Occurrences

Śyainikaśāstra

Śyainikaśāstra
Śyainikaśāstra, 1, 3.1 ā pāmaraprasiddho'pi tathaiva mṛgasārasaḥ /
Śyainikaśāstra, 1, 6.2 tairvinā nendriyaphalaṃ na eva rasabhūmayaḥ //
Śyainikaśāstra, 1, 10.1 niṣiddhaiva mṛgavyā cettarhi yāgādisādhanam /
Śyainikaśāstra, 1, 12.1 tasmāt sarvātmanā tyājyaḥ saṅga eveti niścayaḥ /
Śyainikaśāstra, 1, 12.2 bandhaḥ saṅgena bhavatītyeva bhāgavatoktayaḥ //
Śyainikaśāstra, 1, 20.1 kuru karmaiva tasmāttvaṃ karma jyāyo hyakarmaṇaḥ /
Śyainikaśāstra, 1, 26.2 kurvanneveha karmāṇītyādi vede'pi niścayaḥ //
Śyainikaśāstra, 2, 2.2 arthadūṣaṇapaiśunye krodhaje krodha eva ca //
Śyainikaśāstra, 2, 6.2 taducchedāya yatate tathaivottejito yataḥ //
Śyainikaśāstra, 2, 17.1 atastāṃ sarvabhāvena pumāṃścaivānurañjayet /
Śyainikaśāstra, 2, 25.2 rudrasyānucaro bhūtvā tenaiva saha modate //
Śyainikaśāstra, 2, 30.1 sarvartuṣu divāsvapnaḥ so'pi vyaktārtha eva hi /
Śyainikaśāstra, 2, 32.2 na caiva na prayuñjīta saṃgaṃ tu parivarjayet //
Śyainikaśāstra, 3, 12.1 prahāro nakhadantāder yathaiva smarasaṃgare /
Śyainikaśāstra, 3, 12.2 upaghātastathaivātra rasāveśān na vā ruje //
Śyainikaśāstra, 3, 14.1 haramūrtir ivāvasthābhedādekaiva kāminī /
Śyainikaśāstra, 3, 14.2 yathāṣṭadhā rasāyālaṃ tathaiva mṛgayā matā //
Śyainikaśāstra, 3, 34.2 vicyutiścāpi tasyaiva viyogenāpadiśyate //
Śyainikaśāstra, 3, 37.1 khaḍgābhisaraṇe śastaḥ pañcaṣā eva sādinaḥ //
Śyainikaśāstra, 3, 47.2 badhnanti śikṣāyogena sajālāntargataiva sā //
Śyainikaśāstra, 3, 53.2 grīṣmartāveva viralībhūtavāryuparodhanāt //
Śyainikaśāstra, 3, 54.3 vṛthāyāso bhaveddhvaṃsaḥ svīyeṣvevānudṛśyate //
Śyainikaśāstra, 3, 56.1 dvitrairevāśvavāraiśca śaramokṣaviśāradaiḥ /
Śyainikaśāstra, 3, 58.1 mṛgādyapekṣāmālambya līno yatraika eva vā /
Śyainikaśāstra, 3, 70.1 asyā eva bhidā kāpi kṛṣṇasāre rurau hi yaḥ /
Śyainikaśāstra, 4, 3.2 kuhyādiṣv ayamevokto vāsādiṣvapi śasyate //
Śyainikaśāstra, 4, 7.2 śabdaṃ ca śrāvayennaiva yāvaddivasapañcakam //
Śyainikaśāstra, 4, 12.1 cañcvā kaṇḍūyanaṃ caiva pakṣapālyorvidhūnanam /
Śyainikaśāstra, 4, 23.1 viśrambhaścākṣuṣaścāsya kṣiprameva prajāyate /
Śyainikaśāstra, 4, 25.2 sthāpyante svavaśe duṣṭā yathaivaiṣa gaṇastathā //
Śyainikaśāstra, 4, 26.2 sampadyate yathā nīcastathaivaiṣa gaṇaḥ smṛtaḥ //
Śyainikaśāstra, 4, 31.1 tathaiva vājavattve'pi sāmānye sarvapakṣiṇām /
Śyainikaśāstra, 4, 41.1 auraṅganā dhāvanāśca pratiṣṭhānāstathaiva ca /
Śyainikaśāstra, 4, 42.2 vikrame sāhase caiva varṇairapi pṛthagvidhāḥ //
Śyainikaśāstra, 4, 47.1 puṣṭāneva mṛgavyāyāṃ yojayenmanaso mude /
Śyainikaśāstra, 5, 12.1 na bhānti taravaścaiva śīrṇaparṇairanāśrayāḥ /
Śyainikaśāstra, 5, 35.1 tathaivopacarettāstu yathā puṣṭāḥ svapakṣakān /
Śyainikaśāstra, 5, 47.2 samāṃsairguṭikā deyā māṃsāt prāgeva yuktitaḥ //
Śyainikaśāstra, 5, 56.1 trisaptakadinānyeva yujyante sarvaśākhināṃ /
Śyainikaśāstra, 5, 62.2 nāśayatyeva vaṭikā yathā rudreṇa nirmitā //
Śyainikaśāstra, 5, 68.1 kālātipātāt padayoḥ saiva cāndīti kathyate /
Śyainikaśāstra, 5, 74.2 klinnātparyuṣitāccaiva durjarādāmiṣāśanāt //
Śyainikaśāstra, 5, 78.1 tallepādeva naśyanti yūkā likhyā na saṃśayaḥ //
Śyainikaśāstra, 6, 11.1 yāminyāḥ prathamādeva yāmādudayaśālibhiḥ /
Śyainikaśāstra, 6, 11.2 prātareva śaranmeghairyāyādruddhe divākare //
Śyainikaśāstra, 6, 22.1 śyenā yasyātha bahavastathaiva hayasādinaḥ /
Śyainikaśāstra, 6, 26.1 vanyānāṃ tu śaśādīnāṃ trāsanāya puraiva hi /
Śyainikaśāstra, 6, 31.1 tadrasākṣiptahṛdayastāneva yadi ceśvaraḥ /
Śyainikaśāstra, 6, 46.1 samamevānusaraṇāt lakṣyālakṣyeṇa vā punaḥ /
Śyainikaśāstra, 6, 62.2 ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre //
Śyainikaśāstra, 6, 62.2 ekatra te samakameva rasā anūnā dṛśyanta eva kṛtibhirmṛgayāvihāre //
Śyainikaśāstra, 7, 6.2 tantrīgītādi hṛdayahāri caiva nayet kṣaṇam //
Śyainikaśāstra, 7, 9.2 dattvāśvebhyo vayobhyaśca parīkṣārthaṃ puraiva hi //
Śyainikaśāstra, 7, 23.1 ailena pṛthunā caiva vīrasenena caiva hi /
Śyainikaśāstra, 7, 23.1 ailena pṛthunā caiva vīrasenena caiva hi /
Śyainikaśāstra, 7, 25.2 yathā tatraiva vihitā mṛgayānyatra kaumudāt //
Śyainikaśāstra, 7, 26.1 aniṣiddhāt tvanyadā sā tatraiva parivarjayet /