Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 1, 18.2 śaṅkaraparyantajito vijayastambhaḥ smarasyeva //
Āsapt, 1, 31.2 bhūṣaṇāyaiva sañjñāṃ yad aṅkitāṃ bhāratī vahati //
Āsapt, 1, 33.2 kair nocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ //
Āsapt, 1, 36.1 bhavabhūteḥ sambandhād bhūdharabhūr eva bhāratī bhāti /
Āsapt, 1, 40.2 śabdā api puruṣā api sādhava evārthabodhāya //
Āsapt, 1, 49.1 āsvāditadayitādharasudhārasasyaiva sūktayo madhurāḥ /
Āsapt, 1, 52.1 vāṇī prākṛtasamucitarasā balenaiva saṃskṛtaṃ nītā /
Āsapt, 2, 13.1 anyamukhe durvādo yaḥ priyavadane sa eva parihāsaḥ /
Āsapt, 2, 23.2 tripuraripuṇeva gaurī varatanur ardhāvaśiṣṭaiva //
Āsapt, 2, 26.1 anayanapathe priye na vyathā yathā dṛśya eva duṣprāpe /
Āsapt, 2, 26.2 mlānaiva kevalaṃ niśi tapanaśilā vāsare jvalati //
Āsapt, 2, 27.1 avibhāvyo mitre'pi sthitimātreṇaiva nandayan dayitaḥ /
Āsapt, 2, 30.2 śvapacaghaṭakarparāṅkā tvaṃ kila phalitāpi viphalaiva //
Āsapt, 2, 31.1 añjalir akāri lokair mlānim anāptaiva rañjitā jagatī /
Āsapt, 2, 31.2 sandhyāyā iva vasatiḥ svalpāpi sakhe sukhāyaiva //
Āsapt, 2, 57.1 atilajjayā tvayaiva prakaṭaḥ preyān akāri nibhṛto 'pi /
Āsapt, 2, 57.2 prāsādamaulir upari prasarantyā vaijayanty eva //
Āsapt, 2, 75.1 āloka eva vimukhī kvacid api divase na dakṣiṇā bhavasi /
Āsapt, 2, 75.2 chāyeva tad api tāpaṃ tvam eva me harasi mānavati //
Āsapt, 2, 81.2 magnāpi pariṇayāpadi jāramukhaṃ vīkṣya hasitaiva //
Āsapt, 2, 82.2 adhidevatā tvam eva śrīr iva kamalasya mama manasaḥ //
Āsapt, 2, 83.2 puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva //
Āsapt, 2, 84.2 sadasi sthitaiva siddhauṣadhivallī kāpi jīvayati //
Āsapt, 2, 92.2 ucitas tatpariṇāmo viṣamaṃ viṣam eva yajjātam //
Āsapt, 2, 100.2 tvām apasārya vibhājyaḥ kuraṅga eṣo 'dhunaivānyaiḥ //
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 116.1 īṣad avaśiṣṭajaḍimā śiśire gatamātra eva ciram aṅgaiḥ /
Āsapt, 2, 137.2 narmopakrama eva kṣaṇade dūtīva calitāsi //
Āsapt, 2, 138.2 āskanditoruṇā tvaṃ hastenaiva spṛśan harasi //
Āsapt, 2, 142.2 viṣam amṛtaṃ vā samam iti yaḥ paśyan garalam eva papau //
Āsapt, 2, 143.2 adhunā tad eva kāraṇam avasthitau dagdhagehapateḥ //
Āsapt, 2, 145.1 ekaḥ sa eva jīvati svahṛdayaśūnyo 'pi sahṛdayo rāhuḥ /
Āsapt, 2, 156.1 kamalamukhi sarvatomukhanivāraṇaṃ vidadhad eva bhūṣayati /
Āsapt, 2, 163.1 kleśe'pi tanyamāne militeyaṃ māṃ pramodayatyeva /
Āsapt, 2, 163.2 raudre'nabhre'pi nabhaḥsurāpagāvārivṛṣṭir eva //
Āsapt, 2, 180.2 so 'py evam eva sulabhaḥ padaprahāraḥ prasādaḥ kim //
Āsapt, 2, 213.1 guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te /
Āsapt, 2, 221.2 khedocite'pi samaye saṃmadam evādade gṛhiṇī //
Āsapt, 2, 233.2 hitvobhayaṃ sabhāyāṃ stauti tavaivānanaṃ lokaḥ //
Āsapt, 2, 235.2 kānte mama gantavyā bhūr etair eva picchilitā //
