Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 9.1 catvāro vedadharmajñāḥ parṣat traividyam eva vā /
YāSmṛ, 1, 26.2 guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ //
YāSmṛ, 1, 29.1 daṇḍājinopavītāni mekhalāṃ caiva dhārayet /
YāSmṛ, 1, 36.2 grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe //
YāSmṛ, 1, 40.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
YāSmṛ, 1, 40.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
YāSmṛ, 1, 40.2 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ //
YāSmṛ, 1, 41.1 madhunā payasā caiva sa devāṃs tarpayed dvijaḥ /
YāSmṛ, 1, 51.2 vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā //
YāSmṛ, 1, 55.1 etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ /
YāSmṛ, 1, 67.1 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ /
YāSmṛ, 1, 79.2 brahmacāry eva parvāṇy ādyāś catasras tu varjayet //
YāSmṛ, 1, 81.2 svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ //
YāSmṛ, 1, 89.2 āhared vidhivad dārān agnīṃś caivāvilambayan //
YāSmṛ, 1, 94.1 kṣatriyā māgadhaṃ vaiśyācchūdrāt kṣattāram eva ca /
YāSmṛ, 1, 100.1 upeyād īśvaraṃ caiva yogakṣemārthasiddhaye /
YāSmṛ, 1, 100.2 snātvā devān pitṝṃś caiva tarpayed arcayet tathā //
YāSmṛ, 1, 106.2 anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā //
YāSmṛ, 1, 125.2 kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi //
YāSmṛ, 1, 132.2 nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī //
YāSmṛ, 1, 165.1 piśunānṛtinoś caiva tathā cākrikabandinām /
YāSmṛ, 1, 166.2 bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet //
YāSmṛ, 1, 175.1 cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca /
YāSmṛ, 1, 176.2 laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret //
YāSmṛ, 1, 197.2 mārutenaiva śudhyanti pakveṣṭakacitāni ca //
YāSmṛ, 1, 202.2 gṛhṇan pradātāram adho nayaty ātmānam eva ca //
YāSmṛ, 1, 208.1 yathākathaṃcid dattvā gāṃ dhenuṃ vādhenum eva vā /
YāSmṛ, 1, 216.1 devātithiarcanakṛte gurubhṛtyārtham eva vā /
YāSmṛ, 1, 216.2 sarvataḥ pratigṛhṇīyād ātmavṛttyartham eva ca //
YāSmṛ, 1, 221.2 pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ //
YāSmṛ, 1, 227.1 yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca /
YāSmṛ, 1, 228.1 dvau daive prāk trayaḥ pitrya udag ekaikam eva vā /
YāSmṛ, 1, 241.1 annam ādāya tṛptāḥ stha śeṣaṃ caivānumānya ca /
YāSmṛ, 1, 243.2 svastivācyaṃ tataḥ kuryād akṣayyodakam eva ca //
YāSmṛ, 1, 246.1 dātāro no 'bhivardhantāṃ vedāḥ saṃtatir eva ca /
YāSmṛ, 1, 260.1 khaḍdāmiṣaṃ mahāśalkaṃ madhu munyannam eva vā /
YāSmṛ, 1, 266.1 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīn api /
YāSmṛ, 1, 273.1 kāṣāyavāsasaś caiva kravyādāṃś cādhirohati /
YāSmṛ, 1, 285.1 mitaś ca sammitaścaiva tathā śālakaṭaṅkaṭau /
YāSmṛ, 1, 287.1 kṛtākṛtāṃs taṇḍulāṃś ca palalaudanam eva ca /
YāSmṛ, 1, 287.2 matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu //
YāSmṛ, 1, 287.2 matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu //
YāSmṛ, 1, 288.2 mūlakaṃ pūrikāpūpāṃs tathaivoṇḍerakasrajaḥ //
