāṃ rākṣasāṃścaiva bhūtāni ca niveśayet /
NāṭŚ, 3, 29.2 tatraiva viniveśyastu garuḍaḥ pakṣibhiḥ saha //
NāṭŚ, 3, 31.1 tathaivottarapūrvāyāṃ nandyādyāṃśca gaṇeśvarān /
NāṭŚ, 3, 32.1 stambhe sanatkumāraṃ tu dakṣiṇe dakṣameva ca /
NāṭŚ, 3, 33.1 anenaiva vidhānena yathāsthānaṃ yathāvidhi /
NāṭŚ, 3, 41.1 anenaiva vidhānena saṃpūjyā mattavāraṇī /
NāṭŚ, 3, 44.2 vāyūṃśca pakṣiṇaścaiva vicitrairbhakṣyabhojanaiḥ //
NāṭŚ, 3, 54.1 nānānimittasambhūtāḥ paulastyāḥ sarva eva tu /
NāṭŚ, 3, 62.1 nāradastumbaruścaiva viśvāvasupurogamāḥ /
NāṭŚ, 3, 69.2 viṣṇupraharaṇaṃ caiva viṣṇubhaktyā mayodyatam //
NāṭŚ, 3, 70.2 mṛtyuśca niyatiścaiva pratigṛhṇātu me balim //
NāṭŚ, 3, 83.2 jayaṃ cābhyudayaṃ caiva pārthivasya samāvaha //
NāṭŚ, 3, 85.1 hutāśa eva dīptābhirulkābhiḥ parimārjanam /
NāṭŚ, 3, 90.2 bhindyātkumbhaṃ tataścaiva nāṭyācāryaḥ prayatnataḥ //
NāṭŚ, 3, 91.2 bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ //
NāṭŚ, 3, 92.1 bhinne kumbhe tataścaiva nāṭyācāryaḥ prayatnataḥ /
NāṭŚ, 3, 93.1 kṣveḍitaiḥ sphoṭitaiścaiva valgitaiśca pradhāvitaiḥ /
NāṭŚ, 3, 99.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet //
NāṭŚ, 4, 15.1 mahāgīteṣu caivārthānsamyagevābhineṣyasi /
NāṭŚ, 4, 15.1 mahāgīteṣu caivārthānsamyagevābhineṣyasi /
NāṭŚ, 4, 20.1 sūcividdhastathā caiva hyapaviddhastathaiva ca /
NāṭŚ, 4, 20.1 sūcividdhastathā caiva hyapaviddhastathaiva ca /
NāṭŚ, 4, 21.1 viṣkambhaścaiva samproktastathā caivāparājitaḥ /
NāṭŚ, 4, 21.1 viṣkambhaścaiva samproktastathā caivāparājitaḥ /
NāṭŚ, 4, 21.2 viṣkambhāpasṛtaścaiva mattākrīḍastathaiva ca //
NāṭŚ, 4, 21.2 viṣkambhāpasṛtaścaiva mattākrīḍastathaiva ca //
NāṭŚ, 4, 22.1 svastiko recitaścaiva pārśvasvastika eva ca /
NāṭŚ, 4, 22.1 svastiko recitaścaiva pārśvasvastika eva ca /
NāṭŚ, 4, 23.1 mattaskhalitakaścaiva madādvilasitastathā /
NāṭŚ, 4, 23.2 gatimaṇḍalako jñeyaḥ paricchinnastathaiva ca //
NāṭŚ, 4, 24.2 parāvṛtto 'tha vijñeyastathā caivāpyalātakaḥ //
NāṭŚ, 4, 25.1 pārśvacchedo 'tha samprokto vidyudbhrāntastathaiva ca /
NāṭŚ, 4, 25.2 ūrūdvṛttastathā caiva syādālīḍhastathaiva ca //
NāṭŚ, 4, 25.2 ūrūdvṛttastathā caiva syādālīḍhastathaiva ca //
NāṭŚ, 4, 26.1 recitaścāpi vijñeyastathaivācchuritaḥ smṛtaḥ /
NāṭŚ, 4, 26.2 ākṣiptarecitaścaiva saṃbhrāntaśca tathāparaḥ //
NāṭŚ, 4, 31.1 dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
NāṭŚ, 4, 32.1 tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet /
NāṭŚ, 4, 32.2 pañcaiva karaṇāni syuḥ saṅghātaka iti smṛtaḥ //
NāṭŚ, 4, 34.1 eteṣāmeva vakṣyāmi hastapādavikalpanam /
NāṭŚ, 4, 35.2 maṇḍalasvastikaṃ caiva nikuṭṭakamathāpi ca //