Āsapt, 2, 243.1 tvadvirahāpadi pāṇḍus tanvaṅgī chāyayaiva kevalayā /
Āsapt, 2, 254.2 pāmarakuṭhārapātāt kāsaraśirasaiva te rakṣā //
Āsapt, 2, 256.2 yaśasaiva jīvitam idaṃ tyaja yojitaśṛṅgasaṅgrāmaḥ //
Āsapt, 2, 257.2 jīvanam arpitaśiraso dadāsi cikuragraheṇaiva //
Āsapt, 2, 264.2 kiṃ kurmaḥ so 'pi sakhe sthito mukhaṃ mudrayitvaiva //
Āsapt, 2, 265.2 paṅkilakūlāṃ taṭinīṃ yiyāsataḥ sindhur asy eva //
Āsapt, 2, 273.1 dayitāguṇaḥ prakāśaṃ nītaḥ svasyaiva vadanadoṣeṇa /
Āsapt, 2, 275.1 dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā /
Āsapt, 2, 289.1 durgatagehini jarjaramandirasuptaiva vandase candram /
Āsapt, 2, 290.1 dīpadaśā kulayuvatir vaidagdhyenaiva malinatām eti /
Āsapt, 2, 299.1 dharmārambhe'py asatāṃ parahiṃsaiva prayojikā bhavati /
Āsapt, 2, 308.2 vahatām api mahimānaṃ śobhāyai sajjanā eva //
Āsapt, 2, 310.2 bhrāmaṃ bhrāmaṃ tiṣṭhati tatraiva kulālacakram iva //
Āsapt, 2, 319.2 mānas tathaiva vilasati dampatyor aśithilagranthiḥ //
Āsapt, 2, 329.1 nihitāyām asyām api saivaikā manasi me sphurati /
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 335.1 na vibhūṣaṇe tavāsthā vapurguṇenaiva jayasi sakhi yūnaḥ /
Āsapt, 2, 356.1 prārabdhanidhuvanaiva svedajalaṃ komalāṅgi kiṃ vahasi /
Āsapt, 2, 376.1 pūrvair eva caritair jarato 'pi pūjyatā bhavataḥ /
Āsapt, 2, 386.1 prāṅgaṇa eva kadā māṃ śliṣyantī manykampikucakalaśā /
Āsapt, 2, 388.1 piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ /
Āsapt, 2, 390.1 prāyeṇaiva hi malinā malinānām āśrayatvam upayānti /
Āsapt, 2, 402.2 saṃmānavarjitāṃ tāṃ gṛhiṇīm evānuśocāmi //
Āsapt, 2, 404.2 saiva suvarṇadaśā te śaṅke garimoparodhena //
Āsapt, 2, 410.1 bhogākṣamasya rakṣāṃ dṛṅmātreṇaiva kurvato 'nabhimukhasya /
Āsapt, 2, 416.1 bhrāmaṃ bhrāmaṃ sthitayā snehe tava payasi tatra tatraiva /
Āsapt, 2, 418.2 tad api tamomaya eva tvam īśa kaḥ prakṛtim atiśete //
Āsapt, 2, 424.2 jaḍasamayanipatitānām anādarāyaiva na guṇāya //
Āsapt, 2, 431.2 hanta haranti mano mama nalikāviśikhāḥ smarasyeva //
Āsapt, 2, 449.1 muktāmbaraiva dhāvatu nipatatu sahasā trimārgagā vāstu /
Āsapt, 2, 449.2 iyam eva narmadā mama vaṃśaprabhavānurūparasā //
Āsapt, 2, 450.1 mṛgamadalepanam enaṃ nīlanicolaiva niśi niṣeva tvam /
Āsapt, 2, 453.1 mānagrahagurukopād anu dayitāty eva rocate mahyam /
Āsapt, 2, 454.2 vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī //
Āsapt, 2, 458.1 yasminnayaśo 'pi yaśo hrīr vighno māna eva dauḥśīlyam /
Āsapt, 2, 460.1 yat khalu khalamukhahutavahavinihitam api śuddhim eva parameti /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Āsapt, 2, 478.2 tiṣṭhati tathaiva tadguṇaviddheyaṃ hārayaṣṭir iva //
Āsapt, 2, 479.2 tenaiva cumbitamukhī prathamāvirbhūtarāgeṇa //
Āsapt, 2, 484.1 roṣeṇaiva mayā sakhi vakro 'pi granthilo 'pi kaṭhino 'pi /