YāSmṛ, 1, 289.1 dadhy annaṃ pāyasaṃ caiva guḍapiṣṭaṃ samodakam /
YāSmṛ, 1, 293.1 evaṃ vināyakaṃ pūjya grahāṃś caiva vidhānataḥ /
YāSmṛ, 1, 294.2 mahāgaṇapateś caiva kurvan siddhim avāpnuyāt //
YāSmṛ, 1, 295.2 vṛṣṭyāyuḥpuṣṭikāmo vā tathaivābhicarann api //
YāSmṛ, 1, 299.1 gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ /
YāSmṛ, 1, 301.1 bṛhaspate 'ti yad aryas tathaivānnāt parisrutaḥ /
YāSmṛ, 1, 303.1 ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva vā /
YāSmṛ, 1, 304.2 dadhyodanaṃ haviś cūrṇaṃ māṃsaṃ citrānnam eva ca //
YāSmṛ, 1, 311.2 dhārmiko 'vyasanaś caiva prājñaḥ śūro rahasyavit //
YāSmṛ, 1, 312.1 svarandhragoptānvīkṣikyāṃ daṇḍanītyāṃ tathaiva ca /
YāSmṛ, 1, 312.2 vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ //
YāSmṛ, 1, 315.1 śrautasmārtakriyāhetor vṛṇuyād eva cartvijaḥ /
YāSmṛ, 1, 315.2 yajñāṃś caiva prakurvīta vidhivad bhūridakṣiṇān //
YāSmṛ, 1, 317.1 askannam avyathaṃ caiva prāyaścittair adūṣitam /
YāSmṛ, 1, 331.2 gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca //
YāSmṛ, 1, 332.1 saṃviśet tūryaghoṣeṇa pratibudhyet tathaiva ca /
YāSmṛ, 1, 343.1 ya eva nṛpater dharmaḥ svarāṣṭraparipālane /
YāSmṛ, 1, 343.2 tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan //
YāSmṛ, 1, 344.2 tathaiva paripālyo 'sau yadā vaśam upāgataḥ //
YāSmṛ, 1, 347.1 upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca /
YāSmṛ, 1, 354.1 svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca /
YāSmṛ, 1, 365.2 dve kṛṣṇale rūpyamāṣo dharaṇaṃ ṣoḍaśaiva te //
YāSmṛ, 1, 366.1 śatamānaṃ tu daśabhir dharaṇaiḥ palam eva tu /
YāSmṛ, 2, 12.2 vivādayet sadya eva kālo 'nyatrecchayā smṛtaḥ //
YāSmṛ, 2, 18.2 daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca //
YāSmṛ, 2, 18.2 daṇḍaṃ ca svapaṇaṃ caiva dhanine dhanam eva ca //
YāSmṛ, 2, 27.2 āgame 'pi balaṃ naiva bhuktiḥ stokāpi yatra no //
YāSmṛ, 2, 32.2 asaṃbaddhakṛtaś caiva vyavahāro na sidhyati //
YāSmṛ, 2, 35.2 aniveditavijñāto dāpyas taṃ daṇḍam eva ca //
YāSmṛ, 2, 41.2 dattvā tu brāhmaṇāyaiva nṛpates tadanantaram //
YāSmṛ, 2, 47.2 vṛthādānaṃ tathaiveha putro dadyān na paitṛkam //
YāSmṛ, 2, 51.1 rikthagrāha ṛṇaṃ dāpyo yoṣidgrāhas tathaiva ca /
YāSmṛ, 2, 52.1 bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi /
YāSmṛ, 2, 57.1 saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca /
YāSmṛ, 2, 57.1 saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca /
YāSmṛ, 2, 65.2 dravyaṃ tad aupanidhikaṃ pratideyaṃ tathaiva tat //
YāSmṛ, 2, 77.2 sa kūṭasākṣiṇāṃ pāpais tulyo daṇḍena caiva hi //
YāSmṛ, 2, 90.1 ṛṇaṃ lekhyakṛtaṃ deyaṃ puruṣais tribhir eva tu /
YāSmṛ, 2, 106.1 sa tam ādāya saptaiva maṇḍalāni śanair vrajet /
YāSmṛ, 2, 118.2 maitramaudvāhikaṃ caiva dāyādānāṃ na tad bhavet //
YāSmṛ, 2, 119.2 dāyādebhyo na tad dadyād vidyayā labdham eva ca //
YāSmṛ, 2, 121.1 bhūr yā pitāmahopāttā nibandho dravyam eva vā /
YāSmṛ, 2, 121.2 tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi //
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
YāSmṛ, 2, 135.1 patnī duhitaraś caiva pitarau bhrātaras tathā /