NāṭŚ, 4, 36.1 tathaivārdhanikuṭṭaṃ ca kaṭicchinnaṃ tathaiva ca /
NāṭŚ, 4, 36.1 tathaivārdhanikuṭṭaṃ ca kaṭicchinnaṃ tathaiva ca /
NāṭŚ, 4, 36.2 ardharecitakaṃ caiva vakṣaḥsvastikameva ca //
NāṭŚ, 4, 36.2 ardharecitakaṃ caiva vakṣaḥsvastikameva ca //
NāṭŚ, 4, 37.1 unmattaṃ svastikaṃ caiva pṛṣṭhasvastikameva ca /
NāṭŚ, 4, 37.1 unmattaṃ svastikaṃ caiva pṛṣṭhasvastikameva ca /
NāṭŚ, 4, 37.2 dikṣvastikamalātaṃ ca tathaiva ca kaṭīsamam //
NāṭŚ, 4, 38.1 ākṣiptarecitaṃ caiva vikṣiptākṣiptakaṃ tathā /
NāṭŚ, 4, 39.1 bhujaṅgatrāsitaṃ proktamūrdhvajānu tathaiva ca /
NāṭŚ, 4, 39.2 nikuñcitaṃ ca mattalli tvardhamattalli caiva hi //
NāṭŚ, 4, 40.2 valitaṃ ghūrṇitaṃ caiva lalitaṃ ca tathāparam //
NāṭŚ, 4, 55.1 gaṅgāvataraṇaṃ caivetyuktamaṣṭādhikaṃ śatam /
NāṭŚ, 4, 59.2 yāni sthānāni yāścāryo nṛtyahastāstathaiva ca //
NāṭŚ, 4, 61.1 samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet /
NāṭŚ, 4, 70.1 pādau nikuṭṭitau caiva jñeyaṃ tattu nikuṭṭakam /
NāṭŚ, 4, 72.2 apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 74.1 nikuñcitaṃ tathā vakṣo vakṣassvastikameva tat /
NāṭŚ, 4, 77.2 pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet //
NāṭŚ, 4, 80.1 pārśvamudvāhitaṃ caiva karaṇaṃ tatkaṭīsamam /
NāṭŚ, 4, 81.2 vikṣiptaṃ hastapādaṃ ca tasyaivākṣepaṇaṃ punaḥ //
NāṭŚ, 4, 83.2 vyāvṛttaparivṛttastu sa eva tu karo yadā //
NāṭŚ, 4, 87.1 nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam /
NāṭŚ, 4, 90.1 dolā caiva bhavedvāmas tadrecitanikuṭṭitam /
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 99.1 trikasya valanāccaiva jñeyaṃ bhramarakaṃ tu tat /
NāṭŚ, 4, 99.2 añcitaḥ syātkaro vāmaḥ savyaścatura eva tu //
NāṭŚ, 4, 117.2 pṛṣṭhataḥ prasṛtaḥ pādo dvau tālāvardhameva ca //
NāṭŚ, 4, 118.1 tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat /
NāṭŚ, 4, 121.2 ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartayet //
NāṭŚ, 4, 124.2 pṛṣṭhataḥ kuñcitaḥ pādo vakṣaścaiva samunnatam //
NāṭŚ, 4, 127.2 ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartitam //
NāṭŚ, 4, 128.1 dvitīyo recito hasto vivartitakameva tat /
NāṭŚ, 4, 129.1 dolāpādastathā caiva gajakrīḍitakaṃ bhavet /
NāṭŚ, 4, 131.1 samunnataṃ śiraścaiva garuḍaplutakaṃ bhavet /
NāṭŚ, 4, 133.1 parivṛttatrikaṃ caiva parivṛttaṃ taducyate /
NāṭŚ, 4, 143.1 kṣiprāviddhakaraṃ caiva daṇḍapādaṃ taducyate /
NāṭŚ, 4, 145.1 parivṛttatrikaṃ caiva tatpreṅkholitamucyate /
NāṭŚ, 4, 146.1 baddhā cārī tathā caiva nitambe karaṇe bhavet /
NāṭŚ, 4, 148.1 añcitaścaraṇaścaiva prayojyaḥ karihastake /
NāṭŚ, 4, 149.1 prasarpitatalau pādau prasarpitakameva tat /
NāṭŚ, 4, 151.1 punastathaiva kartavyau siṃhākarṣitake dvijāḥ /