Āsapt, 2, 502.1 vyaktim avekṣya tad anyāṃ tasyām eveti viditam adhunā tu /
Āsapt, 2, 505.2 labhate kutaḥ prabodhaṃ sa jāgaritvaiva nidrāṇaḥ //
Āsapt, 2, 527.1 vaibhavabhājāṃ dūṣaṇam api bhūṣaṇapakṣa eva nikṣiptam /
Āsapt, 2, 532.2 santu yuvāno hasituṃ svayam evāpāri nāvaritum //
Āsapt, 2, 536.2 udyadvidyujjyotiḥ pathikavadhāyaiva śātayati //
Āsapt, 2, 543.1 śruta eva śrutihāriṇi rāgotkarṣeṇa kaṇṭham adhivasati /
Āsapt, 2, 548.1 śocyaiva sā kṛśāṅgī bhūtimayī bhavatu guṇamayī vāpi /
Āsapt, 2, 550.2 jñāto gṛhiṇīvinayavyaya āgatyaiva pathikena //
Āsapt, 2, 551.2 acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ //
Āsapt, 2, 559.1 śrotavyaiva sudheva śvetāṃśukaleva dūradṛśyaiva /
Āsapt, 2, 559.1 śrotavyaiva sudheva śvetāṃśukaleva dūradṛśyaiva /
Āsapt, 2, 572.1 sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ /
Āsapt, 2, 578.2 vāmārdham eva devyāḥ svavapuḥśilpe niveśayatā //
Āsapt, 2, 579.2 sā pīḍayaiva jīvati dadhatī vaidyeṣu vidveṣam //
Āsapt, 2, 587.1 suditaṃ tad eva yatra smāraṃ smāraṃ viyogaduḥkhāni /
Āsapt, 2, 591.2 kṣārāsv eva sa tṛpyati jalanidhilaharīṣu jalada iva //
Āsapt, 2, 595.2 etyaiva bhinnavṛttair bhaṅguritaḥ kāvyasarga iva //
Āsapt, 2, 596.1 sarvāsām eva sakhe paya iva surataṃ manohāri /
Āsapt, 2, 596.2 tasyā eva punaḥ punar āvṛttau dugdham iva madhuram //
Āsapt, 2, 598.1 saparāvṛti carantī vātyeva tṛṇaṃ mano 'navadyāṅgi /
Āsapt, 2, 599.2 koṭir varāṭikā vā dyūtavidheḥ sarva eva paṇaḥ //
Āsapt, 2, 601.1 sparśād eva svedaṃ janayati na ca me dadāti nidrātum /
Āsapt, 2, 608.2 te śailāḥ sthitimanto hanta laghimnaiva bahumānaḥ //
Āsapt, 2, 609.2 viraheṇa pāṇḍimānaṃ nītā tuhinena dūrvaiva //
Āsapt, 2, 617.2 kiṃ nāma nendulekhe śaśagraheṇaiva tava kathitam //
Āsapt, 2, 626.1 sā sarvathaiva raktā rāgaṃ guñjeva na tu mukhe vahati /
Āsapt, 2, 632.1 sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya /
Āsapt, 2, 636.1 sumahati manyunimitte mayaiva vihite'pi vepamānoruḥ /
Āsapt, 2, 636.2 na sakhīnām api rudatī mamaiva vakṣaḥsthale patitā //
Āsapt, 2, 640.2 dviradasya durjanasya ca madaṃ cakāraiva dānam api //
Āsapt, 2, 641.1 satyaṃ patir avidagdhaḥ sā tu svadhiyaiva nidhuvane nipuṇā /
Āsapt, 2, 646.2 sa vyaṅga eva bhavati prathamo vinatātanūja iva //
Āsapt, 2, 647.1 sajjana eva hi vidyā śobhanāyai bhavati durjane moghā /
Āsapt, 2, 653.1 svādhīnaiva phalarddhir janopajīvyatvam ucchrayacchāyā /
Āsapt, 2, 656.1 svasadananikaṭe nalinīm abhinavajātacchadāṃ nirīkṣyaiva /
Āsapt, 2, 657.1 saci caturānanabhāvād vaimukhyaṃ kvāpi naiva darśayati /
Āsapt, 2, 657.2 ayam ekahṛdaya eva druhiṇa iva priyatamas tad api //
Āsapt, 2, 660.2 dayitaḥ paśyatu pallavapaṅkajayor yugapad eva rucam //
Āsapt, 2, 661.1 sā pāṇḍudurbalāṅgī nayasi tvaṃ yatra yāti tatraiva /
Āsapt, 2, 672.1 kṣāntam apasārito yac caraṇāvupadhāya supta evāsi /