YāSmṛ, 2, 142.2 nirvāsyā vyabhicāriṇyaḥ pratikūlās tathaiva ca //
YāSmṛ, 2, 144.1 bandhudattaṃ tathā śulkam anvādheyakam eva ca /
YāSmṛ, 2, 154.2 eṣa eva vidhir jñeyo varṣāmbupravahādiṣu //
YāSmṛ, 2, 157.1 svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet /
YāSmṛ, 2, 165.2 ardhatrayodaśapaṇaḥ svāmino dravyam eva ca //
YāSmṛ, 2, 176.2 deyaṃ pratiśrutaṃ caiva dattvā nāpaharet punaḥ //
YāSmṛ, 2, 197.2 prasthānavighnakṛc caiva pradāpyo dviguṇāṃ bhṛtim //
YāSmṛ, 2, 202.1 draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hi /
YāSmṛ, 2, 203.2 eṣa eva vidhir jñeyaḥ prāṇidyūte samāhvaye //
YāSmṛ, 2, 226.1 liṅgasya chedane mṛtyau madhyamo mūlyam eva ca /
YāSmṛ, 2, 253.2 argho 'nugrahakṛt kāryaḥ kretur vikretur eva ca //
YāSmṛ, 2, 254.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati /
YāSmṛ, 2, 255.2 hāniś cet kretṛdoṣeṇa kretur eva hi sā bhavet //
YāSmṛ, 2, 256.2 hānir vikretur evāsau yācitasyāprayacchataḥ //
YāSmṛ, 2, 273.2 prasahyaghātinaś caiva śūlān āropayen narān //
YāSmṛ, 2, 278.1 vipraduṣṭāṃ striyaṃ caiva puruṣaghnīm agarbhiṇīm /
YāSmṛ, 2, 284.2 adeśakālasaṃbhāṣaṃ sahaikāsanam eva ca //
YāSmṛ, 2, 290.1 avaruddhāsu dāsīṣu bhujiṣyāsu tathaiva ca /
YāSmṛ, 2, 292.2 agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi //
YāSmṛ, 2, 294.2 śūdras tathāntya eva syād antyasyāryāgame vadhaḥ //
YāSmṛ, 2, 299.2 paścāc caivāpasaratā hiṃsane svāmy adoṣabhāk //
YāSmṛ, 2, 301.2 upajīvya dhanaṃ muñcaṃs tad evāṣṭaguṇīkṛtam //
YāSmṛ, 2, 302.1 rājño 'niṣṭapravaktāraṃ tasyaivākrośakāriṇam /
YāSmṛ, 3, 18.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi //
YāSmṛ, 3, 22.1 kṣatrasya dvādaśāhāni viśaḥ pañcadaśaiva tu /
YāSmṛ, 3, 30.2 abliṅgāni japeccaiva gāyatrīṃ manasā sakṛt //
YāSmṛ, 3, 38.2 śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca //
YāSmṛ, 3, 54.2 vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret //
YāSmṛ, 3, 73.2 dhāraṇā preraṇaṃ duḥkham icchāhaṃkāra eva ca //
YāSmṛ, 3, 76.2 vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca //
YāSmṛ, 3, 78.1 bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca /
YāSmṛ, 3, 81.2 saptame cāṣṭame caiva tvaṅmāṃsasmṛtimān api //
YāSmṛ, 3, 86.2 catvāryaratnikāsthīni jaṅghayos tāvad eva tu //
YāSmṛ, 3, 92.2 karmendriyāṇi jānīyān manaś caivobhayātmakam //
YāSmṛ, 3, 94.2 kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānam eva ca //
YāSmṛ, 3, 95.1 āmāśayo 'tha hṛdayaṃ sthūlāntraṃ guda eva ca /
YāSmṛ, 3, 99.2 nava chidrāṇi tāny eva prāṇasyāyatanāni tu //
YāSmṛ, 3, 100.1 śirāḥ śatāni saptaiva nava snāyuśatāni ca /
YāSmṛ, 3, 103.1 romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca /
YāSmṛ, 3, 104.2 yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim //
YāSmṛ, 3, 105.2 saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ //
YāSmṛ, 3, 106.1 ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca /
YāSmṛ, 3, 107.1 śleṣmaujasas tāvad eva retasas tāvad eva tu /
YāSmṛ, 3, 107.1 śleṣmaujasas tāvad eva retasas tāvad eva tu /
YāSmṛ, 3, 116.2 rudrasyānucaro bhūtvā tenaiva saha modate //