NāṭŚ, 4, 152.2 ākṣiptacaraṇaścaiko hastau tasyaiva cānugau //
NāṭŚ, 4, 156.1 śanairnipatitau caiva jñeyaṃ tad avahitthakam /
NāṭŚ, 4, 156.2 karau vakṣaḥsthitau kāryāvuro nirbhugnameva ca //
NāṭŚ, 4, 157.1 maṇḍalasthānakaṃ caiva niveśaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 162.1 ūruścaiva tathāviddhaḥ saṃbhrāntaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 162.2 apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 165.1 kuñcitāvañcitau caiva vṛṣabhakrīḍite sadā /
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
NāṭŚ, 4, 175.2 pratyālīḍhaṃ tataḥ kuryāt tathaiva ca nikuṭṭakam //
NāṭŚ, 4, 178.1 ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca /
NāṭŚ, 4, 178.2 nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca //
NāṭŚ, 4, 179.2 alapallavasūcīṃ ca kṛtvā vikṣiptameva ca //
NāṭŚ, 4, 180.1 āvartitaṃ tataḥ kuryāttathaiva ca nikuṭṭakam /
NāṭŚ, 4, 180.2 ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca //
NāṭŚ, 6, 3.1 bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi /
NāṭŚ, 6, 3.2 saṃgrahaṃ kārikāṃ caiva niruktaṃ caiva tattvataḥ //
NāṭŚ, 6, 3.2 saṃgrahaṃ kārikāṃ caiva niruktaṃ caiva tattvataḥ //
NāṭŚ, 6, 5.2 saṃgrahaṃ kārikāṃ caiva niruktaṃ ca yathākramam //
NāṭŚ, 6, 18.2 ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ //
NāṭŚ, 6, 19.2 garvo viṣāda autsukyaṃ nidrāpasmāra eva ca //
NāṭŚ, 6, 20.2 matirvyādhistathonmādastathā maraṇameva ca //
NāṭŚ, 6, 21.1 trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ /
NāṭŚ, 6, 23.1 āṅgiko vācikaścaiva hyāhāryaḥ sāttvikastathā /
NāṭŚ, 6, 24.2 bhāratī sātvatī caiva kaiśikyārabhaṭī tathā //
NāṭŚ, 6, 26.2 daivikī mānuṣī caiva siddhiḥ syāddvividhaiva tu //
NāṭŚ, 6, 26.2 daivikī mānuṣī caiva siddhiḥ syāddvividhaiva tu //
NāṭŚ, 6, 27.1 śārīrāścaiva vaiṇāśca sapta ṣaḍjādayaḥ svarāḥ /
NāṭŚ, 6, 27.3 tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca //
NāṭŚ, 6, 27.3 tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca //
NāṭŚ, 6, 29.1 ghanastu tālo vijñeyaḥ suṣiro vaṃśa eva ca /
NāṭŚ, 6, 32.1 tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate /
NāṭŚ, 6, 64.12 te hi svabhāvata eva raudrāḥ /
NāṭŚ, 6, 64.15 raktodvṛttavilocanā bhīmāsitarūpiṇaścaiva /
NāṭŚ, 6, 64.16 yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām /
NāṭŚ, 6, 64.20 yuddhaprahāraghātanavikṛtacchedanavidāraṇaiścaiva /
NāṭŚ, 6, 65.1 nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva /
NāṭŚ, 6, 71.1 etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam /
NāṭŚ, 6, 71.2 punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣṭitaiḥ kāryam //