YāSmṛ, 3, 120.1 sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ /
YāSmṛ, 3, 132.2 rūpāṇyapi tathaiveha sarvayoniṣu dehinām //
YāSmṛ, 3, 149.1 mahābhūtāni satyāni yathātmāpi tathaiva hi /
YāSmṛ, 3, 154.1 jñeyajñe prakṛtau caiva vikāre cāviśeṣavān /
YāSmṛ, 3, 155.2 karmaṇā dveṣamohābhyām icchayā caiva badhyate //
YāSmṛ, 3, 163.1 kālakarmātmabījānāṃ doṣair mātus tathaiva ca /
YāSmṛ, 3, 168.1 yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam /
YāSmṛ, 3, 177.2 ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi //
YāSmṛ, 3, 180.2 yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate //
YāSmṛ, 3, 182.1 sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ /
YāSmṛ, 3, 182.1 sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ /
YāSmṛ, 3, 183.1 anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ /
YāSmṛ, 3, 183.1 anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ /
YāSmṛ, 3, 185.2 te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ //
YāSmṛ, 3, 187.2 tāvanta eva munayaḥ sarvārambhavivarjitāḥ //
YāSmṛ, 3, 191.1 sa hy āśramair vijijñāsyaḥ samastair evam eva tu /
YāSmṛ, 3, 195.2 dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca //
YāSmṛ, 3, 196.2 kramāt te sambhavantīha punar eva vrajanti ca //
YāSmṛ, 3, 216.2 dravyaprakārā hi yathā tathaiva prāṇijātayaḥ //
YāSmṛ, 3, 220.2 evam asyāntarātmā ca lokaś caiva prasīdati //
YāSmṛ, 3, 224.1 avīcim andhatāmisraṃ kumbhīpākaṃ tathaiva ca /
YāSmṛ, 3, 224.2 asipatravanaṃ caiva tāpanaṃ caikaviṃśakam //
YāSmṛ, 3, 227.1 brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ /
YāSmṛ, 3, 236.2 nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ //
YāSmṛ, 3, 238.1 kanyāsaṃdūṣaṇaṃ caiva parivindakayājanam /
YāSmṛ, 3, 238.2 kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam //
YāSmṛ, 3, 239.2 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca //
YāSmṛ, 3, 241.2 tathaivānāśrame vāsaḥ parānnaparipuṣṭatā //
YāSmṛ, 3, 246.1 ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā /
YāSmṛ, 3, 255.1 ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca /
YāSmṛ, 3, 256.2 ihaiva sā śunī gṛdhrī sūkarī copajāyate //
YāSmṛ, 3, 264.1 kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ /
YāSmṛ, 3, 283.1 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati /
YāSmṛ, 3, 287.1 abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva vā /
YāSmṛ, 3, 287.2 nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā //
YāSmṛ, 3, 291.2 nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam //
YāSmṛ, 3, 295.2 patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam //
YāSmṛ, 3, 297.1 patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ /
YāSmṛ, 3, 306.2 upapātakajātānām anādiṣṭasya caiva hi //
YāSmṛ, 3, 319.1 ekabhaktena naktena tathaivāyācitena ca /
YāSmṛ, 3, 319.2 upavāsena caivāyaṃ pādakṛcchraḥ prakīrtitaḥ //
YāSmṛ, 3, 320.2 ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ //
YāSmṛ, 3, 325.2 māsenaivopabhuñjīta cāndrāyaṇam athāparam //
YāSmṛ, 3, 331.2 āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam //